Rig Veda

Mandala 10

Sukta 10


This overlay will guide you through the buttons:

संस्कृत्म
A English

पु॒रो वो॑ म॒न्द्रं दि॒व्यं सु॑वृ॒क्तिं प्र॑य॒ति य॒ज्ञे अ॒ग्निम॑ध्व॒रे द॑धिध्वम् । पु॒र उ॒क्थेभिः॒ स हि नो॑ वि॒भावा॑ स्वध्व॒रा क॑रति जा॒तवे॑दाः ॥ ६.०१०.०१ ॥
puro vo mandraṃ divyaṃ suvṛktiṃ prayati yajñe agnimadhvare dadhidhvam | pura ukthebhiḥ sa hi no vibhāvā svadhvarā karati jātavedāḥ || 6.010.01 ||

Mandala : 6

Sukta : 10

Suktam :   1



तमु॑ द्युमः पुर्वणीक होत॒रग्ने॑ अ॒ग्निभि॒र्मनु॑ष इधा॒नः । स्तोमं॒ यम॑स्मै म॒मते॑व शू॒षं घृ॒तं न शुचि॑ म॒तयः॑ पवन्ते ॥ ६.०१०.०२ ॥
tamu dyumaḥ purvaṇīka hotaragne agnibhirmanuṣa idhānaḥ | stomaṃ yamasmai mamateva śūṣaṃ ghṛtaṃ na śuci matayaḥ pavante || 6.010.02 ||

Mandala : 6

Sukta : 10

Suktam :   2



पी॒पाय॒ स श्रव॑सा॒ मर्त्ये॑षु॒ यो अ॒ग्नये॑ द॒दाश॒ विप्र॑ उ॒क्थैः । चि॒त्राभि॒स्तमू॒तिभि॑श्चि॒त्रशो॑चिर्व्र॒जस्य॑ सा॒ता गोम॑तो दधाति ॥ ६.०१०.०३ ॥
pīpāya sa śravasā martyeṣu yo agnaye dadāśa vipra ukthaiḥ | citrābhistamūtibhiścitraśocirvrajasya sātā gomato dadhāti || 6.010.03 ||

Mandala : 6

Sukta : 10

Suktam :   3



आ यः प॒प्रौ जाय॑मान उ॒र्वी दू॑रे॒दृशा॑ भा॒सा कृ॒ष्णाध्वा॑ । अध॑ ब॒हु चि॒त्तम॒ ऊर्म्या॑यास्ति॒रः शो॒चिषा॑ ददृशे पाव॒कः ॥ ६.०१०.०४ ॥
ā yaḥ paprau jāyamāna urvī dūredṛśā bhāsā kṛṣṇādhvā | adha bahu cittama ūrmyāyāstiraḥ śociṣā dadṛśe pāvakaḥ || 6.010.04 ||

Mandala : 6

Sukta : 10

Suktam :   4



नू न॑श्चि॒त्रं पु॑रु॒वाजा॑भिरू॒ती अग्ने॑ र॒यिं म॒घव॑द्भ्यश्च धेहि । ये राध॑सा॒ श्रव॑सा॒ चात्य॒न्यान्सु॒वीर्ये॑भिश्चा॒भि सन्ति॒ जना॑न् ॥ ६.०१०.०५ ॥
nū naścitraṃ puruvājābhirūtī agne rayiṃ maghavadbhyaśca dhehi | ye rādhasā śravasā cātyanyānsuvīryebhiścābhi santi janān || 6.010.05 ||

Mandala : 6

Sukta : 10

Suktam :   5



इ॒मं य॒ज्ञं चनो॑ धा अग्न उ॒शन्यं त॑ आसा॒नो जु॑हु॒ते ह॒विष्मा॑न् । भ॒रद्वा॑जेषु दधिषे सुवृ॒क्तिमवी॒र्वाज॑स्य॒ गध्य॑स्य सा॒तौ ॥ ६.०१०.०६ ॥
imaṃ yajñaṃ cano dhā agna uśanyaṃ ta āsāno juhute haviṣmān | bharadvājeṣu dadhiṣe suvṛktimavīrvājasya gadhyasya sātau || 6.010.06 ||

Mandala : 6

Sukta : 10

Suktam :   6



वि द्वेषां॑सीनु॒हि व॒र्धयेळां॒ मदे॑म श॒तहि॑माः सु॒वीराः॑ ॥ ६.०१०.०७ ॥
vi dveṣāṃsīnuhi vardhayeळ्āṃ madema śatahimāḥ suvīrāḥ || 6.010.07 ||

Mandala : 6

Sukta : 10

Suktam :   7


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In