Rig Veda

Mandala 19

Sukta 19


This overlay will guide you through the buttons:

संस्कृत्म
A English

म॒हाँ इन्द्रो॑ नृ॒वदा च॑र्षणि॒प्रा उ॒त द्वि॒बर्हा॑ अमि॒नः सहो॑भिः । अ॒स्म॒द्र्य॑ग्वावृधे वी॒र्या॑यो॒रुः पृ॒थुः सुकृ॑तः क॒र्तृभि॑र्भूत् ॥ ६.०१९.०१ ॥
mahāँ indro nṛvadā carṣaṇiprā uta dvibarhā aminaḥ sahobhiḥ | asmadryagvāvṛdhe vīryāyoruḥ pṛthuḥ sukṛtaḥ kartṛbhirbhūt || 6.019.01 ||

Mandala : 6

Sukta : 19

Suktam :   1



इन्द्र॑मे॒व धि॒षणा॑ सा॒तये॑ धाद्बृ॒हन्त॑मृ॒ष्वम॒जरं॒ युवा॑नम् । अषा॑ळ्हेन॒ शव॑सा शूशु॒वांसं॑ स॒द्यश्चि॒द्यो वा॑वृ॒धे असा॑मि ॥ ६.०१९.०२ ॥
indrameva dhiṣaṇā sātaye dhādbṛhantamṛṣvamajaraṃ yuvānam | aṣāळ्hena śavasā śūśuvāṃsaṃ sadyaścidyo vāvṛdhe asāmi || 6.019.02 ||

Mandala : 6

Sukta : 19

Suktam :   2



पृ॒थू क॒रस्ना॑ बहु॒ला गभ॑स्ती अस्म॒द्र्य१॒॑क्सं मि॑मीहि॒ श्रवां॑सि । यू॒थेव॑ प॒श्वः प॑शु॒पा दमू॑ना अ॒स्माँ इ॑न्द्रा॒भ्या व॑वृत्स्वा॒जौ ॥ ६.०१९.०३ ॥
pṛthū karasnā bahulā gabhastī asmadrya1ksaṃ mimīhi śravāṃsi | yūtheva paśvaḥ paśupā damūnā asmāँ indrābhyā vavṛtsvājau || 6.019.03 ||

Mandala : 6

Sukta : 19

Suktam :   3



तं व॒ इन्द्रं॑ च॒तिन॑मस्य शा॒कैरि॒ह नू॒नं वा॑ज॒यन्तो॑ हुवेम । यथा॑ चि॒त्पूर्वे॑ जरि॒तार॑ आ॒सुरने॑द्या अनव॒द्या अरि॑ष्टाः ॥ ६.०१९.०४ ॥
taṃ va indraṃ catinamasya śākairiha nūnaṃ vājayanto huvema | yathā citpūrve jaritāra āsuranedyā anavadyā ariṣṭāḥ || 6.019.04 ||

Mandala : 6

Sukta : 19

Suktam :   4



धृ॒तव्र॑तो धन॒दाः सोम॑वृद्धः॒ स हि वा॒मस्य॒ वसु॑नः पुरु॒क्षुः । सं ज॑ग्मिरे प॒थ्या॒३॒॑ रायो॑ अस्मिन्समु॒द्रे न सिन्ध॑वो॒ याद॑मानाः ॥ ६.०१९.०५ ॥
dhṛtavrato dhanadāḥ somavṛddhaḥ sa hi vāmasya vasunaḥ purukṣuḥ | saṃ jagmire pathyā3 rāyo asminsamudre na sindhavo yādamānāḥ || 6.019.05 ||

Mandala : 6

Sukta : 19

Suktam :   5



शवि॑ष्ठं न॒ आ भ॑र शूर॒ शव॒ ओजि॑ष्ठ॒मोजो॑ अभिभूत उ॒ग्रम् । विश्वा॑ द्यु॒म्ना वृष्ण्या॒ मानु॑षाणाम॒स्मभ्यं॑ दा हरिवो माद॒यध्यै॑ ॥ ६.०१९.०६ ॥
śaviṣṭhaṃ na ā bhara śūra śava ojiṣṭhamojo abhibhūta ugram | viśvā dyumnā vṛṣṇyā mānuṣāṇāmasmabhyaṃ dā harivo mādayadhyai || 6.019.06 ||

Mandala : 6

Sukta : 19

Suktam :   6



यस्ते॒ मदः॑ पृतना॒षाळमृ॑ध्र॒ इन्द्र॒ तं न॒ आ भ॑र शूशु॒वांस॑म् । येन॑ तो॒कस्य॒ तन॑यस्य सा॒तौ मं॑सी॒महि॑ जिगी॒वांस॒स्त्वोताः॑ ॥ ६.०१९.०७ ॥
yaste madaḥ pṛtanāṣāळmṛdhra indra taṃ na ā bhara śūśuvāṃsam | yena tokasya tanayasya sātau maṃsīmahi jigīvāṃsastvotāḥ || 6.019.07 ||

Mandala : 6

Sukta : 19

Suktam :   7



आ नो॑ भर॒ वृष॑णं॒ शुष्म॑मिन्द्र धन॒स्पृतं॑ शूशु॒वांसं॑ सु॒दक्ष॑म् । येन॒ वंसा॑म॒ पृत॑नासु॒ शत्रू॒न्तवो॒तिभि॑रु॒त जा॒मीँरजा॑मीन् ॥ ६.०१९.०८ ॥
ā no bhara vṛṣaṇaṃ śuṣmamindra dhanaspṛtaṃ śūśuvāṃsaṃ sudakṣam | yena vaṃsāma pṛtanāsu śatrūntavotibhiruta jāmīँrajāmīn || 6.019.08 ||

Mandala : 6

Sukta : 19

Suktam :   8



आ ते॒ शुष्मो॑ वृष॒भ ए॑तु प॒श्चादोत्त॒राद॑ध॒रादा पु॒रस्ता॑त् । आ वि॒श्वतो॑ अ॒भि समे॑त्व॒र्वाङिन्द्र॑ द्यु॒म्नं स्व॑र्वद्धेह्य॒स्मे ॥ ६.०१९.०९ ॥
ā te śuṣmo vṛṣabha etu paścādottarādadharādā purastāt | ā viśvato abhi sametvarvāṅindra dyumnaṃ svarvaddhehyasme || 6.019.09 ||

Mandala : 6

Sukta : 19

Suktam :   9



नृ॒वत्त॑ इन्द्र॒ नृत॑माभिरू॒ती वं॑सी॒महि॑ वा॒मं श्रोम॑तेभिः । ईक्षे॒ हि वस्व॑ उ॒भय॑स्य राज॒न्धा रत्नं॒ महि॑ स्थू॒रं बृ॒हन्त॑म् ॥ ६.०१९.१० ॥
nṛvatta indra nṛtamābhirūtī vaṃsīmahi vāmaṃ śromatebhiḥ | īkṣe hi vasva ubhayasya rājandhā ratnaṃ mahi sthūraṃ bṛhantam || 6.019.10 ||

Mandala : 6

Sukta : 19

Suktam :   10



म॒रुत्व॑न्तं वृष॒भं वा॑वृधा॒नमक॑वारिं दि॒व्यं शा॒समिन्द्र॑म् । वि॒श्वा॒साह॒मव॑से॒ नूत॑नायो॒ग्रं स॑हो॒दामि॒ह तं हु॑वेम ॥ ६.०१९.११ ॥
marutvantaṃ vṛṣabhaṃ vāvṛdhānamakavāriṃ divyaṃ śāsamindram | viśvāsāhamavase nūtanāyograṃ sahodāmiha taṃ huvema || 6.019.11 ||

Mandala : 6

Sukta : 19

Suktam :   11



जनं॑ वज्रि॒न्महि॑ चि॒न्मन्य॑मानमे॒भ्यो नृभ्यो॑ रन्धया॒ येष्वस्मि॑ । अधा॒ हि त्वा॑ पृथि॒व्यां शूर॑सातौ॒ हवा॑महे॒ तन॑ये॒ गोष्व॒प्सु ॥ ६.०१९.१२ ॥
janaṃ vajrinmahi cinmanyamānamebhyo nṛbhyo randhayā yeṣvasmi | adhā hi tvā pṛthivyāṃ śūrasātau havāmahe tanaye goṣvapsu || 6.019.12 ||

Mandala : 6

Sukta : 19

Suktam :   12



व॒यं त॑ ए॒भिः पु॑रुहूत स॒ख्यैः शत्रोः॑शत्रो॒रुत्त॑र॒ इत्स्या॑म । घ्नन्तो॑ वृ॒त्राण्यु॒भया॑नि शूर रा॒या म॑देम बृह॒ता त्वोताः॑ ॥ ६.०१९.१३ ॥
vayaṃ ta ebhiḥ puruhūta sakhyaiḥ śatroḥśatroruttara itsyāma | ghnanto vṛtrāṇyubhayāni śūra rāyā madema bṛhatā tvotāḥ || 6.019.13 ||

Mandala : 6

Sukta : 19

Suktam :   13


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In