Rig Veda

Mandala 1

Sukta 1


This overlay will guide you through the buttons:

संस्कृत्म
A English

त्वं ह्य॑ग्ने प्रथ॒मो म॒नोता॒स्या धि॒यो अभ॑वो दस्म॒ होता॑ । त्वं सीं॑ वृषन्नकृणोर्दु॒ष्टरी॑तु॒ सहो॒ विश्व॑स्मै॒ सह॑से॒ सह॑ध्यै ॥ ६.००१.०१ ॥
tvaṃ hyagne prathamo manotāsyā dhiyo abhavo dasma hotā | tvaṃ sīṃ vṛṣannakṛṇorduṣṭarītu saho viśvasmai sahase sahadhyai || 6.001.01 ||

Mandala : 6

Sukta : 1

Suktam :   1



अधा॒ होता॒ न्य॑सीदो॒ यजी॑यानि॒ळस्प॒द इ॒षय॒न्नीड्यः॒ सन् । तं त्वा॒ नरः॑ प्रथ॒मं दे॑व॒यन्तो॑ म॒हो रा॒ये चि॒तय॑न्तो॒ अनु॑ ग्मन् ॥ ६.००१.०२ ॥
adhā hotā nyasīdo yajīyāniळspada iṣayannīḍyaḥ san | taṃ tvā naraḥ prathamaṃ devayanto maho rāye citayanto anu gman || 6.001.02 ||

Mandala : 6

Sukta : 1

Suktam :   2



वृ॒तेव॒ यन्तं॑ ब॒हुभि॑र्वस॒व्यै॒३॒॑स्त्वे र॒यिं जा॑गृ॒वांसो॒ अनु॑ ग्मन् । रुश॑न्तम॒ग्निं द॑र्श॒तं बृ॒हन्तं॑ व॒पाव॑न्तं वि॒श्वहा॑ दीदि॒वांस॑म् ॥ ६.००१.०३ ॥
vṛteva yantaṃ bahubhirvasavyai3stve rayiṃ jāgṛvāṃso anu gman | ruśantamagniṃ darśataṃ bṛhantaṃ vapāvantaṃ viśvahā dīdivāṃsam || 6.001.03 ||

Mandala : 6

Sukta : 1

Suktam :   3



प॒दं दे॒वस्य॒ नम॑सा॒ व्यन्तः॑ श्रव॒स्यवः॒ श्रव॑ आप॒न्नमृ॑क्तम् । नामा॑नि चिद्दधिरे य॒ज्ञिया॑नि भ॒द्रायां॑ ते रणयन्त॒ संदृ॑ष्टौ ॥ ६.००१.०४ ॥
padaṃ devasya namasā vyantaḥ śravasyavaḥ śrava āpannamṛktam | nāmāni ciddadhire yajñiyāni bhadrāyāṃ te raṇayanta saṃdṛṣṭau || 6.001.04 ||

Mandala : 6

Sukta : 1

Suktam :   4



त्वां व॑र्धन्ति क्षि॒तयः॑ पृथि॒व्यां त्वां राय॑ उ॒भया॑सो॒ जना॑नाम् । त्वं त्रा॒ता त॑रणे॒ चेत्यो॑ भूः पि॒ता मा॒ता सद॒मिन्मानु॑षाणाम् ॥ ६.००१.०५ ॥
tvāṃ vardhanti kṣitayaḥ pṛthivyāṃ tvāṃ rāya ubhayāso janānām | tvaṃ trātā taraṇe cetyo bhūḥ pitā mātā sadaminmānuṣāṇām || 6.001.05 ||

Mandala : 6

Sukta : 1

Suktam :   5



स॒प॒र्येण्यः॒ स प्रि॒यो वि॒क्ष्व१॒॑ग्निर्होता॑ म॒न्द्रो नि ष॑सादा॒ यजी॑यान् । तं त्वा॑ व॒यं दम॒ आ दी॑दि॒वांस॒मुप॑ ज्ञु॒बाधो॒ नम॑सा सदेम ॥ ६.००१.०६ ॥
saparyeṇyaḥ sa priyo vikṣva1gnirhotā mandro ni ṣasādā yajīyān | taṃ tvā vayaṃ dama ā dīdivāṃsamupa jñubādho namasā sadema || 6.001.06 ||

Mandala : 6

Sukta : 1

Suktam :   6



तं त्वा॑ व॒यं सु॒ध्यो॒३॒॑ नव्य॑मग्ने सुम्ना॒यव॑ ईमहे देव॒यन्तः॑ । त्वं विशो॑ अनयो॒ दीद्या॑नो दि॒वो अ॑ग्ने बृह॒ता रो॑च॒नेन॑ ॥ ६.००१.०७ ॥
taṃ tvā vayaṃ sudhyo3 navyamagne sumnāyava īmahe devayantaḥ | tvaṃ viśo anayo dīdyāno divo agne bṛhatā rocanena || 6.001.07 ||

Mandala : 6

Sukta : 1

Suktam :   7



वि॒शां क॒विं वि॒श्पतिं॒ शश्व॑तीनां नि॒तोश॑नं वृष॒भं च॑र्षणी॒नाम् । प्रेती॑षणिमि॒षय॑न्तं पाव॒कं राज॑न्तम॒ग्निं य॑ज॒तं र॑यी॒णाम् ॥ ६.००१.०८ ॥
viśāṃ kaviṃ viśpatiṃ śaśvatīnāṃ nitośanaṃ vṛṣabhaṃ carṣaṇīnām | pretīṣaṇimiṣayantaṃ pāvakaṃ rājantamagniṃ yajataṃ rayīṇām || 6.001.08 ||

Mandala : 6

Sukta : 1

Suktam :   8



सो अ॑ग्न ईजे शश॒मे च॒ मर्तो॒ यस्त॒ आन॑ट् स॒मिधा॑ ह॒व्यदा॑तिम् । य आहु॑तिं॒ परि॒ वेदा॒ नमो॑भि॒र्विश्वेत्स वा॒मा द॑धते॒ त्वोतः॑ ॥ ६.००१.०९ ॥
so agna īje śaśame ca marto yasta ānaṭ samidhā havyadātim | ya āhutiṃ pari vedā namobhirviśvetsa vāmā dadhate tvotaḥ || 6.001.09 ||

Mandala : 6

Sukta : 1

Suktam :   9



अ॒स्मा उ॑ ते॒ महि॑ म॒हे वि॑धेम॒ नमो॑भिरग्ने स॒मिधो॒त ह॒व्यैः । वेदी॑ सूनो सहसो गी॒र्भिरु॒क्थैरा ते॑ भ॒द्रायां॑ सुम॒तौ य॑तेम ॥ ६.००१.१० ॥
asmā u te mahi mahe vidhema namobhiragne samidhota havyaiḥ | vedī sūno sahaso gīrbhirukthairā te bhadrāyāṃ sumatau yatema || 6.001.10 ||

Mandala : 6

Sukta : 1

Suktam :   10



आ यस्त॒तन्थ॒ रोद॑सी॒ वि भा॒सा श्रवो॑भिश्च श्रव॒स्य१॒॑स्तरु॑त्रः । बृ॒हद्भि॒र्वाजैः॒ स्थवि॑रेभिर॒स्मे रे॒वद्भि॑रग्ने वित॒रं वि भा॑हि ॥ ६.००१.११ ॥
ā yastatantha rodasī vi bhāsā śravobhiśca śravasya1starutraḥ | bṛhadbhirvājaiḥ sthavirebhirasme revadbhiragne vitaraṃ vi bhāhi || 6.001.11 ||

Mandala : 6

Sukta : 1

Suktam :   11



नृ॒वद्व॑सो॒ सद॒मिद्धे॑ह्य॒स्मे भूरि॑ तो॒काय॒ तन॑याय प॒श्वः । पू॒र्वीरिषो॑ बृह॒तीरा॒रेअ॑घा अ॒स्मे भ॒द्रा सौ॑श्रव॒सानि॑ सन्तु ॥ ६.००१.१२ ॥
nṛvadvaso sadamiddhehyasme bhūri tokāya tanayāya paśvaḥ | pūrvīriṣo bṛhatīrāreaghā asme bhadrā sauśravasāni santu || 6.001.12 ||

Mandala : 6

Sukta : 1

Suktam :   12



पु॒रूण्य॑ग्ने पुरु॒धा त्वा॒या वसू॑नि राजन्व॒सुता॑ ते अश्याम् । पु॒रूणि॒ हि त्वे पु॑रुवार॒ सन्त्यग्ने॒ वसु॑ विध॒ते राज॑नि॒ त्वे ॥ ६.००१.१३ ॥
purūṇyagne purudhā tvāyā vasūni rājanvasutā te aśyām | purūṇi hi tve puruvāra santyagne vasu vidhate rājani tve || 6.001.13 ||

Mandala : 6

Sukta : 1

Suktam :   13


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In