स यो न मु॒हे न मिथू॒ जनो॒ भूत्सु॒मन्तु॑नामा॒ चुमु॑रिं॒ धुनिं॑ च । वृ॒णक्पिप्रुं॒ शम्ब॑रं॒ शुष्ण॒मिन्द्रः॑ पु॒रां च्यौ॒त्नाय॑ श॒यथा॑य॒ नू चि॑त् ॥ ६.०१८.०८ ॥
TRANSLITERATION
sa yo na muhe na mithū jano bhūtsumantunāmā cumuriṃ dhuniṃ ca | vṛṇakpipruṃ śambaraṃ śuṣṇamindraḥ purāṃ cyautnāya śayathāya nū cit || 6.018.08 ||
Learn the complete Diwali Puja Vidhi with mantras, meanings, and rituals dedicated to Shri Ganapati, Maa Lakshmi, and Kuber Deva — invoking prosperity, wisdom, and auspiciousness.