Rig Veda

Mandala 86

Sukta 86


This overlay will guide you through the buttons:

संस्कृत्म
A English

इन्द्रा॑ग्नी॒ यमव॑थ उ॒भा वाजे॑षु॒ मर्त्य॑म् । दृ॒ळ्हा चि॒त्स प्र भे॑दति द्यु॒म्ना वाणी॑रिव त्रि॒तः ॥ ५.०८६.०१ ॥
indrāgnī yamavatha ubhā vājeṣu martyam | dṛळ्hā citsa pra bhedati dyumnā vāṇīriva tritaḥ || 5.086.01

Mandala : 5

Sukta : 86

Suktam :   1



या पृत॑नासु दु॒ष्टरा॒ या वाजे॑षु श्र॒वाय्या॑ । या पञ्च॑ चर्ष॒णीर॒भी॑न्द्रा॒ग्नी ता ह॑वामहे ॥ ५.०८६.०२ ॥
yā pṛtanāsu duṣṭarā yā vājeṣu śravāyyā | yā pañca carṣaṇīrabhīndrāgnī tā havāmahe || 5.086.02

Mandala : 5

Sukta : 86

Suktam :   2



तयो॒रिदम॑व॒च्छव॑स्ति॒ग्मा दि॒द्युन्म॒घोनोः॑ । प्रति॒ द्रुणा॒ गभ॑स्त्यो॒र्गवां॑ वृत्र॒घ्न एष॑ते ॥ ५.०८६.०३ ॥
tayoridamavacchavastigmā didyunmaghonoḥ | prati druṇā gabhastyorgavāṃ vṛtraghna eṣate || 5.086.03

Mandala : 5

Sukta : 86

Suktam :   3



ता वा॒मेषे॒ रथा॑नामिन्द्रा॒ग्नी ह॑वामहे । पती॑ तु॒रस्य॒ राध॑सो वि॒द्वांसा॒ गिर्व॑णस्तमा ॥ ५.०८६.०४ ॥
tā vāmeṣe rathānāmindrāgnī havāmahe | patī turasya rādhaso vidvāṃsā girvaṇastamā || 5.086.04

Mandala : 5

Sukta : 86

Suktam :   4



ता वृ॒धन्ता॒वनु॒ द्यून्मर्ता॑य दे॒वाव॒दभा॑ । अर्ह॑न्ता चित्पु॒रो द॒धेंऽशे॑व दे॒वावर्व॑ते ॥ ५.०८६.०५ ॥
tā vṛdhantāvanu dyūnmartāya devāvadabhā | arhantā citpuro dadheṃ'śeva devāvarvate || 5.086.05

Mandala : 5

Sukta : 86

Suktam :   5



ए॒वेन्द्रा॒ग्निभ्या॒महा॑वि ह॒व्यं शू॒ष्यं॑ घृ॒तं न पू॒तमद्रि॑भिः । ता सू॒रिषु॒ श्रवो॑ बृ॒हद्र॒यिं गृ॒णत्सु॑ दिधृत॒मिषं॑ गृ॒णत्सु॑ दिधृतम् ॥ ५.०८६.०६ ॥
evendrāgnibhyāmahāvi havyaṃ śūṣyaṃ ghṛtaṃ na pūtamadribhiḥ | tā sūriṣu śravo bṛhadrayiṃ gṛṇatsu didhṛtamiṣaṃ gṛṇatsu didhṛtam || 5.086.06

Mandala : 5

Sukta : 86

Suktam :   6


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In