Rig Veda

Mandala 17

Sukta 17


This overlay will guide you through the buttons:

संस्कृत्म
A English

पिबा॒ सोम॑म॒भि यमु॑ग्र॒ तर्द॑ ऊ॒र्वं गव्यं॒ महि॑ गृणा॒न इ॑न्द्र । वि यो धृ॑ष्णो॒ वधि॑षो वज्रहस्त॒ विश्वा॑ वृ॒त्रम॑मि॒त्रिया॒ शवो॑भिः ॥ ६.०१७.०१ ॥
pibā somamabhi yamugra tarda ūrvaṃ gavyaṃ mahi gṛṇāna indra | vi yo dhṛṣṇo vadhiṣo vajrahasta viśvā vṛtramamitriyā śavobhiḥ || 6.017.01 ||

Mandala : 6

Sukta : 17

Suktam :   1



स ईं॑ पाहि॒ य ऋ॑जी॒षी तरु॑त्रो॒ यः शिप्र॑वान्वृष॒भो यो म॑ती॒नाम् । यो गो॑त्र॒भिद्व॑ज्र॒भृद्यो ह॑रि॒ष्ठाः स इ॑न्द्र चि॒त्राँ अ॒भि तृ॑न्धि॒ वाजा॑न् ॥ ६.०१७.०२ ॥
sa īṃ pāhi ya ṛjīṣī tarutro yaḥ śipravānvṛṣabho yo matīnām | yo gotrabhidvajrabhṛdyo hariṣṭhāḥ sa indra citrāँ abhi tṛndhi vājān || 6.017.02 ||

Mandala : 6

Sukta : 17

Suktam :   2



ए॒वा पा॑हि प्र॒त्नथा॒ मन्द॑तु त्वा श्रु॒धि ब्रह्म॑ वावृ॒धस्वो॒त गी॒र्भिः । आ॒विः सूर्यं॑ कृणु॒हि पी॑पि॒हीषो॑ ज॒हि शत्रू॑ँर॒भि गा इ॑न्द्र तृन्धि ॥ ६.०१७.०३ ॥
evā pāhi pratnathā mandatu tvā śrudhi brahma vāvṛdhasvota gīrbhiḥ | āviḥ sūryaṃ kṛṇuhi pīpihīṣo jahi śatrūँrabhi gā indra tṛndhi || 6.017.03 ||

Mandala : 6

Sukta : 17

Suktam :   3



ते त्वा॒ मदा॑ बृ॒हदि॑न्द्र स्वधाव इ॒मे पी॒ता उ॑क्षयन्त द्यु॒मन्त॑म् । म॒हामनू॑नं त॒वसं॒ विभू॑तिं मत्स॒रासो॑ जर्हृषन्त प्र॒साह॑म् ॥ ६.०१७.०४ ॥
te tvā madā bṛhadindra svadhāva ime pītā ukṣayanta dyumantam | mahāmanūnaṃ tavasaṃ vibhūtiṃ matsarāso jarhṛṣanta prasāham || 6.017.04 ||

Mandala : 6

Sukta : 17

Suktam :   4



येभिः॒ सूर्य॑मु॒षसं॑ मन्दसा॒नोऽवा॑स॒योऽप॑ दृ॒ळ्हानि॒ दर्द्र॑त् । म॒हामद्रिं॒ परि॒ गा इ॑न्द्र॒ सन्तं॑ नु॒त्था अच्यु॑तं॒ सद॑स॒स्परि॒ स्वात् ॥ ६.०१७.०५ ॥
yebhiḥ sūryamuṣasaṃ mandasāno'vāsayo'pa dṛळ्hāni dardrat | mahāmadriṃ pari gā indra santaṃ nutthā acyutaṃ sadasaspari svāt || 6.017.05 ||

Mandala : 6

Sukta : 17

Suktam :   5



तव॒ क्रत्वा॒ तव॒ तद्दं॒सना॑भिरा॒मासु॑ प॒क्वं शच्या॒ नि दी॑धः । और्णो॒र्दुर॑ उ॒स्रिया॑भ्यो॒ वि दृ॒ळ्होदू॒र्वाद्गा अ॑सृजो॒ अङ्गि॑रस्वान् ॥ ६.०१७.०६ ॥
tava kratvā tava taddaṃsanābhirāmāsu pakvaṃ śacyā ni dīdhaḥ | aurṇordura usriyābhyo vi dṛळ्hodūrvādgā asṛjo aṅgirasvān || 6.017.06 ||

Mandala : 6

Sukta : 17

Suktam :   6



प॒प्राथ॒ क्षां महि॒ दंसो॒ व्यु१॒॑र्वीमुप॒ द्यामृ॒ष्वो बृ॒हदि॑न्द्र स्तभायः । अधा॑रयो॒ रोद॑सी दे॒वपु॑त्रे प्र॒त्ने मा॒तरा॑ य॒ह्वी ऋ॒तस्य॑ ॥ ६.०१७.०७ ॥
paprātha kṣāṃ mahi daṃso vyu1rvīmupa dyāmṛṣvo bṛhadindra stabhāyaḥ | adhārayo rodasī devaputre pratne mātarā yahvī ṛtasya || 6.017.07 ||

Mandala : 6

Sukta : 17

Suktam :   7



अध॑ त्वा॒ विश्वे॑ पु॒र इ॑न्द्र दे॒वा एकं॑ त॒वसं॑ दधिरे॒ भरा॑य । अदे॑वो॒ यद॒भ्यौहि॑ष्ट दे॒वान्स्व॑र्षाता वृणत॒ इन्द्र॒मत्र॑ ॥ ६.०१७.०८ ॥
adha tvā viśve pura indra devā ekaṃ tavasaṃ dadhire bharāya | adevo yadabhyauhiṣṭa devānsvarṣātā vṛṇata indramatra || 6.017.08 ||

Mandala : 6

Sukta : 17

Suktam :   8



अध॒ द्यौश्चि॑त्ते॒ अप॒ सा नु वज्रा॑द्द्वि॒तान॑मद्भि॒यसा॒ स्वस्य॑ म॒न्योः । अहिं॒ यदिन्द्रो॑ अ॒भ्योह॑सानं॒ नि चि॑द्वि॒श्वायुः॑ श॒यथे॑ ज॒घान॑ ॥ ६.०१७.०९ ॥
adha dyauścitte apa sā nu vajrāddvitānamadbhiyasā svasya manyoḥ | ahiṃ yadindro abhyohasānaṃ ni cidviśvāyuḥ śayathe jaghāna || 6.017.09 ||

Mandala : 6

Sukta : 17

Suktam :   9



अध॒ त्वष्टा॑ ते म॒ह उ॑ग्र॒ वज्रं॑ स॒हस्र॑भृष्टिं ववृतच्छ॒ताश्रि॑म् । निका॑मम॒रम॑णसं॒ येन॒ नव॑न्त॒महिं॒ सं पि॑णगृजीषिन् ॥ ६.०१७.१० ॥
adha tvaṣṭā te maha ugra vajraṃ sahasrabhṛṣṭiṃ vavṛtacchatāśrim | nikāmamaramaṇasaṃ yena navantamahiṃ saṃ piṇagṛjīṣin || 6.017.10 ||

Mandala : 6

Sukta : 17

Suktam :   10



वर्धा॒न्यं विश्वे॑ म॒रुतः॑ स॒जोषाः॒ पच॑च्छ॒तं म॑हि॒षाँ इ॑न्द्र॒ तुभ्य॑म् । पू॒षा विष्णु॒स्त्रीणि॒ सरां॑सि धावन्वृत्र॒हणं॑ मदि॒रमं॒शुम॑स्मै ॥ ६.०१७.११ ॥
vardhānyaṃ viśve marutaḥ sajoṣāḥ pacacchataṃ mahiṣāँ indra tubhyam | pūṣā viṣṇustrīṇi sarāṃsi dhāvanvṛtrahaṇaṃ madiramaṃśumasmai || 6.017.11 ||

Mandala : 6

Sukta : 17

Suktam :   11



आ क्षोदो॒ महि॑ वृ॒तं न॒दीनां॒ परि॑ष्ठितमसृज ऊ॒र्मिम॒पाम् । तासा॒मनु॑ प्र॒वत॑ इन्द्र॒ पन्थां॒ प्रार्द॑यो॒ नीची॑र॒पसः॑ समु॒द्रम् ॥ ६.०१७.१२ ॥
ā kṣodo mahi vṛtaṃ nadīnāṃ pariṣṭhitamasṛja ūrmimapām | tāsāmanu pravata indra panthāṃ prārdayo nīcīrapasaḥ samudram || 6.017.12 ||

Mandala : 6

Sukta : 17

Suktam :   12



ए॒वा ता विश्वा॑ चकृ॒वांस॒मिन्द्रं॑ म॒हामु॒ग्रम॑जु॒र्यं स॑हो॒दाम् । सु॒वीरं॑ त्वा स्वायु॒धं सु॒वज्र॒मा ब्रह्म॒ नव्य॒मव॑से ववृत्यात् ॥ ६.०१७.१३ ॥
evā tā viśvā cakṛvāṃsamindraṃ mahāmugramajuryaṃ sahodām | suvīraṃ tvā svāyudhaṃ suvajramā brahma navyamavase vavṛtyāt || 6.017.13 ||

Mandala : 6

Sukta : 17

Suktam :   13



स नो॒ वाजा॑य॒ श्रव॑स इ॒षे च॑ रा॒ये धे॑हि द्यु॒मत॑ इन्द्र॒ विप्रा॑न् । भ॒रद्वा॑जे नृ॒वत॑ इन्द्र सू॒रीन्दि॒वि च॑ स्मैधि॒ पार्ये॑ न इन्द्र ॥ ६.०१७.१४ ॥
sa no vājāya śravasa iṣe ca rāye dhehi dyumata indra viprān | bharadvāje nṛvata indra sūrīndivi ca smaidhi pārye na indra || 6.017.14 ||

Mandala : 6

Sukta : 17

Suktam :   14


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In