Rig Veda

Mandala 2

Sukta 2


This overlay will guide you through the buttons:

संस्कृत्म
A English

त्वं हि क्षैत॑व॒द्यशोऽग्ने॑ मि॒त्रो न पत्य॑से । त्वं वि॑चर्षणे॒ श्रवो॒ वसो॑ पु॒ष्टिं न पु॑ष्यसि ॥ ६.००२.०१ ॥
tvaṃ hi kṣaitavadyaśo'gne mitro na patyase | tvaṃ vicarṣaṇe śravo vaso puṣṭiṃ na puṣyasi || 6.002.01 ||

Mandala : 6

Sukta : 2

Suktam :   1



त्वां हि ष्मा॑ चर्ष॒णयो॑ य॒ज्ञेभि॑र्गी॒र्भिरीळ॑ते । त्वां वा॒जी या॑त्यवृ॒को र॑ज॒स्तूर्वि॒श्वच॑र्षणिः ॥ ६.००२.०२ ॥
tvāṃ hi ṣmā carṣaṇayo yajñebhirgīrbhirīळte | tvāṃ vājī yātyavṛko rajastūrviśvacarṣaṇiḥ || 6.002.02 ||

Mandala : 6

Sukta : 2

Suktam :   2



स॒जोष॑स्त्वा दि॒वो नरो॑ य॒ज्ञस्य॑ के॒तुमि॑न्धते । यद्ध॒ स्य मानु॑षो॒ जनः॑ सुम्ना॒युर्जु॒ह्वे अ॑ध्व॒रे ॥ ६.००२.०३ ॥
sajoṣastvā divo naro yajñasya ketumindhate | yaddha sya mānuṣo janaḥ sumnāyurjuhve adhvare || 6.002.03 ||

Mandala : 6

Sukta : 2

Suktam :   3



ऋध॒द्यस्ते॑ सु॒दान॑वे धि॒या मर्तः॑ श॒शम॑ते । ऊ॒ती ष बृ॑ह॒तो दि॒वो द्वि॒षो अंहो॒ न त॑रति ॥ ६.००२.०४ ॥
ṛdhadyaste sudānave dhiyā martaḥ śaśamate | ūtī ṣa bṛhato divo dviṣo aṃho na tarati || 6.002.04 ||

Mandala : 6

Sukta : 2

Suktam :   4



स॒मिधा॒ यस्त॒ आहु॑तिं॒ निशि॑तिं॒ मर्त्यो॒ नश॑त् । व॒याव॑न्तं॒ स पु॑ष्यति॒ क्षय॑मग्ने श॒तायु॑षम् ॥ ६.००२.०५ ॥
samidhā yasta āhutiṃ niśitiṃ martyo naśat | vayāvantaṃ sa puṣyati kṣayamagne śatāyuṣam || 6.002.05 ||

Mandala : 6

Sukta : 2

Suktam :   5



त्वे॒षस्ते॑ धू॒म ऋ॑ण्वति दि॒वि षञ्छु॒क्र आत॑तः । सूरो॒ न हि द्यु॒ता त्वं कृ॒पा पा॑वक॒ रोच॑से ॥ ६.००२.०६ ॥
tveṣaste dhūma ṛṇvati divi ṣañchukra ātataḥ | sūro na hi dyutā tvaṃ kṛpā pāvaka rocase || 6.002.06 ||

Mandala : 6

Sukta : 2

Suktam :   6



अधा॒ हि वि॒क्ष्वीड्योऽसि॑ प्रि॒यो नो॒ अति॑थिः । र॒ण्वः पु॒री॑व॒ जूर्यः॑ सू॒नुर्न त्र॑य॒याय्यः॑ ॥ ६.००२.०७ ॥
adhā hi vikṣvīḍyo'si priyo no atithiḥ | raṇvaḥ purīva jūryaḥ sūnurna trayayāyyaḥ || 6.002.07 ||

Mandala : 6

Sukta : 2

Suktam :   7



क्रत्वा॒ हि द्रोणे॑ अ॒ज्यसेऽग्ने॑ वा॒जी न कृत्व्यः॑ । परि॑ज्मेव स्व॒धा गयोऽत्यो॒ न ह्वा॒र्यः शिशुः॑ ॥ ६.००२.०८ ॥
kratvā hi droṇe ajyase'gne vājī na kṛtvyaḥ | parijmeva svadhā gayo'tyo na hvāryaḥ śiśuḥ || 6.002.08 ||

Mandala : 6

Sukta : 2

Suktam :   8



त्वं त्या चि॒दच्यु॒ताग्ने॑ प॒शुर्न यव॑से । धामा॑ ह॒ यत्ते॑ अजर॒ वना॑ वृ॒श्चन्ति॒ शिक्व॑सः ॥ ६.००२.०९ ॥
tvaṃ tyā cidacyutāgne paśurna yavase | dhāmā ha yatte ajara vanā vṛścanti śikvasaḥ || 6.002.09 ||

Mandala : 6

Sukta : 2

Suktam :   9



वेषि॒ ह्य॑ध्वरीय॒तामग्ने॒ होता॒ दमे॑ वि॒शाम् । स॒मृधो॑ विश्पते कृणु जु॒षस्व॑ ह॒व्यम॑ङ्गिरः ॥ ६.००२.१० ॥
veṣi hyadhvarīyatāmagne hotā dame viśām | samṛdho viśpate kṛṇu juṣasva havyamaṅgiraḥ || 6.002.10 ||

Mandala : 6

Sukta : 2

Suktam :   10



अच्छा॑ नो मित्रमहो देव दे॒वानग्ने॒ वोचः॑ सुम॒तिं रोद॑स्योः । वी॒हि स्व॒स्तिं सु॑क्षि॒तिं दि॒वो नॄन्द्वि॒षो अंहां॑सि दुरि॒ता त॑रेम॒ ता त॑रेम॒ तवाव॑सा तरेम ॥ ६.००२.११ ॥
acchā no mitramaho deva devānagne vocaḥ sumatiṃ rodasyoḥ | vīhi svastiṃ sukṣitiṃ divo nṝndviṣo aṃhāṃsi duritā tarema tā tarema tavāvasā tarema || 6.002.11 ||

Mandala : 6

Sukta : 2

Suktam :   11


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In