Rig Veda

Mandala 11

Sukta 11


This overlay will guide you through the buttons:

संस्कृत्म
A English

यज॑स्व होतरिषि॒तो यजी॑या॒नग्ने॒ बाधो॑ म॒रुतां॒ न प्रयु॑क्ति । आ नो॑ मि॒त्रावरु॑णा॒ नास॑त्या॒ द्यावा॑ हो॒त्राय॑ पृथि॒वी व॑वृत्याः ॥ ६.०११.०१ ॥
yajasva hotariṣito yajīyānagne bādho marutāṃ na prayukti | ā no mitrāvaruṇā nāsatyā dyāvā hotrāya pṛthivī vavṛtyāḥ || 6.011.01 ||

Mandala : 6

Sukta : 11

Suktam :   1



त्वं होता॑ म॒न्द्रत॑मो नो अ॒ध्रुग॒न्तर्दे॒वो वि॒दथा॒ मर्त्ये॑षु । पा॒व॒कया॑ जु॒ह्वा॒३॒॑ वह्नि॑रा॒साग्ने॒ यज॑स्व त॒न्वं१॒॑ तव॒ स्वाम् ॥ ६.०११.०२ ॥
tvaṃ hotā mandratamo no adhrugantardevo vidathā martyeṣu | pāvakayā juhvā3 vahnirāsāgne yajasva tanvaṃ1 tava svām || 6.011.02 ||

Mandala : 6

Sukta : 11

Suktam :   2



धन्या॑ चि॒द्धि त्वे धि॒षणा॒ वष्टि॒ प्र दे॒वाञ्जन्म॑ गृण॒ते यज॑ध्यै । वेपि॑ष्ठो॒ अङ्गि॑रसां॒ यद्ध॒ विप्रो॒ मधु॑ च्छ॒न्दो भन॑ति रे॒भ इ॒ष्टौ ॥ ६.०११.०३ ॥
dhanyā ciddhi tve dhiṣaṇā vaṣṭi pra devāñjanma gṛṇate yajadhyai | vepiṣṭho aṅgirasāṃ yaddha vipro madhu cchando bhanati rebha iṣṭau || 6.011.03 ||

Mandala : 6

Sukta : 11

Suktam :   3



अदि॑द्युत॒त्स्वपा॑को वि॒भावाग्ने॒ यज॑स्व॒ रोद॑सी उरू॒ची । आ॒युं न यं नम॑सा रा॒तह॑व्या अ॒ञ्जन्ति॑ सुप्र॒यसं॒ पञ्च॒ जनाः॑ ॥ ६.०११.०४ ॥
adidyutatsvapāko vibhāvāgne yajasva rodasī urūcī | āyuṃ na yaṃ namasā rātahavyā añjanti suprayasaṃ pañca janāḥ || 6.011.04 ||

Mandala : 6

Sukta : 11

Suktam :   4



वृ॒ञ्जे ह॒ यन्नम॑सा ब॒र्हिर॒ग्नावया॑मि॒ स्रुग्घृ॒तव॑ती सुवृ॒क्तिः । अम्य॑क्षि॒ सद्म॒ सद॑ने पृथि॒व्या अश्रा॑यि य॒ज्ञः सूर्ये॒ न चक्षुः॑ ॥ ६.०११.०५ ॥
vṛñje ha yannamasā barhiragnāvayāmi srugghṛtavatī suvṛktiḥ | amyakṣi sadma sadane pṛthivyā aśrāyi yajñaḥ sūrye na cakṣuḥ || 6.011.05 ||

Mandala : 6

Sukta : 11

Suktam :   5



द॒श॒स्या नः॑ पुर्वणीक होतर्दे॒वेभि॑रग्ने अ॒ग्निभि॑रिधा॒नः । रा॒यः सू॑नो सहसो वावसा॒ना अति॑ स्रसेम वृ॒जनं॒ नांहः॑ ॥ ६.०११.०६ ॥
daśasyā naḥ purvaṇīka hotardevebhiragne agnibhiridhānaḥ | rāyaḥ sūno sahaso vāvasānā ati srasema vṛjanaṃ nāṃhaḥ || 6.011.06 ||

Mandala : 6

Sukta : 11

Suktam :   6


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In