Rig Veda

Mandala 70

Sukta 70


This overlay will guide you through the buttons:

संस्कृत्म
A English

पु॒रू॒रुणा॑ चि॒द्ध्यस्त्यवो॑ नू॒नं वां॑ वरुण । मित्र॒ वंसि॑ वां सुम॒तिम् ॥ ५.०७०.०१ ॥
purūruṇā ciddhyastyavo nūnaṃ vāṃ varuṇa | mitra vaṃsi vāṃ sumatim || 5.070.01

Mandala : 5

Sukta : 70

Suktam :   1



ता वां॑ स॒म्यग॑द्रुह्वा॒णेष॑मश्याम॒ धाय॑से । व॒यं ते रु॑द्रा स्याम ॥ ५.०७०.०२ ॥
tā vāṃ samyagadruhvāṇeṣamaśyāma dhāyase | vayaṃ te rudrā syāma || 5.070.02

Mandala : 5

Sukta : 70

Suktam :   2



पा॒तं नो॑ रुद्रा पा॒युभि॑रु॒त त्रा॑येथां सुत्रा॒त्रा । तु॒र्याम॒ दस्यू॑न्त॒नूभिः॑ ॥ ५.०७०.०३ ॥
pātaṃ no rudrā pāyubhiruta trāyethāṃ sutrātrā | turyāma dasyūntanūbhiḥ || 5.070.03

Mandala : 5

Sukta : 70

Suktam :   3



मा कस्या॑द्भुतक्रतू य॒क्षं भु॑जेमा त॒नूभिः॑ । मा शेष॑सा॒ मा तन॑सा ॥ ५.०७०.०४ ॥
mā kasyādbhutakratū yakṣaṃ bhujemā tanūbhiḥ | mā śeṣasā mā tanasā || 5.070.04

Mandala : 5

Sukta : 70

Suktam :   4


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In