Rig Veda

Mandala 87

Sukta 87


This overlay will guide you through the buttons:

संस्कृत्म
A English

प्र वो॑ म॒हे म॒तयो॑ यन्तु॒ विष्ण॑वे म॒रुत्व॑ते गिरि॒जा ए॑व॒याम॑रुत् । प्र शर्धा॑य॒ प्रय॑ज्यवे सुखा॒दये॑ त॒वसे॑ भ॒न्ददि॑ष्टये॒ धुनि॑व्रताय॒ शव॑से ॥ ५.०८७.०१ ॥
pra vo mahe matayo yantu viṣṇave marutvate girijā evayāmarut | pra śardhāya prayajyave sukhādaye tavase bhandadiṣṭaye dhunivratāya śavase || 5.087.01

Mandala : 5

Sukta : 87

Suktam :   1



प्र ये जा॒ता म॑हि॒ना ये च॒ नु स्व॒यं प्र वि॒द्मना॑ ब्रु॒वत॑ एव॒याम॑रुत् । क्रत्वा॒ तद्वो॑ मरुतो॒ नाधृषे॒ शवो॑ दा॒ना म॒ह्ना तदे॑षा॒मधृ॑ष्टासो॒ नाद्र॑यः ॥ ५.०८७.०२ ॥
pra ye jātā mahinā ye ca nu svayaṃ pra vidmanā bruvata evayāmarut | kratvā tadvo maruto nādhṛṣe śavo dānā mahnā tadeṣāmadhṛṣṭāso nādrayaḥ || 5.087.02

Mandala : 5

Sukta : 87

Suktam :   2



प्र ये दि॒वो बृ॑ह॒तः श‍ृ॑ण्वि॒रे गि॒रा सु॒शुक्वा॑नः सु॒भ्व॑ एव॒याम॑रुत् । न येषा॒मिरी॑ स॒धस्थ॒ ईष्ट॒ आँ अ॒ग्नयो॒ न स्ववि॑द्युतः॒ प्र स्य॒न्द्रासो॒ धुनी॑नाम् ॥ ५.०८७.०३ ॥
pra ye divo bṛhataḥ śa‍्ṛṇvire girā suśukvānaḥ subhva evayāmarut | na yeṣāmirī sadhastha īṣṭa āँ agnayo na svavidyutaḥ pra syandrāso dhunīnām || 5.087.03

Mandala : 5

Sukta : 87

Suktam :   3



स च॑क्रमे मह॒तो निरु॑रुक्र॒मः स॑मा॒नस्मा॒त्सद॑स एव॒याम॑रुत् । य॒दायु॑क्त॒ त्मना॒ स्वादधि॒ ष्णुभि॒र्विष्प॑र्धसो॒ विम॑हसो॒ जिगा॑ति॒ शेवृ॑धो॒ नृभिः॑ ॥ ५.०८७.०४ ॥
sa cakrame mahato nirurukramaḥ samānasmātsadasa evayāmarut | yadāyukta tmanā svādadhi ṣṇubhirviṣpardhaso vimahaso jigāti śevṛdho nṛbhiḥ || 5.087.04

Mandala : 5

Sukta : 87

Suktam :   4



स्व॒नो न वोऽम॑वान्रेजय॒द्वृषा॑ त्वे॒षो य॒यिस्त॑वि॒ष ए॑व॒याम॑रुत् । येना॒ सह॑न्त ऋ॒ञ्जत॒ स्वरो॑चिषः॒ स्थार॑श्मानो हिर॒ण्ययाः॑ स्वायु॒धास॑ इ॒ष्मिणः॑ ॥ ५.०८७.०५ ॥
svano na vo'mavānrejayadvṛṣā tveṣo yayistaviṣa evayāmarut | yenā sahanta ṛñjata svarociṣaḥ sthāraśmāno hiraṇyayāḥ svāyudhāsa iṣmiṇaḥ || 5.087.05

Mandala : 5

Sukta : 87

Suktam :   5



अ॒पा॒रो वो॑ महि॒मा वृ॑द्धशवसस्त्वे॒षं शवो॑ऽवत्वेव॒याम॑रुत् । स्थाता॑रो॒ हि प्रसि॑तौ सं॒दृशि॒ स्थन॒ ते न॑ उरुष्यता नि॒दः शु॑शु॒क्वांसो॒ नाग्नयः॑ ॥ ५.०८७.०६ ॥
apāro vo mahimā vṛddhaśavasastveṣaṃ śavo'vatvevayāmarut | sthātāro hi prasitau saṃdṛśi sthana te na uruṣyatā nidaḥ śuśukvāṃso nāgnayaḥ || 5.087.06

Mandala : 5

Sukta : 87

Suktam :   6



ते रु॒द्रासः॒ सुम॑खा अ॒ग्नयो॑ यथा तुविद्यु॒म्ना अ॑वन्त्वेव॒याम॑रुत् । दी॒र्घं पृ॒थु प॑प्रथे॒ सद्म॒ पार्थि॑वं॒ येषा॒मज्मे॒ष्वा म॒हः शर्धां॒स्यद्भु॑तैनसाम् ॥ ५.०८७.०७ ॥
te rudrāsaḥ sumakhā agnayo yathā tuvidyumnā avantvevayāmarut | dīrghaṃ pṛthu paprathe sadma pārthivaṃ yeṣāmajmeṣvā mahaḥ śardhāṃsyadbhutainasām || 5.087.07

Mandala : 5

Sukta : 87

Suktam :   7



अ॒द्वे॒षो नो॑ मरुतो गा॒तुमेत॑न॒ श्रोता॒ हवं॑ जरि॒तुरे॑व॒याम॑रुत् । विष्णो॑र्म॒हः स॑मन्यवो युयोतन॒ स्मद्र॒थ्यो॒३॒॑ न दं॒सनाप॒ द्वेषां॑सि सनु॒तः ॥ ५.०८७.०८ ॥
adveṣo no maruto gātumetana śrotā havaṃ jariturevayāmarut | viṣṇormahaḥ samanyavo yuyotana smadrathyo3 na daṃsanāpa dveṣāṃsi sanutaḥ || 5.087.08

Mandala : 5

Sukta : 87

Suktam :   8



गन्ता॑ नो य॒ज्ञं य॑ज्ञियाः सु॒शमि॒ श्रोता॒ हव॑मर॒क्ष ए॑व॒याम॑रुत् । ज्येष्ठा॑सो॒ न पर्व॑तासो॒ व्यो॑मनि यू॒यं तस्य॑ प्रचेतसः॒ स्यात॑ दु॒र्धर्त॑वो नि॒दः ॥ ५.०८७.०९ ॥
gantā no yajñaṃ yajñiyāḥ suśami śrotā havamarakṣa evayāmarut | jyeṣṭhāso na parvatāso vyomani yūyaṃ tasya pracetasaḥ syāta durdhartavo nidaḥ || 5.087.09

Mandala : 5

Sukta : 87

Suktam :   9


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In