Rig Veda

Mandala 74

Sukta 74


This overlay will guide you through the buttons:

संस्कृत्म
A English

कूष्ठो॑ देवावश्विना॒द्या दि॒वो म॑नावसू । तच्छ्र॑वथो वृषण्वसू॒ अत्रि॑र्वा॒मा वि॑वासति ॥ ५.०७४.०१ ॥
kūṣṭho devāvaśvinādyā divo manāvasū | tacchravatho vṛṣaṇvasū atrirvāmā vivāsati || 5.074.01

Mandala : 5

Sukta : 74

Suktam :   1



कुह॒ त्या कुह॒ नु श्रु॒ता दि॒वि दे॒वा नास॑त्या । कस्मि॒न्ना य॑तथो॒ जने॒ को वां॑ न॒दीनां॒ सचा॑ ॥ ५.०७४.०२ ॥
kuha tyā kuha nu śrutā divi devā nāsatyā | kasminnā yatatho jane ko vāṃ nadīnāṃ sacā || 5.074.02

Mandala : 5

Sukta : 74

Suktam :   2



कं या॑थः॒ कं ह॑ गच्छथः॒ कमच्छा॑ युञ्जाथे॒ रथ॑म् । कस्य॒ ब्रह्मा॑णि रण्यथो व॒यं वा॑मुश्मसी॒ष्टये॑ ॥ ५.०७४.०३ ॥
kaṃ yāthaḥ kaṃ ha gacchathaḥ kamacchā yuñjāthe ratham | kasya brahmāṇi raṇyatho vayaṃ vāmuśmasīṣṭaye || 5.074.03

Mandala : 5

Sukta : 74

Suktam :   3



पौ॒रं चि॒द्ध्यु॑द॒प्रुतं॒ पौर॑ पौ॒राय॒ जिन्व॑थः । यदीं॑ गृभी॒तता॑तये सिं॒हमि॑व द्रु॒हस्प॒दे ॥ ५.०७४.०४ ॥
pauraṃ ciddhyudaprutaṃ paura paurāya jinvathaḥ | yadīṃ gṛbhītatātaye siṃhamiva druhaspade || 5.074.04

Mandala : 5

Sukta : 74

Suktam :   4



प्र च्यवा॑नाज्जुजु॒रुषो॑ व॒व्रिमत्कं॒ न मु॑ञ्चथः । युवा॒ यदी॑ कृ॒थः पुन॒रा काम॑मृण्वे व॒ध्वः॑ ॥ ५.०७४.०५ ॥
pra cyavānājjujuruṣo vavrimatkaṃ na muñcathaḥ | yuvā yadī kṛthaḥ punarā kāmamṛṇve vadhvaḥ || 5.074.05

Mandala : 5

Sukta : 74

Suktam :   5



अस्ति॒ हि वा॑मि॒ह स्तो॒ता स्मसि॑ वां सं॒दृशि॑ श्रि॒ये । नू श्रु॒तं म॒ आ ग॑त॒मवो॑भिर्वाजिनीवसू ॥ ५.०७४.०६ ॥
asti hi vāmiha stotā smasi vāṃ saṃdṛśi śriye | nū śrutaṃ ma ā gatamavobhirvājinīvasū || 5.074.06

Mandala : 5

Sukta : 74

Suktam :   6



को वा॑म॒द्य पु॑रू॒णामा व॑व्ने॒ मर्त्या॑नाम् । को विप्रो॑ विप्रवाहसा॒ को य॒ज्ञैर्वा॑जिनीवसू ॥ ५.०७४.०७ ॥
ko vāmadya purūṇāmā vavne martyānām | ko vipro vipravāhasā ko yajñairvājinīvasū || 5.074.07

Mandala : 5

Sukta : 74

Suktam :   7



आ वां॒ रथो॒ रथा॑नां॒ येष्ठो॑ यात्वश्विना । पु॒रू चि॑दस्म॒युस्ति॒र आ॑ङ्गू॒षो मर्त्ये॒ष्वा ॥ ५.०७४.०८ ॥
ā vāṃ ratho rathānāṃ yeṣṭho yātvaśvinā | purū cidasmayustira āṅgūṣo martyeṣvā || 5.074.08

Mandala : 5

Sukta : 74

Suktam :   8



शमू॒ षु वां॑ मधूयुवा॒स्माक॑मस्तु चर्कृ॒तिः । अ॒र्वा॒ची॒ना वि॑चेतसा॒ विभिः॑ श्ये॒नेव॑ दीयतम् ॥ ५.०७४.०९ ॥
śamū ṣu vāṃ madhūyuvāsmākamastu carkṛtiḥ | arvācīnā vicetasā vibhiḥ śyeneva dīyatam || 5.074.09

Mandala : 5

Sukta : 74

Suktam :   9



अश्वि॑ना॒ यद्ध॒ कर्हि॑ चिच्छुश्रू॒यात॑मि॒मं हव॑म् । वस्वी॑रू॒ षु वां॒ भुजः॑ पृ॒ञ्चन्ति॒ सु वां॒ पृचः॑ ॥ ५.०७४.१० ॥
aśvinā yaddha karhi cicchuśrūyātamimaṃ havam | vasvīrū ṣu vāṃ bhujaḥ pṛñcanti su vāṃ pṛcaḥ || 5.074.10

Mandala : 5

Sukta : 74

Suktam :   10


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In