Rig Veda

Mandala 22

Sukta 22


This overlay will guide you through the buttons:

संस्कृत्म
A English

य एक॒ इद्धव्य॑श्चर्षणी॒नामिन्द्रं॒ तं गी॒र्भिर॒भ्य॑र्च आ॒भिः । यः पत्य॑ते वृष॒भो वृष्ण्या॑वान्स॒त्यः सत्वा॑ पुरुमा॒यः सह॑स्वान् ॥ ६.०२२.०१ ॥
ya eka iddhavyaścarṣaṇīnāmindraṃ taṃ gīrbhirabhyarca ābhiḥ | yaḥ patyate vṛṣabho vṛṣṇyāvānsatyaḥ satvā purumāyaḥ sahasvān || 6.022.01 ||

Mandala : 6

Sukta : 22

Suktam :   1



तमु॑ नः॒ पूर्वे॑ पि॒तरो॒ नव॑ग्वाः स॒प्त विप्रा॑सो अ॒भि वा॒जय॑न्तः । न॒क्ष॒द्दा॒भं ततु॑रिं पर्वते॒ष्ठामद्रो॑घवाचं म॒तिभिः॒ शवि॑ष्ठम् ॥ ६.०२२.०२ ॥
tamu naḥ pūrve pitaro navagvāḥ sapta viprāso abhi vājayantaḥ | nakṣaddābhaṃ taturiṃ parvateṣṭhāmadroghavācaṃ matibhiḥ śaviṣṭham || 6.022.02 ||

Mandala : 6

Sukta : 22

Suktam :   2



तमी॑मह॒ इन्द्र॑मस्य रा॒यः पु॑रु॒वीर॑स्य नृ॒वतः॑ पुरु॒क्षोः । यो अस्कृ॑धोयुर॒जरः॒ स्व॑र्वा॒न्तमा भ॑र हरिवो माद॒यध्यै॑ ॥ ६.०२२.०३ ॥
tamīmaha indramasya rāyaḥ puruvīrasya nṛvataḥ purukṣoḥ | yo askṛdhoyurajaraḥ svarvāntamā bhara harivo mādayadhyai || 6.022.03 ||

Mandala : 6

Sukta : 22

Suktam :   3



तन्नो॒ वि वो॑चो॒ यदि॑ ते पु॒रा चि॑ज्जरि॒तार॑ आन॒शुः सु॒म्नमि॑न्द्र । कस्ते॑ भा॒गः किं वयो॑ दुध्र खिद्वः॒ पुरु॑हूत पुरूवसोऽसुर॒घ्नः ॥ ६.०२२.०४ ॥
tanno vi voco yadi te purā cijjaritāra ānaśuḥ sumnamindra | kaste bhāgaḥ kiṃ vayo dudhra khidvaḥ puruhūta purūvaso'suraghnaḥ || 6.022.04 ||

Mandala : 6

Sukta : 22

Suktam :   4



तं पृ॒च्छन्ती॒ वज्र॑हस्तं रथे॒ष्ठामिन्द्रं॒ वेपी॒ वक्व॑री॒ यस्य॒ नू गीः । तु॒वि॒ग्रा॒भं तु॑विकू॒र्मिं र॑भो॒दां गा॒तुमि॑षे॒ नक्ष॑ते॒ तुम्र॒मच्छ॑ ॥ ६.०२२.०५ ॥
taṃ pṛcchantī vajrahastaṃ ratheṣṭhāmindraṃ vepī vakvarī yasya nū gīḥ | tuvigrābhaṃ tuvikūrmiṃ rabhodāṃ gātumiṣe nakṣate tumramaccha || 6.022.05 ||

Mandala : 6

Sukta : 22

Suktam :   5



अ॒या ह॒ त्यं मा॒यया॑ वावृधा॒नं म॑नो॒जुवा॑ स्वतवः॒ पर्व॑तेन । अच्यु॑ता चिद्वीळि॒ता स्वो॑जो रु॒जो वि दृ॒ळ्हा धृ॑ष॒ता वि॑रप्शिन् ॥ ६.०२२.०६ ॥
ayā ha tyaṃ māyayā vāvṛdhānaṃ manojuvā svatavaḥ parvatena | acyutā cidvīळ्itā svojo rujo vi dṛळ्hā dhṛṣatā virapśin || 6.022.06 ||

Mandala : 6

Sukta : 22

Suktam :   6



तं वो॑ धि॒या नव्य॑स्या॒ शवि॑ष्ठं प्र॒त्नं प्र॑त्न॒वत्प॑रितंस॒यध्यै॑ । स नो॑ वक्षदनिमा॒नः सु॒वह्मेन्द्रो॒ विश्वा॒न्यति॑ दु॒र्गहा॑णि ॥ ६.०२२.०७ ॥
taṃ vo dhiyā navyasyā śaviṣṭhaṃ pratnaṃ pratnavatparitaṃsayadhyai | sa no vakṣadanimānaḥ suvahmendro viśvānyati durgahāṇi || 6.022.07 ||

Mandala : 6

Sukta : 22

Suktam :   7



आ जना॑य॒ द्रुह्व॑णे॒ पार्थि॑वानि दि॒व्यानि॑ दीपयो॒ऽन्तरि॑क्षा । तपा॑ वृषन्वि॒श्वतः॑ शो॒चिषा॒ तान्ब्र॑ह्म॒द्विषे॑ शोचय॒ क्षाम॒पश्च॑ ॥ ६.०२२.०८ ॥
ā janāya druhvaṇe pārthivāni divyāni dīpayo'ntarikṣā | tapā vṛṣanviśvataḥ śociṣā tānbrahmadviṣe śocaya kṣāmapaśca || 6.022.08 ||

Mandala : 6

Sukta : 22

Suktam :   8



भुवो॒ जन॑स्य दि॒व्यस्य॒ राजा॒ पार्थि॑वस्य॒ जग॑तस्त्वेषसंदृक् । धि॒ष्व वज्रं॒ दक्षि॑ण इन्द्र॒ हस्ते॒ विश्वा॑ अजुर्य दयसे॒ वि मा॒याः ॥ ६.०२२.०९ ॥
bhuvo janasya divyasya rājā pārthivasya jagatastveṣasaṃdṛk | dhiṣva vajraṃ dakṣiṇa indra haste viśvā ajurya dayase vi māyāḥ || 6.022.09 ||

Mandala : 6

Sukta : 22

Suktam :   9



आ सं॒यत॑मिन्द्र णः स्व॒स्तिं श॑त्रु॒तूर्या॑य बृह॒तीममृ॑ध्राम् । यया॒ दासा॒न्यार्या॑णि वृ॒त्रा करो॑ वज्रिन्सु॒तुका॒ नाहु॑षाणि ॥ ६.०२२.१० ॥
ā saṃyatamindra ṇaḥ svastiṃ śatrutūryāya bṛhatīmamṛdhrām | yayā dāsānyāryāṇi vṛtrā karo vajrinsutukā nāhuṣāṇi || 6.022.10 ||

Mandala : 6

Sukta : 22

Suktam :   10



स नो॑ नि॒युद्भिः॑ पुरुहूत वेधो वि॒श्ववा॑राभि॒रा ग॑हि प्रयज्यो । न या अदे॑वो॒ वर॑ते॒ न दे॒व आभि॑र्याहि॒ तूय॒मा म॑द्र्य॒द्रिक् ॥ ६.०२२.११ ॥
sa no niyudbhiḥ puruhūta vedho viśvavārābhirā gahi prayajyo | na yā adevo varate na deva ābhiryāhi tūyamā madryadrik || 6.022.11 ||

Mandala : 6

Sukta : 22

Suktam :   11


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In