Rig Veda

Mandala 16

Sukta 16


This overlay will guide you through the buttons:

संस्कृत्म
A English

त्वम॑ग्ने य॒ज्ञानां॒ होता॒ विश्वे॑षां हि॒तः । दे॒वेभि॒र्मानु॑षे॒ जने॑ ॥ ६.०१६.०१ ॥
tvamagne yajñānāṃ hotā viśveṣāṃ hitaḥ | devebhirmānuṣe jane || 6.016.01 ||

Mandala : 6

Sukta : 16

Suktam :   1



स नो॑ म॒न्द्राभि॑रध्व॒रे जि॒ह्वाभि॑र्यजा म॒हः । आ दे॒वान्व॑क्षि॒ यक्षि॑ च ॥ ६.०१६.०२ ॥
sa no mandrābhiradhvare jihvābhiryajā mahaḥ | ā devānvakṣi yakṣi ca || 6.016.02 ||

Mandala : 6

Sukta : 16

Suktam :   2



वेत्था॒ हि वे॑धो॒ अध्व॑नः प॒थश्च॑ दे॒वाञ्ज॑सा । अग्ने॑ य॒ज्ञेषु॑ सुक्रतो ॥ ६.०१६.०३ ॥
vetthā hi vedho adhvanaḥ pathaśca devāñjasā | agne yajñeṣu sukrato || 6.016.03 ||

Mandala : 6

Sukta : 16

Suktam :   3



त्वामी॑ळे॒ अध॑ द्वि॒ता भ॑र॒तो वा॒जिभिः॑ शु॒नम् । ई॒जे य॒ज्ञेषु॑ य॒ज्ञिय॑म् ॥ ६.०१६.०४ ॥
tvāmīळ्e adha dvitā bharato vājibhiḥ śunam | īje yajñeṣu yajñiyam || 6.016.04 ||

Mandala : 6

Sukta : 16

Suktam :   4



त्वमि॒मा वार्या॑ पु॒रु दिवो॑दासाय सुन्व॒ते । भ॒रद्वा॑जाय दा॒शुषे॑ ॥ ६.०१६.०५ ॥
tvamimā vāryā puru divodāsāya sunvate | bharadvājāya dāśuṣe || 6.016.05 ||

Mandala : 6

Sukta : 16

Suktam :   5



त्वं दू॒तो अम॑र्त्य॒ आ व॑हा॒ दैव्यं॒ जन॑म् । श‍ृ॒ण्वन्विप्र॑स्य सुष्टु॒तिम् ॥ ६.०१६.०६ ॥
tvaṃ dūto amartya ā vahā daivyaṃ janam | śa‍्ṛṇvanviprasya suṣṭutim || 6.016.06 ||

Mandala : 6

Sukta : 16

Suktam :   6



त्वाम॑ग्ने स्वा॒ध्यो॒३॒॑ मर्ता॑सो दे॒ववी॑तये । य॒ज्ञेषु॑ दे॒वमी॑ळते ॥ ६.०१६.०७ ॥
tvāmagne svādhyo3 martāso devavītaye | yajñeṣu devamīळte || 6.016.07 ||

Mandala : 6

Sukta : 16

Suktam :   7



तव॒ प्र य॑क्षि सं॒दृश॑मु॒त क्रतुं॑ सु॒दान॑वः । विश्वे॑ जुषन्त का॒मिनः॑ ॥ ६.०१६.०८ ॥
tava pra yakṣi saṃdṛśamuta kratuṃ sudānavaḥ | viśve juṣanta kāminaḥ || 6.016.08 ||

Mandala : 6

Sukta : 16

Suktam :   8



त्वं होता॒ मनु॑र्हितो॒ वह्नि॑रा॒सा वि॒दुष्ट॑रः । अग्ने॒ यक्षि॑ दि॒वो विशः॑ ॥ ६.०१६.०९ ॥
tvaṃ hotā manurhito vahnirāsā viduṣṭaraḥ | agne yakṣi divo viśaḥ || 6.016.09 ||

Mandala : 6

Sukta : 16

Suktam :   9



अग्न॒ आ या॑हि वी॒तये॑ गृणा॒नो ह॒व्यदा॑तये । नि होता॑ सत्सि ब॒र्हिषि॑ ॥ ६.०१६.१० ॥
agna ā yāhi vītaye gṛṇāno havyadātaye | ni hotā satsi barhiṣi || 6.016.10 ||

Mandala : 6

Sukta : 16

Suktam :   10



तं त्वा॑ स॒मिद्भि॑रङ्गिरो घृ॒तेन॑ वर्धयामसि । बृ॒हच्छो॑चा यविष्ठ्य ॥ ६.०१६.११ ॥
taṃ tvā samidbhiraṅgiro ghṛtena vardhayāmasi | bṛhacchocā yaviṣṭhya || 6.016.11 ||

Mandala : 6

Sukta : 16

Suktam :   11



स नः॑ पृ॒थु श्र॒वाय्य॒मच्छा॑ देव विवाससि । बृ॒हद॑ग्ने सु॒वीर्य॑म् ॥ ६.०१६.१२ ॥
sa naḥ pṛthu śravāyyamacchā deva vivāsasi | bṛhadagne suvīryam || 6.016.12 ||

Mandala : 6

Sukta : 16

Suktam :   12



त्वाम॑ग्ने॒ पुष्क॑रा॒दध्यथ॑र्वा॒ निर॑मन्थत । मू॒र्ध्नो विश्व॑स्य वा॒घतः॑ ॥ ६.०१६.१३ ॥
tvāmagne puṣkarādadhyatharvā niramanthata | mūrdhno viśvasya vāghataḥ || 6.016.13 ||

Mandala : 6

Sukta : 16

Suktam :   13



तमु॑ त्वा द॒ध्यङ्ङृषिः॑ पु॒त्र ई॑धे॒ अथ॑र्वणः । वृ॒त्र॒हणं॑ पुरंद॒रम् ॥ ६.०१६.१४ ॥
tamu tvā dadhyaṅṅṛṣiḥ putra īdhe atharvaṇaḥ | vṛtrahaṇaṃ puraṃdaram || 6.016.14 ||

Mandala : 6

Sukta : 16

Suktam :   14



तमु॑ त्वा पा॒थ्यो वृषा॒ समी॑धे दस्यु॒हन्त॑मम् । ध॒नं॒ज॒यं रणे॑रणे ॥ ६.०१६.१५ ॥
tamu tvā pāthyo vṛṣā samīdhe dasyuhantamam | dhanaṃjayaṃ raṇeraṇe || 6.016.15 ||

Mandala : 6

Sukta : 16

Suktam :   15



एह्यू॒ षु ब्रवा॑णि॒ तेऽग्न॑ इ॒त्थेत॑रा॒ गिरः॑ । ए॒भिर्व॑र्धास॒ इन्दु॑भिः ॥ ६.०१६.१६ ॥
ehyū ṣu bravāṇi te'gna itthetarā giraḥ | ebhirvardhāsa indubhiḥ || 6.016.16 ||

Mandala : 6

Sukta : 16

Suktam :   16



यत्र॒ क्व॑ च ते॒ मनो॒ दक्षं॑ दधस॒ उत्त॑रम् । तत्रा॒ सदः॑ कृणवसे ॥ ६.०१६.१७ ॥
yatra kva ca te mano dakṣaṃ dadhasa uttaram | tatrā sadaḥ kṛṇavase || 6.016.17 ||

Mandala : 6

Sukta : 16

Suktam :   17



न॒हि ते॑ पू॒र्तम॑क्षि॒पद्भुव॑न्नेमानां वसो । अथा॒ दुवो॑ वनवसे ॥ ६.०१६.१८ ॥
nahi te pūrtamakṣipadbhuvannemānāṃ vaso | athā duvo vanavase || 6.016.18 ||

Mandala : 6

Sukta : 16

Suktam :   18



आग्निर॑गामि॒ भार॑तो वृत्र॒हा पु॑रु॒चेत॑नः । दिवो॑दासस्य॒ सत्प॑तिः ॥ ६.०१६.१९ ॥
āgniragāmi bhārato vṛtrahā purucetanaḥ | divodāsasya satpatiḥ || 6.016.19 ||

Mandala : 6

Sukta : 16

Suktam :   19



स हि विश्वाति॒ पार्थि॑वा र॒यिं दाश॑न्महित्व॒ना । व॒न्वन्नवा॑तो॒ अस्तृ॑तः ॥ ६.०१६.२० ॥
sa hi viśvāti pārthivā rayiṃ dāśanmahitvanā | vanvannavāto astṛtaḥ || 6.016.20 ||

Mandala : 6

Sukta : 16

Suktam :   20



स प्र॑त्न॒वन्नवी॑य॒साग्ने॑ द्यु॒म्नेन॑ सं॒यता॑ । बृ॒हत्त॑तन्थ भा॒नुना॑ ॥ ६.०१६.२१ ॥
sa pratnavannavīyasāgne dyumnena saṃyatā | bṛhattatantha bhānunā || 6.016.21 ||

Mandala : 6

Sukta : 16

Suktam :   21



प्र वः॑ सखायो अ॒ग्नये॒ स्तोमं॑ य॒ज्ञं च॑ धृष्णु॒या । अर्च॒ गाय॑ च वे॒धसे॑ ॥ ६.०१६.२२ ॥
pra vaḥ sakhāyo agnaye stomaṃ yajñaṃ ca dhṛṣṇuyā | arca gāya ca vedhase || 6.016.22 ||

Mandala : 6

Sukta : 16

Suktam :   22



स हि यो मानु॑षा यु॒गा सीद॒द्धोता॑ क॒विक्र॑तुः । दू॒तश्च॑ हव्य॒वाह॑नः ॥ ६.०१६.२३ ॥
sa hi yo mānuṣā yugā sīdaddhotā kavikratuḥ | dūtaśca havyavāhanaḥ || 6.016.23 ||

Mandala : 6

Sukta : 16

Suktam :   23



ता राजा॑ना॒ शुचि॑व्रतादि॒त्यान्मारु॑तं ग॒णम् । वसो॒ यक्षी॒ह रोद॑सी ॥ ६.०१६.२४ ॥
tā rājānā śucivratādityānmārutaṃ gaṇam | vaso yakṣīha rodasī || 6.016.24 ||

Mandala : 6

Sukta : 16

Suktam :   24



वस्वी॑ ते अग्ने॒ संदृ॑ष्टिरिषय॒ते मर्त्या॑य । ऊर्जो॑ नपाद॒मृत॑स्य ॥ ६.०१६.२५ ॥
vasvī te agne saṃdṛṣṭiriṣayate martyāya | ūrjo napādamṛtasya || 6.016.25 ||

Mandala : 6

Sukta : 16

Suktam :   25



क्रत्वा॒ दा अ॑स्तु॒ श्रेष्ठो॒ऽद्य त्वा॑ व॒न्वन्सु॒रेक्णाः॑ । मर्त॑ आनाश सुवृ॒क्तिम् ॥ ६.०१६.२६ ॥
kratvā dā astu śreṣṭho'dya tvā vanvansurekṇāḥ | marta ānāśa suvṛktim || 6.016.26 ||

Mandala : 6

Sukta : 16

Suktam :   26



ते ते॑ अग्ने॒ त्वोता॑ इ॒षय॑न्तो॒ विश्व॒मायुः॑ । तर॑न्तो अ॒र्यो अरा॑तीर्व॒न्वन्तो॑ अ॒र्यो अरा॑तीः ॥ ६.०१६.२७ ॥
te te agne tvotā iṣayanto viśvamāyuḥ | taranto aryo arātīrvanvanto aryo arātīḥ || 6.016.27 ||

Mandala : 6

Sukta : 16

Suktam :   27



अ॒ग्निस्ति॒ग्मेन॑ शो॒चिषा॒ यास॒द्विश्वं॒ न्य१॒॑त्रिण॑म् । अ॒ग्निर्नो॑ वनते र॒यिम् ॥ ६.०१६.२८ ॥
agnistigmena śociṣā yāsadviśvaṃ nya1triṇam | agnirno vanate rayim || 6.016.28 ||

Mandala : 6

Sukta : 16

Suktam :   28



सु॒वीरं॑ र॒यिमा भ॑र॒ जात॑वेदो॒ विच॑र्षणे । ज॒हि रक्षां॑सि सुक्रतो ॥ ६.०१६.२९ ॥
suvīraṃ rayimā bhara jātavedo vicarṣaṇe | jahi rakṣāṃsi sukrato || 6.016.29 ||

Mandala : 6

Sukta : 16

Suktam :   29



त्वं नः॑ पा॒ह्यंह॑सो॒ जात॑वेदो अघाय॒तः । रक्षा॑ णो ब्रह्मणस्कवे ॥ ६.०१६.३० ॥
tvaṃ naḥ pāhyaṃhaso jātavedo aghāyataḥ | rakṣā ṇo brahmaṇaskave || 6.016.30 ||

Mandala : 6

Sukta : 16

Suktam :   30



यो नो॑ अग्ने दु॒रेव॒ आ मर्तो॑ व॒धाय॒ दाश॑ति । तस्मा॑न्नः पा॒ह्यंह॑सः ॥ ६.०१६.३१ ॥
yo no agne dureva ā marto vadhāya dāśati | tasmānnaḥ pāhyaṃhasaḥ || 6.016.31 ||

Mandala : 6

Sukta : 16

Suktam :   31



त्वं तं दे॑व जि॒ह्वया॒ परि॑ बाधस्व दु॒ष्कृत॑म् । मर्तो॒ यो नो॒ जिघां॑सति ॥ ६.०१६.३२ ॥
tvaṃ taṃ deva jihvayā pari bādhasva duṣkṛtam | marto yo no jighāṃsati || 6.016.32 ||

Mandala : 6

Sukta : 16

Suktam :   32



भ॒रद्वा॑जाय स॒प्रथः॒ शर्म॑ यच्छ सहन्त्य । अग्ने॒ वरे॑ण्यं॒ वसु॑ ॥ ६.०१६.३३ ॥
bharadvājāya saprathaḥ śarma yaccha sahantya | agne vareṇyaṃ vasu || 6.016.33 ||

Mandala : 6

Sukta : 16

Suktam :   33



अ॒ग्निर्वृ॒त्राणि॑ जङ्घनद्द्रविण॒स्युर्वि॑प॒न्यया॑ । समि॑द्धः शु॒क्र आहु॑तः ॥ ६.०१६.३४ ॥
agnirvṛtrāṇi jaṅghanaddraviṇasyurvipanyayā | samiddhaḥ śukra āhutaḥ || 6.016.34 ||

Mandala : 6

Sukta : 16

Suktam :   34



गर्भे॑ मा॒तुः पि॒तुष्पि॒ता वि॑दिद्युता॒नो अ॒क्षरे॑ । सीद॑न्नृ॒तस्य॒ योनि॒मा ॥ ६.०१६.३५ ॥
garbhe mātuḥ pituṣpitā vididyutāno akṣare | sīdannṛtasya yonimā || 6.016.35 ||

Mandala : 6

Sukta : 16

Suktam :   35



ब्रह्म॑ प्र॒जाव॒दा भ॑र॒ जात॑वेदो॒ विच॑र्षणे । अग्ने॒ यद्दी॒दय॑द्दि॒वि ॥ ६.०१६.३६ ॥
brahma prajāvadā bhara jātavedo vicarṣaṇe | agne yaddīdayaddivi || 6.016.36 ||

Mandala : 6

Sukta : 16

Suktam :   36



उप॑ त्वा र॒ण्वसं॑दृशं॒ प्रय॑स्वन्तः सहस्कृत । अग्ने॑ ससृ॒ज्महे॒ गिरः॑ ॥ ६.०१६.३७ ॥
upa tvā raṇvasaṃdṛśaṃ prayasvantaḥ sahaskṛta | agne sasṛjmahe giraḥ || 6.016.37 ||

Mandala : 6

Sukta : 16

Suktam :   37



उप॑ च्छा॒यामि॑व॒ घृणे॒रग॑न्म॒ शर्म॑ ते व॒यम् । अग्ने॒ हिर॑ण्यसंदृशः ॥ ६.०१६.३८ ॥
upa cchāyāmiva ghṛṇeraganma śarma te vayam | agne hiraṇyasaṃdṛśaḥ || 6.016.38 ||

Mandala : 6

Sukta : 16

Suktam :   38



य उ॒ग्र इ॑व शर्य॒हा ति॒ग्मश‍ृ॑ङ्गो॒ न वंस॑गः । अग्ने॒ पुरो॑ रु॒रोजि॑थ ॥ ६.०१६.३९ ॥
ya ugra iva śaryahā tigmaśa‍्ṛṅgo na vaṃsagaḥ | agne puro rurojitha || 6.016.39 ||

Mandala : 6

Sukta : 16

Suktam :   39



आ यं हस्ते॒ न खा॒दिनं॒ शिशुं॑ जा॒तं न बिभ्र॑ति । वि॒शाम॒ग्निं स्व॑ध्व॒रम् ॥ ६.०१६.४० ॥
ā yaṃ haste na khādinaṃ śiśuṃ jātaṃ na bibhrati | viśāmagniṃ svadhvaram || 6.016.40 ||

Mandala : 6

Sukta : 16

Suktam :   40



प्र दे॒वं दे॒ववी॑तये॒ भर॑ता वसु॒वित्त॑मम् । आ स्वे योनौ॒ नि षी॑दतु ॥ ६.०१६.४१ ॥
pra devaṃ devavītaye bharatā vasuvittamam | ā sve yonau ni ṣīdatu || 6.016.41 ||

Mandala : 6

Sukta : 16

Suktam :   41



आ जा॒तं जा॒तवे॑दसि प्रि॒यं शि॑शी॒ताति॑थिम् । स्यो॒न आ गृ॒हप॑तिम् ॥ ६.०१६.४२ ॥
ā jātaṃ jātavedasi priyaṃ śiśītātithim | syona ā gṛhapatim || 6.016.42 ||

Mandala : 6

Sukta : 16

Suktam :   42



अग्ने॑ यु॒क्ष्वा हि ये तवाश्वा॑सो देव सा॒धवः॑ । अरं॒ वह॑न्ति म॒न्यवे॑ ॥ ६.०१६.४३ ॥
agne yukṣvā hi ye tavāśvāso deva sādhavaḥ | araṃ vahanti manyave || 6.016.43 ||

Mandala : 6

Sukta : 16

Suktam :   43



अच्छा॑ नो या॒ह्या व॑हा॒भि प्रयां॑सि वी॒तये॑ । आ दे॒वान्सोम॑पीतये ॥ ६.०१६.४४ ॥
acchā no yāhyā vahābhi prayāṃsi vītaye | ā devānsomapītaye || 6.016.44 ||

Mandala : 6

Sukta : 16

Suktam :   44



उद॑ग्ने भारत द्यु॒मदज॑स्रेण॒ दवि॑द्युतत् । शोचा॒ वि भा॑ह्यजर ॥ ६.०१६.४५ ॥
udagne bhārata dyumadajasreṇa davidyutat | śocā vi bhāhyajara || 6.016.45 ||

Mandala : 6

Sukta : 16

Suktam :   45



वी॒ती यो दे॒वं मर्तो॑ दुव॒स्येद॒ग्निमी॑ळीताध्व॒रे ह॒विष्मा॑न् । होता॑रं सत्य॒यजं॒ रोद॑स्योरुत्ता॒नह॑स्तो॒ नम॒सा वि॑वासेत् ॥ ६.०१६.४६ ॥
vītī yo devaṃ marto duvasyedagnimīळ्ītādhvare haviṣmān | hotāraṃ satyayajaṃ rodasyoruttānahasto namasā vivāset || 6.016.46 ||

Mandala : 6

Sukta : 16

Suktam :   46



आ ते॑ अग्न ऋ॒चा ह॒विर्हृ॒दा त॒ष्टं भ॑रामसि । ते ते॑ भवन्तू॒क्षण॑ ऋष॒भासो॑ व॒शा उ॒त ॥ ६.०१६.४७ ॥
ā te agna ṛcā havirhṛdā taṣṭaṃ bharāmasi | te te bhavantūkṣaṇa ṛṣabhāso vaśā uta || 6.016.47 ||

Mandala : 6

Sukta : 16

Suktam :   47



अ॒ग्निं दे॒वासो॑ अग्रि॒यमि॒न्धते॑ वृत्र॒हन्त॑मम् । येना॒ वसू॒न्याभृ॑ता तृ॒ळ्हा रक्षां॑सि वा॒जिना॑ ॥ ६.०१६.४८ ॥
agniṃ devāso agriyamindhate vṛtrahantamam | yenā vasūnyābhṛtā tṛळ्hā rakṣāṃsi vājinā || 6.016.48 ||

Mandala : 6

Sukta : 16

Suktam :   48


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In