Rig Veda

Mandala 81

Sukta 81


This overlay will guide you through the buttons:

संस्कृत्म
A English

यु॒ञ्जते॒ मन॑ उ॒त यु॑ञ्जते॒ धियो॒ विप्रा॒ विप्र॑स्य बृह॒तो वि॑प॒श्चितः॑ । वि होत्रा॑ दधे वयुना॒विदेक॒ इन्म॒ही दे॒वस्य॑ सवि॒तुः परि॑ष्टुतिः ॥ ५.०८१.०१ ॥
yuñjate mana uta yuñjate dhiyo viprā viprasya bṛhato vipaścitaḥ | vi hotrā dadhe vayunāvideka inmahī devasya savituḥ pariṣṭutiḥ || 5.081.01

Mandala : 5

Sukta : 81

Suktam :   1



विश्वा॑ रू॒पाणि॒ प्रति॑ मुञ्चते क॒विः प्रासा॑वीद्भ॒द्रं द्वि॒पदे॒ चतु॑ष्पदे । वि नाक॑मख्यत्सवि॒ता वरे॒ण्योऽनु॑ प्र॒याण॑मु॒षसो॒ वि रा॑जति ॥ ५.०८१.०२ ॥
viśvā rūpāṇi prati muñcate kaviḥ prāsāvīdbhadraṃ dvipade catuṣpade | vi nākamakhyatsavitā vareṇyo'nu prayāṇamuṣaso vi rājati || 5.081.02

Mandala : 5

Sukta : 81

Suktam :   2



यस्य॑ प्र॒याण॒मन्व॒न्य इद्य॒युर्दे॒वा दे॒वस्य॑ महि॒मान॒मोज॑सा । यः पार्थि॑वानि विम॒मे स एत॑शो॒ रजां॑सि दे॒वः स॑वि॒ता म॑हित्व॒ना ॥ ५.०८१.०३ ॥
yasya prayāṇamanvanya idyayurdevā devasya mahimānamojasā | yaḥ pārthivāni vimame sa etaśo rajāṃsi devaḥ savitā mahitvanā || 5.081.03

Mandala : 5

Sukta : 81

Suktam :   3



उ॒त या॑सि सवित॒स्त्रीणि॑ रोच॒नोत सूर्य॑स्य र॒श्मिभिः॒ समु॑च्यसि । उ॒त रात्री॑मुभ॒यतः॒ परी॑यस उ॒त मि॒त्रो भ॑वसि देव॒ धर्म॑भिः ॥ ५.०८१.०४ ॥
uta yāsi savitastrīṇi rocanota sūryasya raśmibhiḥ samucyasi | uta rātrīmubhayataḥ parīyasa uta mitro bhavasi deva dharmabhiḥ || 5.081.04

Mandala : 5

Sukta : 81

Suktam :   4



उ॒तेशि॑षे प्रस॒वस्य॒ त्वमेक॒ इदु॒त पू॒षा भ॑वसि देव॒ याम॑भिः । उ॒तेदं विश्वं॒ भुव॑नं॒ वि रा॑जसि श्या॒वाश्व॑स्ते सवितः॒ स्तोम॑मानशे ॥ ५.०८१.०५ ॥
uteśiṣe prasavasya tvameka iduta pūṣā bhavasi deva yāmabhiḥ | utedaṃ viśvaṃ bhuvanaṃ vi rājasi śyāvāśvaste savitaḥ stomamānaśe || 5.081.05

Mandala : 5

Sukta : 81

Suktam :   5


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In