Rig Veda

Mandala 85

Sukta 85


This overlay will guide you through the buttons:

संस्कृत्म
A English

प्र स॒म्राजे॑ बृ॒हद॑र्चा गभी॒रं ब्रह्म॑ प्रि॒यं वरु॑णाय श्रु॒ताय॑ । वि यो ज॒घान॑ शमि॒तेव॒ चर्मो॑प॒स्तिरे॑ पृथि॒वीं सूर्या॑य ॥ ५.०८५.०१ ॥
pra samrāje bṛhadarcā gabhīraṃ brahma priyaṃ varuṇāya śrutāya | vi yo jaghāna śamiteva carmopastire pṛthivīṃ sūryāya || 5.085.01

Mandala : 5

Sukta : 85

Suktam :   1



वने॑षु॒ व्य१॒॑न्तरि॑क्षं ततान॒ वाज॒मर्व॑त्सु॒ पय॑ उ॒स्रिया॑सु । हृ॒त्सु क्रतुं॒ वरु॑णो अ॒प्स्व१॒॑ग्निं दि॒वि सूर्य॑मदधा॒त्सोम॒मद्रौ॑ ॥ ५.०८५.०२ ॥
vaneṣu vya1ntarikṣaṃ tatāna vājamarvatsu paya usriyāsu | hṛtsu kratuṃ varuṇo apsva1gniṃ divi sūryamadadhātsomamadrau || 5.085.02

Mandala : 5

Sukta : 85

Suktam :   2



नी॒चीन॑बारं॒ वरु॑णः॒ कव॑न्धं॒ प्र स॑सर्ज॒ रोद॑सी अ॒न्तरि॑क्षम् । तेन॒ विश्व॑स्य॒ भुव॑नस्य॒ राजा॒ यवं॒ न वृ॒ष्टिर्व्यु॑नत्ति॒ भूम॑ ॥ ५.०८५.०३ ॥
nīcīnabāraṃ varuṇaḥ kavandhaṃ pra sasarja rodasī antarikṣam | tena viśvasya bhuvanasya rājā yavaṃ na vṛṣṭirvyunatti bhūma || 5.085.03

Mandala : 5

Sukta : 85

Suktam :   3



उ॒नत्ति॒ भूमिं॑ पृथि॒वीमु॒त द्यां य॒दा दु॒ग्धं वरु॑णो॒ वष्ट्यादित् । सम॒भ्रेण॑ वसत॒ पर्व॑तासस्तविषी॒यन्तः॑ श्रथयन्त वी॒राः ॥ ५.०८५.०४ ॥
unatti bhūmiṃ pṛthivīmuta dyāṃ yadā dugdhaṃ varuṇo vaṣṭyādit | samabhreṇa vasata parvatāsastaviṣīyantaḥ śrathayanta vīrāḥ || 5.085.04

Mandala : 5

Sukta : 85

Suktam :   4



इ॒मामू॒ ष्वा॑सु॒रस्य॑ श्रु॒तस्य॑ म॒हीं मा॒यां वरु॑णस्य॒ प्र वो॑चम् । माने॑नेव तस्थि॒वाँ अ॒न्तरि॑क्षे॒ वि यो म॒मे पृ॑थि॒वीं सूर्ये॑ण ॥ ५.०८५.०५ ॥
imāmū ṣvāsurasya śrutasya mahīṃ māyāṃ varuṇasya pra vocam | māneneva tasthivāँ antarikṣe vi yo mame pṛthivīṃ sūryeṇa || 5.085.05

Mandala : 5

Sukta : 85

Suktam :   5



इ॒मामू॒ नु क॒वित॑मस्य मा॒यां म॒हीं दे॒वस्य॒ नकि॒रा द॑धर्ष । एकं॒ यदु॒द्ना न पृ॒णन्त्येनी॑रासि॒ञ्चन्ती॑र॒वन॑यः समु॒द्रम् ॥ ५.०८५.०६ ॥
imāmū nu kavitamasya māyāṃ mahīṃ devasya nakirā dadharṣa | ekaṃ yadudnā na pṛṇantyenīrāsiñcantīravanayaḥ samudram || 5.085.06

Mandala : 5

Sukta : 85

Suktam :   6



अ॒र्य॒म्यं॑ वरुण मि॒त्र्यं॑ वा॒ सखा॑यं वा॒ सद॒मिद्भ्रात॑रं वा । वे॒शं वा॒ नित्यं॑ वरु॒णार॑णं वा॒ यत्सी॒माग॑श्चकृ॒मा शि॒श्रथ॒स्तत् ॥ ५.०८५.०७ ॥
aryamyaṃ varuṇa mitryaṃ vā sakhāyaṃ vā sadamidbhrātaraṃ vā | veśaṃ vā nityaṃ varuṇāraṇaṃ vā yatsīmāgaścakṛmā śiśrathastat || 5.085.07

Mandala : 5

Sukta : 85

Suktam :   7



कि॒त॒वासो॒ यद्रि॑रि॒पुर्न दी॒वि यद्वा॑ घा स॒त्यमु॒त यन्न वि॒द्म । सर्वा॒ ता वि ष्य॑ शिथि॒रेव॑ दे॒वाधा॑ ते स्याम वरुण प्रि॒यासः॑ ॥ ५.०८५.०८ ॥
kitavāso yadriripurna dīvi yadvā ghā satyamuta yanna vidma | sarvā tā vi ṣya śithireva devādhā te syāma varuṇa priyāsaḥ || 5.085.08

Mandala : 5

Sukta : 85

Suktam :   8


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In