Rig Veda

Mandala 84

Sukta 84


This overlay will guide you through the buttons:

संस्कृत्म
A English

बळि॒त्था पर्व॑तानां खि॒द्रं बि॑भर्षि पृथिवि । प्र या भूमिं॑ प्रवत्वति म॒ह्ना जि॒नोषि॑ महिनि ॥ ५.०८४.०१ ॥
baळ्itthā parvatānāṃ khidraṃ bibharṣi pṛthivi | pra yā bhūmiṃ pravatvati mahnā jinoṣi mahini || 5.084.01

Mandala : 5

Sukta : 84

Suktam :   1



स्तोमा॑सस्त्वा विचारिणि॒ प्रति॑ ष्टोभन्त्य॒क्तुभिः॑ । प्र या वाजं॒ न हेष॑न्तं पे॒रुमस्य॑स्यर्जुनि ॥ ५.०८४.०२ ॥
stomāsastvā vicāriṇi prati ṣṭobhantyaktubhiḥ | pra yā vājaṃ na heṣantaṃ perumasyasyarjuni || 5.084.02

Mandala : 5

Sukta : 84

Suktam :   2



दृ॒ळ्हा चि॒द्या वन॒स्पती॑न्क्ष्म॒या दर्ध॒र्ष्योज॑सा । यत्ते॑ अ॒भ्रस्य॑ वि॒द्युतो॑ दि॒वो वर्ष॑न्ति वृ॒ष्टयः॑ ॥ ५.०८४.०३ ॥
dṛळ्hā cidyā vanaspatīnkṣmayā dardharṣyojasā | yatte abhrasya vidyuto divo varṣanti vṛṣṭayaḥ || 5.084.03

Mandala : 5

Sukta : 84

Suktam :   3


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In