Rig Veda

Mandala 12

Sukta 12


This overlay will guide you through the buttons:

संस्कृत्म
A English

मध्ये॒ होता॑ दुरो॒णे ब॒र्हिषो॒ राळ॒ग्निस्तो॒दस्य॒ रोद॑सी॒ यज॑ध्यै । अ॒यं स सू॒नुः सह॑स ऋ॒तावा॑ दू॒रात्सूर्यो॒ न शो॒चिषा॑ ततान ॥ ६.०१२.०१ ॥
madhye hotā duroṇe barhiṣo rāळgnistodasya rodasī yajadhyai | ayaṃ sa sūnuḥ sahasa ṛtāvā dūrātsūryo na śociṣā tatāna || 6.012.01 ||

Mandala : 6

Sukta : 12

Suktam :   1



आ यस्मि॒न्त्वे स्वपा॑के यजत्र॒ यक्ष॑द्राजन्स॒र्वता॑तेव॒ नु द्यौः । त्रि॒ष॒धस्थ॑स्तत॒रुषो॒ न जंहो॑ ह॒व्या म॒घानि॒ मानु॑षा॒ यज॑ध्यै ॥ ६.०१२.०२ ॥
ā yasmintve svapāke yajatra yakṣadrājansarvatāteva nu dyauḥ | triṣadhasthastataruṣo na jaṃho havyā maghāni mānuṣā yajadhyai || 6.012.02 ||

Mandala : 6

Sukta : 12

Suktam :   2



तेजि॑ष्ठा॒ यस्या॑र॒तिर्व॑ने॒राट् तो॒दो अध्व॒न्न वृ॑धसा॒नो अ॑द्यौत् । अ॒द्रो॒घो न द्र॑वि॒ता चे॑तति॒ त्मन्नम॑र्त्योऽव॒र्त्र ओष॑धीषु ॥ ६.०१२.०३ ॥
tejiṣṭhā yasyāratirvanerāṭ todo adhvanna vṛdhasāno adyaut | adrogho na dravitā cetati tmannamartyo'vartra oṣadhīṣu || 6.012.03 ||

Mandala : 6

Sukta : 12

Suktam :   3



सास्माके॑भिरे॒तरी॒ न शू॒षैर॒ग्निः ष्ट॑वे॒ दम॒ आ जा॒तवे॑दाः । द्र्व॑न्नो व॒न्वन्क्रत्वा॒ नार्वो॒स्रः पि॒तेव॑ जार॒यायि॑ य॒ज्ञैः ॥ ६.०१२.०४ ॥
sāsmākebhiretarī na śūṣairagniḥ ṣṭave dama ā jātavedāḥ | drvanno vanvankratvā nārvosraḥ piteva jārayāyi yajñaiḥ || 6.012.04 ||

Mandala : 6

Sukta : 12

Suktam :   4



अध॑ स्मास्य पनयन्ति॒ भासो॒ वृथा॒ यत्तक्ष॑दनु॒याति॑ पृ॒थ्वीम् । स॒द्यो यः स्य॒न्द्रो विषि॑तो॒ धवी॑यानृ॒णो न ता॒युरति॒ धन्वा॑ राट् ॥ ६.०१२.०५ ॥
adha smāsya panayanti bhāso vṛthā yattakṣadanuyāti pṛthvīm | sadyo yaḥ syandro viṣito dhavīyānṛṇo na tāyurati dhanvā rāṭ || 6.012.05 ||

Mandala : 6

Sukta : 12

Suktam :   5



स त्वं नो॑ अर्व॒न्निदा॑या॒ विश्वे॑भिरग्ने अ॒ग्निभि॑रिधा॒नः । वेषि॑ रा॒यो वि या॑सि दु॒च्छुना॒ मदे॑म श॒तहि॑माः सु॒वीराः॑ ॥ ६.०१२.०६ ॥
sa tvaṃ no arvannidāyā viśvebhiragne agnibhiridhānaḥ | veṣi rāyo vi yāsi ducchunā madema śatahimāḥ suvīrāḥ || 6.012.06 ||

Mandala : 6

Sukta : 12

Suktam :   6


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In