Rig Veda

Mandala 79

Sukta 79


This overlay will guide you through the buttons:

संस्कृत्म
A English

म॒हे नो॑ अ॒द्य बो॑ध॒योषो॑ रा॒ये दि॒वित्म॑ती । यथा॑ चिन्नो॒ अबो॑धयः स॒त्यश्र॑वसि वा॒य्ये सुजा॑ते॒ अश्व॑सूनृते ॥ ५.०७९.०१ ॥
mahe no adya bodhayoṣo rāye divitmatī | yathā cinno abodhayaḥ satyaśravasi vāyye sujāte aśvasūnṛte || 5.079.01

Mandala : 5

Sukta : 79

Suktam :   1



या सु॑नी॒थे शौ॑चद्र॒थे व्यौच्छो॑ दुहितर्दिवः । सा व्यु॑च्छ॒ सही॑यसि स॒त्यश्र॑वसि वा॒य्ये सुजा॑ते॒ अश्व॑सूनृते ॥ ५.०७९.०२ ॥
yā sunīthe śaucadrathe vyauccho duhitardivaḥ | sā vyuccha sahīyasi satyaśravasi vāyye sujāte aśvasūnṛte || 5.079.02

Mandala : 5

Sukta : 79

Suktam :   2



सा नो॑ अ॒द्याभ॒रद्व॑सु॒र्व्यु॑च्छा दुहितर्दिवः । यो व्यौच्छः॒ सही॑यसि स॒त्यश्र॑वसि वा॒य्ये सुजा॑ते॒ अश्व॑सूनृते ॥ ५.०७९.०३ ॥
sā no adyābharadvasurvyucchā duhitardivaḥ | yo vyaucchaḥ sahīyasi satyaśravasi vāyye sujāte aśvasūnṛte || 5.079.03

Mandala : 5

Sukta : 79

Suktam :   3



अ॒भि ये त्वा॑ विभावरि॒ स्तोमै॑र्गृ॒णन्ति॒ वह्न॑यः । म॒घैर्म॑घोनि सु॒श्रियो॒ दाम॑न्वन्तः सुरा॒तयः॒ सुजा॑ते॒ अश्व॑सूनृते ॥ ५.०७९.०४ ॥
abhi ye tvā vibhāvari stomairgṛṇanti vahnayaḥ | maghairmaghoni suśriyo dāmanvantaḥ surātayaḥ sujāte aśvasūnṛte || 5.079.04

Mandala : 5

Sukta : 79

Suktam :   4



यच्चि॒द्धि ते॑ ग॒णा इ॒मे छ॒दय॑न्ति म॒घत्त॑ये । परि॑ चि॒द्वष्ट॑यो दधु॒र्दद॑तो॒ राधो॒ अह्र॑यं॒ सुजा॑ते॒ अश्व॑सूनृते ॥ ५.०७९.०५ ॥
yacciddhi te gaṇā ime chadayanti maghattaye | pari cidvaṣṭayo dadhurdadato rādho ahrayaṃ sujāte aśvasūnṛte || 5.079.05

Mandala : 5

Sukta : 79

Suktam :   5



ऐषु॑ धा वी॒रव॒द्यश॒ उषो॑ मघोनि सू॒रिषु॑ । ये नो॒ राधां॒स्यह्र॑या म॒घवा॑नो॒ अरा॑सत॒ सुजा॑ते॒ अश्व॑सूनृते ॥ ५.०७९.०६ ॥
aiṣu dhā vīravadyaśa uṣo maghoni sūriṣu | ye no rādhāṃsyahrayā maghavāno arāsata sujāte aśvasūnṛte || 5.079.06

Mandala : 5

Sukta : 79

Suktam :   6



तेभ्यो॑ द्यु॒म्नं बृ॒हद्यश॒ उषो॑ मघो॒न्या व॑ह । ये नो॒ राधां॒स्यश्व्या॑ ग॒व्या भज॑न्त सू॒रयः॒ सुजा॑ते॒ अश्व॑सूनृते ॥ ५.०७९.०७ ॥
tebhyo dyumnaṃ bṛhadyaśa uṣo maghonyā vaha | ye no rādhāṃsyaśvyā gavyā bhajanta sūrayaḥ sujāte aśvasūnṛte || 5.079.07

Mandala : 5

Sukta : 79

Suktam :   7



उ॒त नो॒ गोम॑ती॒रिष॒ आ व॑हा दुहितर्दिवः । सा॒कं सूर्य॑स्य र॒श्मिभिः॑ शु॒क्रैः शोच॑द्भिर॒र्चिभिः॒ सुजा॑ते॒ अश्व॑सूनृते ॥ ५.०७९.०८ ॥
uta no gomatīriṣa ā vahā duhitardivaḥ | sākaṃ sūryasya raśmibhiḥ śukraiḥ śocadbhirarcibhiḥ sujāte aśvasūnṛte || 5.079.08

Mandala : 5

Sukta : 79

Suktam :   8



व्यु॑च्छा दुहितर्दिवो॒ मा चि॒रं त॑नुथा॒ अपः॑ । नेत्त्वा॑ स्ते॒नं यथा॑ रि॒पुं तपा॑ति॒ सूरो॑ अ॒र्चिषा॒ सुजा॑ते॒ अश्व॑सूनृते ॥ ५.०७९.०९ ॥
vyucchā duhitardivo mā ciraṃ tanuthā apaḥ | nettvā stenaṃ yathā ripuṃ tapāti sūro arciṣā sujāte aśvasūnṛte || 5.079.09

Mandala : 5

Sukta : 79

Suktam :   9



ए॒ताव॒द्वेदु॑ष॒स्त्वं भूयो॑ वा॒ दातु॑मर्हसि । या स्तो॒तृभ्यो॑ विभावर्यु॒च्छन्ती॒ न प्र॒मीय॑से॒ सुजा॑ते॒ अश्व॑सूनृते ॥ ५.०७९.१० ॥
etāvadveduṣastvaṃ bhūyo vā dātumarhasi | yā stotṛbhyo vibhāvaryucchantī na pramīyase sujāte aśvasūnṛte || 5.079.10

Mandala : 5

Sukta : 79

Suktam :   10


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In