Rig Veda

Mandala 15

Sukta 15


This overlay will guide you through the buttons:

संस्कृत्म
A English

इ॒ममू॒ षु वो॒ अति॑थिमुष॒र्बुधं॒ विश्वा॑सां वि॒शां पति॑मृञ्जसे गि॒रा । वेतीद्दि॒वो ज॒नुषा॒ कच्चि॒दा शुचि॒र्ज्योक्चि॑दत्ति॒ गर्भो॒ यदच्यु॑तम् ॥ ६.०१५.०१ ॥
imamū ṣu vo atithimuṣarbudhaṃ viśvāsāṃ viśāṃ patimṛñjase girā | vetīddivo januṣā kaccidā śucirjyokcidatti garbho yadacyutam || 6.015.01 ||

Mandala : 6

Sukta : 15

Suktam :   1



मि॒त्रं न यं सुधि॑तं॒ भृग॑वो द॒धुर्वन॒स्पता॒वीड्य॑मू॒र्ध्वशो॑चिषम् । स त्वं सुप्री॑तो वी॒तह॑व्ये अद्भुत॒ प्रश॑स्तिभिर्महयसे दि॒वेदि॑वे ॥ ६.०१५.०२ ॥
mitraṃ na yaṃ sudhitaṃ bhṛgavo dadhurvanaspatāvīḍyamūrdhvaśociṣam | sa tvaṃ suprīto vītahavye adbhuta praśastibhirmahayase divedive || 6.015.02 ||

Mandala : 6

Sukta : 15

Suktam :   2



स त्वं दक्ष॑स्यावृ॒को वृ॒धो भू॑र॒र्यः पर॒स्यान्त॑रस्य॒ तरु॑षः । रा॒यः सू॑नो सहसो॒ मर्त्ये॒ष्वा छ॒र्दिर्य॑च्छ वी॒तह॑व्याय स॒प्रथो॑ भ॒रद्वा॑जाय स॒प्रथः॑ ॥ ६.०१५.०३ ॥
sa tvaṃ dakṣasyāvṛko vṛdho bhūraryaḥ parasyāntarasya taruṣaḥ | rāyaḥ sūno sahaso martyeṣvā chardiryaccha vītahavyāya sapratho bharadvājāya saprathaḥ || 6.015.03 ||

Mandala : 6

Sukta : 15

Suktam :   3



द्यु॒ता॒नं वो॒ अति॑थिं॒ स्व॑र्णरम॒ग्निं होता॑रं॒ मनु॑षः स्वध्व॒रम् । विप्रं॒ न द्यु॒क्षव॑चसं सुवृ॒क्तिभि॑र्हव्य॒वाह॑मर॒तिं दे॒वमृ॑ञ्जसे ॥ ६.०१५.०४ ॥
dyutānaṃ vo atithiṃ svarṇaramagniṃ hotāraṃ manuṣaḥ svadhvaram | vipraṃ na dyukṣavacasaṃ suvṛktibhirhavyavāhamaratiṃ devamṛñjase || 6.015.04 ||

Mandala : 6

Sukta : 15

Suktam :   4



पा॒व॒कया॒ यश्चि॒तय॑न्त्या कृ॒पा क्षाम॑न्रुरु॒च उ॒षसो॒ न भा॒नुना॑ । तूर्व॒न्न याम॒न्नेत॑शस्य॒ नू रण॒ आ यो घृ॒णे न त॑तृषा॒णो अ॒जरः॑ ॥ ६.०१५.०५ ॥
pāvakayā yaścitayantyā kṛpā kṣāmanruruca uṣaso na bhānunā | tūrvanna yāmannetaśasya nū raṇa ā yo ghṛṇe na tatṛṣāṇo ajaraḥ || 6.015.05 ||

Mandala : 6

Sukta : 15

Suktam :   5



अ॒ग्निम॑ग्निं वः स॒मिधा॑ दुवस्यत प्रि॒यम्प्रि॑यं वो॒ अति॑थिं गृणी॒षणि॑ । उप॑ वो गी॒र्भिर॒मृतं॑ विवासत दे॒वो दे॒वेषु॒ वन॑ते॒ हि वार्यं॑ दे॒वो दे॒वेषु॒ वन॑ते॒ हि नो॒ दुवः॑ ॥ ६.०१५.०६ ॥
agnimagniṃ vaḥ samidhā duvasyata priyampriyaṃ vo atithiṃ gṛṇīṣaṇi | upa vo gīrbhiramṛtaṃ vivāsata devo deveṣu vanate hi vāryaṃ devo deveṣu vanate hi no duvaḥ || 6.015.06 ||

Mandala : 6

Sukta : 15

Suktam :   6



समि॑द्धम॒ग्निं स॒मिधा॑ गि॒रा गृ॑णे॒ शुचिं॑ पाव॒कं पु॒रो अ॑ध्व॒रे ध्रु॒वम् । विप्रं॒ होता॑रं पुरु॒वार॑म॒द्रुहं॑ क॒विं सु॒म्नैरी॑महे जा॒तवे॑दसम् ॥ ६.०१५.०७ ॥
samiddhamagniṃ samidhā girā gṛṇe śuciṃ pāvakaṃ puro adhvare dhruvam | vipraṃ hotāraṃ puruvāramadruhaṃ kaviṃ sumnairīmahe jātavedasam || 6.015.07 ||

Mandala : 6

Sukta : 15

Suktam :   7



त्वां दू॒तम॑ग्ने अ॒मृतं॑ यु॒गेयु॑गे हव्य॒वाहं॑ दधिरे पा॒युमीड्य॑म् । दे॒वास॑श्च॒ मर्ता॑सश्च॒ जागृ॑विं वि॒भुं वि॒श्पतिं॒ नम॑सा॒ नि षे॑दिरे ॥ ६.०१५.०८ ॥
tvāṃ dūtamagne amṛtaṃ yugeyuge havyavāhaṃ dadhire pāyumīḍyam | devāsaśca martāsaśca jāgṛviṃ vibhuṃ viśpatiṃ namasā ni ṣedire || 6.015.08 ||

Mandala : 6

Sukta : 15

Suktam :   8



वि॒भूष॑न्नग्न उ॒भया॒ँ अनु॑ व्र॒ता दू॒तो दे॒वानां॒ रज॑सी॒ समी॑यसे । यत्ते॑ धी॒तिं सु॑म॒तिमा॑वृणी॒महेऽध॑ स्मा नस्त्रि॒वरू॑थः शि॒वो भ॑व ॥ ६.०१५.०९ ॥
vibhūṣannagna ubhayāँ anu vratā dūto devānāṃ rajasī samīyase | yatte dhītiṃ sumatimāvṛṇīmahe'dha smā nastrivarūthaḥ śivo bhava || 6.015.09 ||

Mandala : 6

Sukta : 15

Suktam :   9



तं सु॒प्रती॑कं सु॒दृशं॒ स्वञ्च॒मवि॑द्वांसो वि॒दुष्ट॑रं सपेम । स य॑क्ष॒द्विश्वा॑ व॒युना॑नि वि॒द्वान्प्र ह॒व्यम॒ग्निर॒मृते॑षु वोचत् ॥ ६.०१५.१० ॥
taṃ supratīkaṃ sudṛśaṃ svañcamavidvāṃso viduṣṭaraṃ sapema | sa yakṣadviśvā vayunāni vidvānpra havyamagniramṛteṣu vocat || 6.015.10 ||

Mandala : 6

Sukta : 15

Suktam :   10



तम॑ग्ने पास्यु॒त तं पि॑पर्षि॒ यस्त॒ आन॑ट् क॒वये॑ शूर धी॒तिम् । य॒ज्ञस्य॑ वा॒ निशि॑तिं॒ वोदि॑तिं वा॒ तमित्पृ॑णक्षि॒ शव॑सो॒त रा॒या ॥ ६.०१५.११ ॥
tamagne pāsyuta taṃ piparṣi yasta ānaṭ kavaye śūra dhītim | yajñasya vā niśitiṃ voditiṃ vā tamitpṛṇakṣi śavasota rāyā || 6.015.11 ||

Mandala : 6

Sukta : 15

Suktam :   11



त्वम॑ग्ने वनुष्य॒तो नि पा॑हि॒ त्वमु॑ नः सहसावन्नव॒द्यात् । सं त्वा॑ ध्वस्म॒न्वद॒भ्ये॑तु॒ पाथः॒ सं र॒यिः स्पृ॑ह॒याय्यः॑ सह॒स्री ॥ ६.०१५.१२ ॥
tvamagne vanuṣyato ni pāhi tvamu naḥ sahasāvannavadyāt | saṃ tvā dhvasmanvadabhyetu pāthaḥ saṃ rayiḥ spṛhayāyyaḥ sahasrī || 6.015.12 ||

Mandala : 6

Sukta : 15

Suktam :   12



अ॒ग्निर्होता॑ गृ॒हप॑तिः॒ स राजा॒ विश्वा॑ वेद॒ जनि॑मा जा॒तवे॑दाः । दे॒वाना॑मु॒त यो मर्त्या॑नां॒ यजि॑ष्ठः॒ स प्र य॑जतामृ॒तावा॑ ॥ ६.०१५.१३ ॥
agnirhotā gṛhapatiḥ sa rājā viśvā veda janimā jātavedāḥ | devānāmuta yo martyānāṃ yajiṣṭhaḥ sa pra yajatāmṛtāvā || 6.015.13 ||

Mandala : 6

Sukta : 15

Suktam :   13



अग्ने॒ यद॒द्य वि॒शो अ॑ध्वरस्य होतः॒ पाव॑कशोचे॒ वेष्ट्वं हि यज्वा॑ । ऋ॒ता य॑जासि महि॒ना वि यद्भूर्ह॒व्या व॑ह यविष्ठ॒ या ते॑ अ॒द्य ॥ ६.०१५.१४ ॥
agne yadadya viśo adhvarasya hotaḥ pāvakaśoce veṣṭvaṃ hi yajvā | ṛtā yajāsi mahinā vi yadbhūrhavyā vaha yaviṣṭha yā te adya || 6.015.14 ||

Mandala : 6

Sukta : 15

Suktam :   14



अ॒भि प्रयां॑सि॒ सुधि॑तानि॒ हि ख्यो नि त्वा॑ दधीत॒ रोद॑सी॒ यज॑ध्यै । अवा॑ नो मघव॒न्वाज॑साता॒वग्ने॒ विश्वा॑नि दुरि॒ता त॑रेम॒ ता त॑रेम॒ तवाव॑सा तरेम ॥ ६.०१५.१५ ॥
abhi prayāṃsi sudhitāni hi khyo ni tvā dadhīta rodasī yajadhyai | avā no maghavanvājasātāvagne viśvāni duritā tarema tā tarema tavāvasā tarema || 6.015.15 ||

Mandala : 6

Sukta : 15

Suktam :   15



अग्ने॒ विश्वे॑भिः स्वनीक दे॒वैरूर्णा॑वन्तं प्रथ॒मः सी॑द॒ योनि॑म् । कु॒ला॒यिनं॑ घृ॒तव॑न्तं सवि॒त्रे य॒ज्ञं न॑य॒ यज॑मानाय सा॒धु ॥ ६.०१५.१६ ॥
agne viśvebhiḥ svanīka devairūrṇāvantaṃ prathamaḥ sīda yonim | kulāyinaṃ ghṛtavantaṃ savitre yajñaṃ naya yajamānāya sādhu || 6.015.16 ||

Mandala : 6

Sukta : 15

Suktam :   16



इ॒ममु॒ त्यम॑थर्व॒वद॒ग्निं म॑न्थन्ति वे॒धसः॑ । यम॑ङ्कू॒यन्त॒मान॑य॒न्नमू॑रं श्या॒व्या॑भ्यः ॥ ६.०१५.१७ ॥
imamu tyamatharvavadagniṃ manthanti vedhasaḥ | yamaṅkūyantamānayannamūraṃ śyāvyābhyaḥ || 6.015.17 ||

Mandala : 6

Sukta : 15

Suktam :   17



जनि॑ष्वा दे॒ववी॑तये स॒र्वता॑ता स्व॒स्तये॑ । आ दे॒वान्व॑क्ष्य॒मृता॑ँ ऋता॒वृधो॑ य॒ज्ञं दे॒वेषु॑ पिस्पृशः ॥ ६.०१५.१८ ॥
janiṣvā devavītaye sarvatātā svastaye | ā devānvakṣyamṛtāँ ṛtāvṛdho yajñaṃ deveṣu pispṛśaḥ || 6.015.18 ||

Mandala : 6

Sukta : 15

Suktam :   18



व॒यमु॑ त्वा गृहपते जनाना॒मग्ने॒ अक॑र्म स॒मिधा॑ बृ॒हन्त॑म् । अ॒स्थू॒रि नो॒ गार्ह॑पत्यानि सन्तु ति॒ग्मेन॑ न॒स्तेज॑सा॒ सं शि॑शाधि ॥ ६.०१५.१९ ॥
vayamu tvā gṛhapate janānāmagne akarma samidhā bṛhantam | asthūri no gārhapatyāni santu tigmena nastejasā saṃ śiśādhi || 6.015.19 ||

Mandala : 6

Sukta : 15

Suktam :   19


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In