Rig Veda

Mandala 18

Sukta 18


This overlay will guide you through the buttons:

संस्कृत्म
A English

तमु॑ ष्टुहि॒ यो अ॒भिभू॑त्योजा व॒न्वन्नवा॑तः पुरुहू॒त इन्द्रः॑ । अषा॑ळ्हमु॒ग्रं सह॑मानमा॒भिर्गी॒र्भिर्व॑र्ध वृष॒भं च॑र्षणी॒नाम् ॥ ६.०१८.०१ ॥
tamu ṣṭuhi yo abhibhūtyojā vanvannavātaḥ puruhūta indraḥ | aṣāळ्hamugraṃ sahamānamābhirgīrbhirvardha vṛṣabhaṃ carṣaṇīnām || 6.018.01 ||

Mandala : 6

Sukta : 18

Suktam :   1



स यु॒ध्मः सत्वा॑ खज॒कृत्स॒मद्वा॑ तुविम्र॒क्षो न॑दनु॒माँ ऋ॑जी॒षी । बृ॒हद्रे॑णु॒श्च्यव॑नो॒ मानु॑षीणा॒मेकः॑ कृष्टी॒नाम॑भवत्स॒हावा॑ ॥ ६.०१८.०२ ॥
sa yudhmaḥ satvā khajakṛtsamadvā tuvimrakṣo nadanumāँ ṛjīṣī | bṛhadreṇuścyavano mānuṣīṇāmekaḥ kṛṣṭīnāmabhavatsahāvā || 6.018.02 ||

Mandala : 6

Sukta : 18

Suktam :   2



त्वं ह॒ नु त्यद॑दमायो॒ दस्यू॒ँरेकः॑ कृ॒ष्टीर॑वनो॒रार्या॑य । अस्ति॑ स्वि॒न्नु वी॒र्यं१॒॑ तत्त॑ इन्द्र॒ न स्वि॑दस्ति॒ तदृ॑तु॒था वि वो॑चः ॥ ६.०१८.०३ ॥
tvaṃ ha nu tyadadamāyo dasyūँrekaḥ kṛṣṭīravanorāryāya | asti svinnu vīryaṃ1 tatta indra na svidasti tadṛtuthā vi vocaḥ || 6.018.03 ||

Mandala : 6

Sukta : 18

Suktam :   3



सदिद्धि ते॑ तुविजा॒तस्य॒ मन्ये॒ सहः॑ सहिष्ठ तुर॒तस्तु॒रस्य॑ । उ॒ग्रमु॒ग्रस्य॑ त॒वस॒स्तवी॒योऽर॑ध्रस्य रध्र॒तुरो॑ बभूव ॥ ६.०१८.०४ ॥
sadiddhi te tuvijātasya manye sahaḥ sahiṣṭha turatasturasya | ugramugrasya tavasastavīyo'radhrasya radhraturo babhūva || 6.018.04 ||

Mandala : 6

Sukta : 18

Suktam :   4



तन्नः॑ प्र॒त्नं स॒ख्यम॑स्तु यु॒ष्मे इ॒त्था वद॑द्भिर्व॒लमङ्गि॑रोभिः । हन्न॑च्युतच्युद्दस्मे॒षय॑न्तमृ॒णोः पुरो॒ वि दुरो॑ अस्य॒ विश्वाः॑ ॥ ६.०१८.०५ ॥
tannaḥ pratnaṃ sakhyamastu yuṣme itthā vadadbhirvalamaṅgirobhiḥ | hannacyutacyuddasmeṣayantamṛṇoḥ puro vi duro asya viśvāḥ || 6.018.05 ||

Mandala : 6

Sukta : 18

Suktam :   5



स हि धी॒भिर्हव्यो॒ अस्त्यु॒ग्र ई॑शान॒कृन्म॑ह॒ति वृ॑त्र॒तूर्ये॑ । स तो॒कसा॑ता॒ तन॑ये॒ स व॒ज्री वि॑तन्त॒साय्यो॑ अभवत्स॒मत्सु॑ ॥ ६.०१८.०६ ॥
sa hi dhībhirhavyo astyugra īśānakṛnmahati vṛtratūrye | sa tokasātā tanaye sa vajrī vitantasāyyo abhavatsamatsu || 6.018.06 ||

Mandala : 6

Sukta : 18

Suktam :   6



स म॒ज्मना॒ जनि॑म॒ मानु॑षाणा॒मम॑र्त्येन॒ नाम्नाति॒ प्र स॑र्स्रे । स द्यु॒म्नेन॒ स शव॑सो॒त रा॒या स वी॒र्ये॑ण॒ नृत॑मः॒ समो॑काः ॥ ६.०१८.०७ ॥
sa majmanā janima mānuṣāṇāmamartyena nāmnāti pra sarsre | sa dyumnena sa śavasota rāyā sa vīryeṇa nṛtamaḥ samokāḥ || 6.018.07 ||

Mandala : 6

Sukta : 18

Suktam :   7



स यो न मु॒हे न मिथू॒ जनो॒ भूत्सु॒मन्तु॑नामा॒ चुमु॑रिं॒ धुनिं॑ च । वृ॒णक्पिप्रुं॒ शम्ब॑रं॒ शुष्ण॒मिन्द्रः॑ पु॒रां च्यौ॒त्नाय॑ श॒यथा॑य॒ नू चि॑त् ॥ ६.०१८.०८ ॥
sa yo na muhe na mithū jano bhūtsumantunāmā cumuriṃ dhuniṃ ca | vṛṇakpipruṃ śambaraṃ śuṣṇamindraḥ purāṃ cyautnāya śayathāya nū cit || 6.018.08 ||

Mandala : 6

Sukta : 18

Suktam :   8



उ॒दाव॑ता॒ त्वक्ष॑सा॒ पन्य॑सा च वृत्र॒हत्या॑य॒ रथ॑मिन्द्र तिष्ठ । धि॒ष्व वज्रं॒ हस्त॒ आ द॑क्षिण॒त्राभि प्र म॑न्द पुरुदत्र मा॒याः ॥ ६.०१८.०९ ॥
udāvatā tvakṣasā panyasā ca vṛtrahatyāya rathamindra tiṣṭha | dhiṣva vajraṃ hasta ā dakṣiṇatrābhi pra manda purudatra māyāḥ || 6.018.09 ||

Mandala : 6

Sukta : 18

Suktam :   9



अ॒ग्निर्न शुष्कं॒ वन॑मिन्द्र हे॒ती रक्षो॒ नि ध॑क्ष्य॒शनि॒र्न भी॒मा । ग॒म्भी॒रय॑ ऋ॒ष्वया॒ यो रु॒रोजाध्वा॑नयद्दुरि॒ता द॒म्भय॑च्च ॥ ६.०१८.१० ॥
agnirna śuṣkaṃ vanamindra hetī rakṣo ni dhakṣyaśanirna bhīmā | gambhīraya ṛṣvayā yo rurojādhvānayadduritā dambhayacca || 6.018.10 ||

Mandala : 6

Sukta : 18

Suktam :   10



आ स॒हस्रं॑ प॒थिभि॑रिन्द्र रा॒या तुवि॑द्युम्न तुवि॒वाजे॑भिर॒र्वाक् । या॒हि सू॑नो सहसो॒ यस्य॒ नू चि॒ददे॑व॒ ईशे॑ पुरुहूत॒ योतोः॑ ॥ ६.०१८.११ ॥
ā sahasraṃ pathibhirindra rāyā tuvidyumna tuvivājebhirarvāk | yāhi sūno sahaso yasya nū cidadeva īśe puruhūta yotoḥ || 6.018.11 ||

Mandala : 6

Sukta : 18

Suktam :   11



प्र तु॑विद्यु॒म्नस्य॒ स्थवि॑रस्य॒ घृष्वे॑र्दि॒वो र॑रप्शे महि॒मा पृ॑थि॒व्याः । नास्य॒ शत्रु॒र्न प्र॑ति॒मान॑मस्ति॒ न प्र॑ति॒ष्ठिः पु॑रुमा॒यस्य॒ सह्योः॑ ॥ ६.०१८.१२ ॥
pra tuvidyumnasya sthavirasya ghṛṣverdivo rarapśe mahimā pṛthivyāḥ | nāsya śatrurna pratimānamasti na pratiṣṭhiḥ purumāyasya sahyoḥ || 6.018.12 ||

Mandala : 6

Sukta : 18

Suktam :   12



प्र तत्ते॑ अ॒द्या कर॑णं कृ॒तं भू॒त्कुत्सं॒ यदा॒युम॑तिथि॒ग्वम॑स्मै । पु॒रू स॒हस्रा॒ नि शि॑शा अ॒भि क्षामुत्तूर्व॑याणं धृष॒ता नि॑नेथ ॥ ६.०१८.१३ ॥
pra tatte adyā karaṇaṃ kṛtaṃ bhūtkutsaṃ yadāyumatithigvamasmai | purū sahasrā ni śiśā abhi kṣāmuttūrvayāṇaṃ dhṛṣatā ninetha || 6.018.13 ||

Mandala : 6

Sukta : 18

Suktam :   13



अनु॒ त्वाहि॑घ्ने॒ अध॑ देव दे॒वा मद॒न्विश्वे॑ क॒वित॑मं कवी॒नाम् । करो॒ यत्र॒ वरि॑वो बाधि॒ताय॑ दि॒वे जना॑य त॒न्वे॑ गृणा॒नः ॥ ६.०१८.१४ ॥
anu tvāhighne adha deva devā madanviśve kavitamaṃ kavīnām | karo yatra varivo bādhitāya dive janāya tanve gṛṇānaḥ || 6.018.14 ||

Mandala : 6

Sukta : 18

Suktam :   14



अनु॒ द्यावा॑पृथि॒वी तत्त॒ ओजोऽम॑र्त्या जिहत इन्द्र दे॒वाः । कृ॒ष्वा कृ॑त्नो॒ अकृ॑तं॒ यत्ते॒ अस्त्यु॒क्थं नवी॑यो जनयस्व य॒ज्ञैः ॥ ६.०१८.१५ ॥
anu dyāvāpṛthivī tatta ojo'martyā jihata indra devāḥ | kṛṣvā kṛtno akṛtaṃ yatte astyukthaṃ navīyo janayasva yajñaiḥ || 6.018.15 ||

Mandala : 6

Sukta : 18

Suktam :   15


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In