Rig Veda

Mandala 20

Sukta 20


This overlay will guide you through the buttons:

संस्कृत्म
A English

द्यौर्न य इ॑न्द्रा॒भि भूमा॒र्यस्त॒स्थौ र॒यिः शव॑सा पृ॒त्सु जना॑न् । तं नः॑ स॒हस्र॑भरमुर्वरा॒सां द॒द्धि सू॑नो सहसो वृत्र॒तुर॑म् ॥ ६.०२०.०१ ॥
dyaurna ya indrābhi bhūmāryastasthau rayiḥ śavasā pṛtsu janān | taṃ naḥ sahasrabharamurvarāsāṃ daddhi sūno sahaso vṛtraturam || 6.020.01 ||

Mandala : 6

Sukta : 20

Suktam :   1



दि॒वो न तुभ्य॒मन्वि॑न्द्र स॒त्रासु॒र्यं॑ दे॒वेभि॑र्धायि॒ विश्व॑म् । अहिं॒ यद्वृ॒त्रम॒पो व॑व्रि॒वांसं॒ हन्नृ॑जीषि॒न्विष्णु॑ना सचा॒नः ॥ ६.०२०.०२ ॥
divo na tubhyamanvindra satrāsuryaṃ devebhirdhāyi viśvam | ahiṃ yadvṛtramapo vavrivāṃsaṃ hannṛjīṣinviṣṇunā sacānaḥ || 6.020.02 ||

Mandala : 6

Sukta : 20

Suktam :   2



तूर्व॒न्नोजी॑यान्त॒वस॒स्तवी॑यान्कृ॒तब्र॒ह्मेन्द्रो॑ वृ॒द्धम॑हाः । राजा॑भव॒न्मधु॑नः सो॒म्यस्य॒ विश्वा॑सां॒ यत्पु॒रां द॒र्त्नुमाव॑त् ॥ ६.०२०.०३ ॥
tūrvannojīyāntavasastavīyānkṛtabrahmendro vṛddhamahāḥ | rājābhavanmadhunaḥ somyasya viśvāsāṃ yatpurāṃ dartnumāvat || 6.020.03 ||

Mandala : 6

Sukta : 20

Suktam :   3



श॒तैर॑पद्रन्प॒णय॑ इ॒न्द्रात्र॒ दशो॑णये क॒वये॒ऽर्कसा॑तौ । व॒धैः शुष्ण॑स्या॒शुष॑स्य मा॒याः पि॒त्वो नारि॑रेची॒त्किं च॒न प्र ॥ ६.०२०.०४ ॥
śatairapadranpaṇaya indrātra daśoṇaye kavaye'rkasātau | vadhaiḥ śuṣṇasyāśuṣasya māyāḥ pitvo nārirecītkiṃ cana pra || 6.020.04 ||

Mandala : 6

Sukta : 20

Suktam :   4



म॒हो द्रु॒हो अप॑ वि॒श्वायु॑ धायि॒ वज्र॑स्य॒ यत्पत॑ने॒ पादि॒ शुष्णः॑ । उ॒रु ष स॒रथं॒ सार॑थये क॒रिन्द्रः॒ कुत्सा॑य॒ सूर्य॑स्य सा॒तौ ॥ ६.०२०.०५ ॥
maho druho apa viśvāyu dhāyi vajrasya yatpatane pādi śuṣṇaḥ | uru ṣa sarathaṃ sārathaye karindraḥ kutsāya sūryasya sātau || 6.020.05 ||

Mandala : 6

Sukta : 20

Suktam :   5



प्र श्ये॒नो न म॑दि॒रमं॒शुम॑स्मै॒ शिरो॑ दा॒सस्य॒ नमु॑चेर्मथा॒यन् । प्राव॒न्नमीं॑ सा॒प्यं स॒सन्तं॑ पृ॒णग्रा॒या समि॒षा सं स्व॒स्ति ॥ ६.०२०.०६ ॥
pra śyeno na madiramaṃśumasmai śiro dāsasya namucermathāyan | prāvannamīṃ sāpyaṃ sasantaṃ pṛṇagrāyā samiṣā saṃ svasti || 6.020.06 ||

Mandala : 6

Sukta : 20

Suktam :   6



वि पिप्रो॒रहि॑मायस्य दृ॒ळ्हाः पुरो॑ वज्रि॒ञ्छव॑सा॒ न द॑र्दः । सुदा॑म॒न्तद्रेक्णो॑ अप्रमृ॒ष्यमृ॒जिश्व॑ने दा॒त्रं दा॒शुषे॑ दाः ॥ ६.०२०.०७ ॥
vi piprorahimāyasya dṛळ्hāḥ puro vajriñchavasā na dardaḥ | sudāmantadrekṇo apramṛṣyamṛjiśvane dātraṃ dāśuṣe dāḥ || 6.020.07 ||

Mandala : 6

Sukta : 20

Suktam :   7



स वे॑त॒सुं दश॑मायं॒ दशो॑णिं॒ तूतु॑जि॒मिन्द्रः॑ स्वभि॒ष्टिसु॑म्नः । आ तुग्रं॒ शश्व॒दिभं॒ द्योत॑नाय मा॒तुर्न सी॒मुप॑ सृजा इ॒यध्यै॑ ॥ ६.०२०.०८ ॥
sa vetasuṃ daśamāyaṃ daśoṇiṃ tūtujimindraḥ svabhiṣṭisumnaḥ | ā tugraṃ śaśvadibhaṃ dyotanāya māturna sīmupa sṛjā iyadhyai || 6.020.08 ||

Mandala : 6

Sukta : 20

Suktam :   8



स ईं॒ स्पृधो॑ वनते॒ अप्र॑तीतो॒ बिभ्र॒द्वज्रं॑ वृत्र॒हणं॒ गभ॑स्तौ । तिष्ठ॒द्धरी॒ अध्यस्ते॑व॒ गर्ते॑ वचो॒युजा॑ वहत॒ इन्द्र॑मृ॒ष्वम् ॥ ६.०२०.०९ ॥
sa īṃ spṛdho vanate apratīto bibhradvajraṃ vṛtrahaṇaṃ gabhastau | tiṣṭhaddharī adhyasteva garte vacoyujā vahata indramṛṣvam || 6.020.09 ||

Mandala : 6

Sukta : 20

Suktam :   9



स॒नेम॒ तेऽव॑सा॒ नव्य॑ इन्द्र॒ प्र पू॒रवः॑ स्तवन्त ए॒ना य॒ज्ञैः । स॒प्त यत्पुरः॒ शर्म॒ शार॑दी॒र्दर्द्धन्दासीः॑ पुरु॒कुत्सा॑य॒ शिक्ष॑न् ॥ ६.०२०.१० ॥
sanema te'vasā navya indra pra pūravaḥ stavanta enā yajñaiḥ | sapta yatpuraḥ śarma śāradīrdarddhandāsīḥ purukutsāya śikṣan || 6.020.10 ||

Mandala : 6

Sukta : 20

Suktam :   10



त्वं वृ॒ध इ॑न्द्र पू॒र्व्यो भू॑र्वरिव॒स्यन्नु॒शने॑ का॒व्याय॑ । परा॒ नव॑वास्त्वमनु॒देयं॑ म॒हे पि॒त्रे द॑दाथ॒ स्वं नपा॑तम् ॥ ६.०२०.११ ॥
tvaṃ vṛdha indra pūrvyo bhūrvarivasyannuśane kāvyāya | parā navavāstvamanudeyaṃ mahe pitre dadātha svaṃ napātam || 6.020.11 ||

Mandala : 6

Sukta : 20

Suktam :   11



त्वं धुनि॑रिन्द्र॒ धुनि॑मतीरृ॒णोर॒पः सी॒रा न स्रव॑न्तीः । प्र यत्स॑मु॒द्रमति॑ शूर॒ पर्षि॑ पा॒रया॑ तु॒र्वशं॒ यदुं॑ स्व॒स्ति ॥ ६.०२०.१२ ॥
tvaṃ dhunirindra dhunimatīrṛṇorapaḥ sīrā na sravantīḥ | pra yatsamudramati śūra parṣi pārayā turvaśaṃ yaduṃ svasti || 6.020.12 ||

Mandala : 6

Sukta : 20

Suktam :   12



तव॑ ह॒ त्यदि॑न्द्र॒ विश्व॑मा॒जौ स॒स्तो धुनी॒चुमु॑री॒ या ह॒ सिष्व॑प् । दी॒दय॒दित्तुभ्यं॒ सोमे॑भिः सु॒न्वन्द॒भीति॑रि॒ध्मभृ॑तिः प॒क्थ्य१॒॑र्कैः ॥ ६.०२०.१३ ॥
tava ha tyadindra viśvamājau sasto dhunīcumurī yā ha siṣvap | dīdayadittubhyaṃ somebhiḥ sunvandabhītiridhmabhṛtiḥ pakthya1rkaiḥ || 6.020.13 ||

Mandala : 6

Sukta : 20

Suktam :   13


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In