Rig Veda

Mandala 76

Sukta 76


This overlay will guide you through the buttons:

संस्कृत्म
A English

आ भा॑त्य॒ग्निरु॒षसा॒मनी॑क॒मुद्विप्रा॑णां देव॒या वाचो॑ अस्थुः । अ॒र्वाञ्चा॑ नू॒नं र॑थ्ये॒ह या॑तं पीपि॒वांस॑मश्विना घ॒र्ममच्छ॑ ॥ ५.०७६.०१ ॥
ā bhātyagniruṣasāmanīkamudviprāṇāṃ devayā vāco asthuḥ | arvāñcā nūnaṃ rathyeha yātaṃ pīpivāṃsamaśvinā gharmamaccha || 5.076.01

Mandala : 5

Sukta : 76

Suktam :   1



न सं॑स्कृ॒तं प्र मि॑मीतो॒ गमि॒ष्ठान्ति॑ नू॒नम॒श्विनोप॑स्तुते॒ह । दिवा॑भिपि॒त्वेऽव॒साग॑मिष्ठा॒ प्रत्यव॑र्तिं दा॒शुषे॒ शम्भ॑विष्ठा ॥ ५.०७६.०२ ॥
na saṃskṛtaṃ pra mimīto gamiṣṭhānti nūnamaśvinopastuteha | divābhipitve'vasāgamiṣṭhā pratyavartiṃ dāśuṣe śambhaviṣṭhā || 5.076.02

Mandala : 5

Sukta : 76

Suktam :   2



उ॒ता या॑तं संग॒वे प्रा॒तरह्नो॑ म॒ध्यंदि॑न॒ उदि॑ता॒ सूर्य॑स्य । दिवा॒ नक्त॒मव॑सा॒ शंत॑मेन॒ नेदानीं॑ पी॒तिर॒श्विना त॑तान ॥ ५.०७६.०३ ॥
utā yātaṃ saṃgave prātarahno madhyaṃdina uditā sūryasya | divā naktamavasā śaṃtamena nedānīṃ pītiraśvinā tatāna || 5.076.03

Mandala : 5

Sukta : 76

Suktam :   3



इ॒दं हि वां॑ प्र॒दिवि॒ स्थान॒मोक॑ इ॒मे गृ॒हा अ॑श्विने॒दं दु॑रो॒णम् । आ नो॑ दि॒वो बृ॑ह॒तः पर्व॑ता॒दाद्भ्यो या॑त॒मिष॒मूर्जं॒ वह॑न्ता ॥ ५.०७६.०४ ॥
idaṃ hi vāṃ pradivi sthānamoka ime gṛhā aśvinedaṃ duroṇam | ā no divo bṛhataḥ parvatādādbhyo yātamiṣamūrjaṃ vahantā || 5.076.04

Mandala : 5

Sukta : 76

Suktam :   4



सम॒श्विनो॒रव॑सा॒ नूत॑नेन मयो॒भुवा॑ सु॒प्रणी॑ती गमेम । आ नो॑ र॒यिं व॑हत॒मोत वी॒राना विश्वा॑न्यमृता॒ सौभ॑गानि ॥ ५.०७६.०५ ॥
samaśvinoravasā nūtanena mayobhuvā supraṇītī gamema | ā no rayiṃ vahatamota vīrānā viśvānyamṛtā saubhagāni || 5.076.05

Mandala : 5

Sukta : 76

Suktam :   5


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In