Rig Veda

Mandala 13

Sukta 13


This overlay will guide you through the buttons:

संस्कृत्म
A English

त्वद्विश्वा॑ सुभग॒ सौभ॑गा॒न्यग्ने॒ वि य॑न्ति व॒निनो॒ न व॒याः । श्रु॒ष्टी र॒यिर्वाजो॑ वृत्र॒तूर्ये॑ दि॒वो वृ॒ष्टिरीड्यो॑ री॒तिर॒पाम् ॥ ६.०१३.०१ ॥
tvadviśvā subhaga saubhagānyagne vi yanti vanino na vayāḥ | śruṣṭī rayirvājo vṛtratūrye divo vṛṣṭirīḍyo rītirapām || 6.013.01 ||

Mandala : 6

Sukta : 13

Suktam :   1



त्वं भगो॑ न॒ आ हि रत्न॑मि॒षे परि॑ज्मेव क्षयसि द॒स्मव॑र्चाः । अग्ने॑ मि॒त्रो न बृ॑ह॒त ऋ॒तस्यासि॑ क्ष॒त्ता वा॒मस्य॑ देव॒ भूरेः॑ ॥ ६.०१३.०२ ॥
tvaṃ bhago na ā hi ratnamiṣe parijmeva kṣayasi dasmavarcāḥ | agne mitro na bṛhata ṛtasyāsi kṣattā vāmasya deva bhūreḥ || 6.013.02 ||

Mandala : 6

Sukta : 13

Suktam :   2



स सत्प॑तिः॒ शव॑सा हन्ति वृ॒त्रमग्ने॒ विप्रो॒ वि प॒णेर्भ॑र्ति॒ वाज॑म् । यं त्वं प्र॑चेत ऋतजात रा॒या स॒जोषा॒ नप्त्रा॒पां हि॒नोषि॑ ॥ ६.०१३.०३ ॥
sa satpatiḥ śavasā hanti vṛtramagne vipro vi paṇerbharti vājam | yaṃ tvaṃ praceta ṛtajāta rāyā sajoṣā naptrāpāṃ hinoṣi || 6.013.03 ||

Mandala : 6

Sukta : 13

Suktam :   3



यस्ते॑ सूनो सहसो गी॒र्भिरु॒क्थैर्य॒ज्ञैर्मर्तो॒ निशि॑तिं वे॒द्यान॑ट् । विश्वं॒ स दे॑व॒ प्रति॒ वार॑मग्ने ध॒त्ते धा॒न्यं१॒॑ पत्य॑ते वस॒व्यैः॑ ॥ ६.०१३.०४ ॥
yaste sūno sahaso gīrbhirukthairyajñairmarto niśitiṃ vedyānaṭ | viśvaṃ sa deva prati vāramagne dhatte dhānyaṃ1 patyate vasavyaiḥ || 6.013.04 ||

Mandala : 6

Sukta : 13

Suktam :   4



ता नृभ्य॒ आ सौ॑श्रव॒सा सु॒वीराग्ने॑ सूनो सहसः पु॒ष्यसे॑ धाः । कृ॒णोषि॒ यच्छव॑सा॒ भूरि॑ प॒श्वो वयो॒ वृका॑या॒रये॒ जसु॑रये ॥ ६.०१३.०५ ॥
tā nṛbhya ā sauśravasā suvīrāgne sūno sahasaḥ puṣyase dhāḥ | kṛṇoṣi yacchavasā bhūri paśvo vayo vṛkāyāraye jasuraye || 6.013.05 ||

Mandala : 6

Sukta : 13

Suktam :   5



व॒द्मा सू॑नो सहसो नो॒ विहा॑या॒ अग्ने॑ तो॒कं तन॑यं वा॒जि नो॑ दाः । विश्वा॑भिर्गी॒र्भिर॒भि पू॒र्तिम॑श्यां॒ मदे॑म श॒तहि॑माः सु॒वीराः॑ ॥ ६.०१३.०६ ॥
vadmā sūno sahaso no vihāyā agne tokaṃ tanayaṃ vāji no dāḥ | viśvābhirgīrbhirabhi pūrtimaśyāṃ madema śatahimāḥ suvīrāḥ || 6.013.06 ||

Mandala : 6

Sukta : 13

Suktam :   6


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In