Rig Veda

Mandala 77

Sukta 77


This overlay will guide you through the buttons:

संस्कृत्म
A English

प्रा॒त॒र्यावा॑णा प्रथ॒मा य॑जध्वं पु॒रा गृध्रा॒दर॑रुषः पिबातः । प्रा॒तर्हि य॒ज्ञम॒श्विना॑ द॒धाते॒ प्र शं॑सन्ति क॒वयः॑ पूर्व॒भाजः॑ ॥ ५.०७७.०१ ॥
prātaryāvāṇā prathamā yajadhvaṃ purā gṛdhrādararuṣaḥ pibātaḥ | prātarhi yajñamaśvinā dadhāte pra śaṃsanti kavayaḥ pūrvabhājaḥ || 5.077.01

Mandala : 5

Sukta : 77

Suktam :   1



प्रा॒तर्य॑जध्वम॒श्विना॑ हिनोत॒ न सा॒यम॑स्ति देव॒या अजु॑ष्टम् । उ॒तान्यो अ॒स्मद्य॑जते॒ वि चावः॒ पूर्वः॑पूर्वो॒ यज॑मानो॒ वनी॑यान् ॥ ५.०७७.०२ ॥
prātaryajadhvamaśvinā hinota na sāyamasti devayā ajuṣṭam | utānyo asmadyajate vi cāvaḥ pūrvaḥpūrvo yajamāno vanīyān || 5.077.02

Mandala : 5

Sukta : 77

Suktam :   2



हिर॑ण्यत्व॒ङ्मधु॑वर्णो घृ॒तस्नुः॒ पृक्षो॒ वह॒न्ना रथो॑ वर्तते वाम् । मनो॑जवा अश्विना॒ वात॑रंहा॒ येना॑तिया॒थो दु॑रि॒तानि॒ विश्वा॑ ॥ ५.०७७.०३ ॥
hiraṇyatvaṅmadhuvarṇo ghṛtasnuḥ pṛkṣo vahannā ratho vartate vām | manojavā aśvinā vātaraṃhā yenātiyātho duritāni viśvā || 5.077.03

Mandala : 5

Sukta : 77

Suktam :   3



यो भूयि॑ष्ठं॒ नास॑त्याभ्यां वि॒वेष॒ चनि॑ष्ठं पि॒त्वो रर॑ते विभा॒गे । स तो॒कम॑स्य पीपर॒च्छमी॑भि॒रनू॑र्ध्वभासः॒ सद॒मित्तु॑तुर्यात् ॥ ५.०७७.०४ ॥
yo bhūyiṣṭhaṃ nāsatyābhyāṃ viveṣa caniṣṭhaṃ pitvo rarate vibhāge | sa tokamasya pīparacchamībhiranūrdhvabhāsaḥ sadamittuturyāt || 5.077.04

Mandala : 5

Sukta : 77

Suktam :   4



सम॒श्विनो॒रव॑सा॒ नूत॑नेन मयो॒भुवा॑ सु॒प्रणी॑ती गमेम । आ नो॑ र॒यिं व॑हत॒मोत वी॒राना विश्वा॑न्यमृता॒ सौभ॑गानि ॥ ५.०७७.०५ ॥
samaśvinoravasā nūtanena mayobhuvā supraṇītī gamema | ā no rayiṃ vahatamota vīrānā viśvānyamṛtā saubhagāni || 5.077.05

Mandala : 5

Sukta : 77

Suktam :   5


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In