Rig Veda

Mandala 75

Sukta 75


This overlay will guide you through the buttons:

संस्कृत्म
A English

प्रति॑ प्रि॒यत॑मं॒ रथं॒ वृष॑णं वसु॒वाह॑नम् । स्तो॒ता वा॑मश्विना॒वृषिः॒ स्तोमे॑न॒ प्रति॑ भूषति॒ माध्वी॒ मम॑ श्रुतं॒ हव॑म् ॥ ५.०७५.०१ ॥
prati priyatamaṃ rathaṃ vṛṣaṇaṃ vasuvāhanam | stotā vāmaśvināvṛṣiḥ stomena prati bhūṣati mādhvī mama śrutaṃ havam || 5.075.01

Mandala : 5

Sukta : 75

Suktam :   1



अ॒त्याया॑तमश्विना ति॒रो विश्वा॑ अ॒हं सना॑ । दस्रा॒ हिर॑ण्यवर्तनी॒ सुषु॑म्ना॒ सिन्धु॑वाहसा॒ माध्वी॒ मम॑ श्रुतं॒ हव॑म् ॥ ५.०७५.०२ ॥
atyāyātamaśvinā tiro viśvā ahaṃ sanā | dasrā hiraṇyavartanī suṣumnā sindhuvāhasā mādhvī mama śrutaṃ havam || 5.075.02

Mandala : 5

Sukta : 75

Suktam :   2



आ नो॒ रत्ना॑नि॒ बिभ्र॑ता॒वश्वि॑ना॒ गच्छ॑तं यु॒वम् । रुद्रा॒ हिर॑ण्यवर्तनी जुषा॒णा वा॑जिनीवसू॒ माध्वी॒ मम॑ श्रुतं॒ हव॑म् ॥ ५.०७५.०३ ॥
ā no ratnāni bibhratāvaśvinā gacchataṃ yuvam | rudrā hiraṇyavartanī juṣāṇā vājinīvasū mādhvī mama śrutaṃ havam || 5.075.03

Mandala : 5

Sukta : 75

Suktam :   3



सु॒ष्टुभो॑ वां वृषण्वसू॒ रथे॒ वाणी॒च्याहि॑ता । उ॒त वां॑ ककु॒हो मृ॒गः पृक्षः॑ कृणोति वापु॒षो माध्वी॒ मम॑ श्रुतं॒ हव॑म् ॥ ५.०७५.०४ ॥
suṣṭubho vāṃ vṛṣaṇvasū rathe vāṇīcyāhitā | uta vāṃ kakuho mṛgaḥ pṛkṣaḥ kṛṇoti vāpuṣo mādhvī mama śrutaṃ havam || 5.075.04

Mandala : 5

Sukta : 75

Suktam :   4



बो॒धिन्म॑नसा र॒थ्ये॑षि॒रा ह॑वन॒श्रुता॑ । विभि॒श्च्यवा॑नमश्विना॒ नि या॑थो॒ अद्व॑याविनं॒ माध्वी॒ मम॑ श्रुतं॒ हव॑म् ॥ ५.०७५.०५ ॥
bodhinmanasā rathyeṣirā havanaśrutā | vibhiścyavānamaśvinā ni yātho advayāvinaṃ mādhvī mama śrutaṃ havam || 5.075.05

Mandala : 5

Sukta : 75

Suktam :   5



आ वां॑ नरा मनो॒युजोऽश्वा॑सः प्रुषि॒तप्स॑वः । वयो॑ वहन्तु पी॒तये॑ स॒ह सु॒म्नेभि॑रश्विना॒ माध्वी॒ मम॑ श्रुतं॒ हव॑म् ॥ ५.०७५.०६ ॥
ā vāṃ narā manoyujo'śvāsaḥ pruṣitapsavaḥ | vayo vahantu pītaye saha sumnebhiraśvinā mādhvī mama śrutaṃ havam || 5.075.06

Mandala : 5

Sukta : 75

Suktam :   6



अश्वि॑ना॒वेह ग॑च्छतं॒ नास॑त्या॒ मा वि वे॑नतम् । ति॒रश्चि॑दर्य॒या परि॑ व॒र्तिर्या॑तमदाभ्या॒ माध्वी॒ मम॑ श्रुतं॒ हव॑म् ॥ ५.०७५.०७ ॥
aśvināveha gacchataṃ nāsatyā mā vi venatam | tiraścidaryayā pari vartiryātamadābhyā mādhvī mama śrutaṃ havam || 5.075.07

Mandala : 5

Sukta : 75

Suktam :   7



अ॒स्मिन्य॒ज्ञे अ॑दाभ्या जरि॒तारं॑ शुभस्पती । अ॒व॒स्युम॑श्विना यु॒वं गृ॒णन्त॒मुप॑ भूषथो॒ माध्वी॒ मम॑ श्रुतं॒ हव॑म् ॥ ५.०७५.०८ ॥
asminyajñe adābhyā jaritāraṃ śubhaspatī | avasyumaśvinā yuvaṃ gṛṇantamupa bhūṣatho mādhvī mama śrutaṃ havam || 5.075.08

Mandala : 5

Sukta : 75

Suktam :   8



अभू॑दु॒षा रुश॑त्पशु॒राग्निर॑धाय्यृ॒त्वियः॑ । अयो॑जि वां वृषण्वसू॒ रथो॑ दस्रा॒वम॑र्त्यो॒ माध्वी॒ मम॑ श्रुतं॒ हव॑म् ॥ ५.०७५.०९ ॥
abhūduṣā ruśatpaśurāgniradhāyyṛtviyaḥ | ayoji vāṃ vṛṣaṇvasū ratho dasrāvamartyo mādhvī mama śrutaṃ havam || 5.075.09

Mandala : 5

Sukta : 75

Suktam :   9


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In