Rig Veda

Mandala 14

Sukta 14


This overlay will guide you through the buttons:

संस्कृत्म
A English

अ॒ग्ना यो मर्त्यो॒ दुवो॒ धियं॑ जु॒जोष॑ धी॒तिभिः॑ । भस॒न्नु ष प्र पू॒र्व्य इषं॑ वुरी॒ताव॑से ॥ ६.०१४.०१ ॥
agnā yo martyo duvo dhiyaṃ jujoṣa dhītibhiḥ | bhasannu ṣa pra pūrvya iṣaṃ vurītāvase || 6.014.01 ||


अ॒ग्निरिद्धि प्रचे॑ता अ॒ग्निर्वे॒धस्त॑म॒ ऋषिः॑ । अ॒ग्निं होता॑रमीळते य॒ज्ञेषु॒ मनु॑षो॒ विशः॑ ॥ ६.०१४.०२ ॥
agniriddhi pracetā agnirvedhastama ṛṣiḥ | agniṃ hotāramīळte yajñeṣu manuṣo viśaḥ || 6.014.02 ||


नाना॒ ह्य१॒॑ग्नेऽव॑से॒ स्पर्ध॑न्ते॒ रायो॑ अ॒र्यः । तूर्व॑न्तो॒ दस्यु॑मा॒यवो॑ व्र॒तैः सीक्ष॑न्तो अव्र॒तम् ॥ ६.०१४.०३ ॥
nānā hya1gne'vase spardhante rāyo aryaḥ | tūrvanto dasyumāyavo vrataiḥ sīkṣanto avratam || 6.014.03 ||


अ॒ग्निर॒प्सामृ॑ती॒षहं॑ वी॒रं द॑दाति॒ सत्प॑तिम् । यस्य॒ त्रस॑न्ति॒ शव॑सः सं॒चक्षि॒ शत्र॑वो भि॒या ॥ ६.०१४.०४ ॥
agnirapsāmṛtīṣahaṃ vīraṃ dadāti satpatim | yasya trasanti śavasaḥ saṃcakṣi śatravo bhiyā || 6.014.04 ||


अ॒ग्निर्हि वि॒द्मना॑ नि॒दो दे॒वो मर्त॑मुरु॒ष्यति॑ । स॒हावा॒ यस्यावृ॑तो र॒यिर्वाजे॒ष्ववृ॑तः ॥ ६.०१४.०५ ॥
agnirhi vidmanā nido devo martamuruṣyati | sahāvā yasyāvṛto rayirvājeṣvavṛtaḥ || 6.014.05 ||


अच्छा॑ नो मित्रमहो देव दे॒वानग्ने॒ वोचः॑ सुम॒तिं रोद॑स्योः । वी॒हि स्व॒स्तिं सु॑क्षि॒तिं दि॒वो नॄन्द्वि॒षो अंहां॑सि दुरि॒ता त॑रेम॒ ता त॑रेम॒ तवाव॑सा तरेम ॥ ६.०१४.०६ ॥
acchā no mitramaho deva devānagne vocaḥ sumatiṃ rodasyoḥ | vīhi svastiṃ sukṣitiṃ divo nṝndviṣo aṃhāṃsi duritā tarema tā tarema tavāvasā tarema || 6.014.06 ||

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In