Rig Veda

Mandala 24

Sukta 24


This overlay will guide you through the buttons:

संस्कृत्म
A English

वृषा॒ मद॒ इन्द्रे॒ श्लोक॑ उ॒क्था सचा॒ सोमे॑षु सुत॒पा ऋ॑जी॒षी । अ॒र्च॒त्र्यो॑ म॒घवा॒ नृभ्य॑ उ॒क्थैर्द्यु॒क्षो राजा॑ गि॒रामक्षि॑तोतिः ॥ ६.०२४.०१ ॥
vṛṣā mada indre śloka ukthā sacā someṣu sutapā ṛjīṣī | arcatryo maghavā nṛbhya ukthairdyukṣo rājā girāmakṣitotiḥ || 6.024.01 ||

Mandala : 6

Sukta : 24

Suktam :   1



ततु॑रिर्वी॒रो नर्यो॒ विचे॑ताः॒ श्रोता॒ हवं॑ गृण॒त उ॒र्व्यू॑तिः । वसुः॒ शंसो॑ न॒रां का॒रुधा॑या वा॒जी स्तु॒तो वि॒दथे॑ दाति॒ वाज॑म् ॥ ६.०२४.०२ ॥
taturirvīro naryo vicetāḥ śrotā havaṃ gṛṇata urvyūtiḥ | vasuḥ śaṃso narāṃ kārudhāyā vājī stuto vidathe dāti vājam || 6.024.02 ||

Mandala : 6

Sukta : 24

Suktam :   2



अक्षो॒ न च॒क्र्योः॑ शूर बृ॒हन्प्र ते॑ म॒ह्ना रि॑रिचे॒ रोद॑स्योः । वृ॒क्षस्य॒ नु ते॑ पुरुहूत व॒या व्यू॒३॒॑तयो॑ रुरुहुरिन्द्र पू॒र्वीः ॥ ६.०२४.०३ ॥
akṣo na cakryoḥ śūra bṛhanpra te mahnā ririce rodasyoḥ | vṛkṣasya nu te puruhūta vayā vyū3tayo ruruhurindra pūrvīḥ || 6.024.03 ||

Mandala : 6

Sukta : 24

Suktam :   3



शची॑वतस्ते पुरुशाक॒ शाका॒ गवा॑मिव स्रु॒तयः॑ सं॒चर॑णीः । व॒त्सानां॒ न त॒न्तय॑स्त इन्द्र॒ दाम॑न्वन्तो अदा॒मानः॑ सुदामन् ॥ ६.०२४.०४ ॥
śacīvataste puruśāka śākā gavāmiva srutayaḥ saṃcaraṇīḥ | vatsānāṃ na tantayasta indra dāmanvanto adāmānaḥ sudāman || 6.024.04 ||

Mandala : 6

Sukta : 24

Suktam :   4



अ॒न्यद॒द्य कर्व॑रम॒न्यदु॒ श्वोऽस॑च्च॒ सन्मुहु॑राच॒क्रिरिन्द्रः॑ । मि॒त्रो नो॒ अत्र॒ वरु॑णश्च पू॒षार्यो वश॑स्य पर्ये॒तास्ति॑ ॥ ६.०२४.०५ ॥
anyadadya karvaramanyadu śvo'sacca sanmuhurācakririndraḥ | mitro no atra varuṇaśca pūṣāryo vaśasya paryetāsti || 6.024.05 ||

Mandala : 6

Sukta : 24

Suktam :   5



वि त्वदापो॒ न पर्व॑तस्य पृ॒ष्ठादु॒क्थेभि॑रिन्द्रानयन्त य॒ज्ञैः । तं त्वा॒भिः सु॑ष्टु॒तिभि॑र्वा॒जय॑न्त आ॒जिं न ज॑ग्मुर्गिर्वाहो॒ अश्वाः॑ ॥ ६.०२४.०६ ॥
vi tvadāpo na parvatasya pṛṣṭhādukthebhirindrānayanta yajñaiḥ | taṃ tvābhiḥ suṣṭutibhirvājayanta ājiṃ na jagmurgirvāho aśvāḥ || 6.024.06 ||

Mandala : 6

Sukta : 24

Suktam :   6



न यं जर॑न्ति श॒रदो॒ न मासा॒ न द्याव॒ इन्द्र॑मवक॒र्शय॑न्ति । वृ॒द्धस्य॑ चिद्वर्धतामस्य त॒नूः स्तोमे॑भिरु॒क्थैश्च॑ श॒स्यमा॑ना ॥ ६.०२४.०७ ॥
na yaṃ jaranti śarado na māsā na dyāva indramavakarśayanti | vṛddhasya cidvardhatāmasya tanūḥ stomebhirukthaiśca śasyamānā || 6.024.07 ||

Mandala : 6

Sukta : 24

Suktam :   7



न वी॒ळवे॒ नम॑ते॒ न स्थि॒राय॒ न शर्ध॑ते॒ दस्यु॑जूताय स्त॒वान् । अज्रा॒ इन्द्र॑स्य गि॒रय॑श्चिदृ॒ष्वा ग॑म्भी॒रे चि॑द्भवति गा॒धम॑स्मै ॥ ६.०२४.०८ ॥
na vīळve namate na sthirāya na śardhate dasyujūtāya stavān | ajrā indrasya girayaścidṛṣvā gambhīre cidbhavati gādhamasmai || 6.024.08 ||

Mandala : 6

Sukta : 24

Suktam :   8



ग॒म्भी॒रेण॑ न उ॒रुणा॑मत्रि॒न्प्रेषो य॑न्धि सुतपाव॒न्वाजा॑न् । स्था ऊ॒ षु ऊ॒र्ध्व ऊ॒ती अरि॑षण्यन्न॒क्तोर्व्यु॑ष्टौ॒ परि॑तक्म्यायाम् ॥ ६.०२४.०९ ॥
gambhīreṇa na uruṇāmatrinpreṣo yandhi sutapāvanvājān | sthā ū ṣu ūrdhva ūtī ariṣaṇyannaktorvyuṣṭau paritakmyāyām || 6.024.09 ||

Mandala : 6

Sukta : 24

Suktam :   9



सच॑स्व ना॒यमव॑से अ॒भीक॑ इ॒तो वा॒ तमि॑न्द्र पाहि रि॒षः । अ॒मा चै॑न॒मर॑ण्ये पाहि रि॒षो मदे॑म श॒तहि॑माः सु॒वीराः॑ ॥ ६.०२४.१० ॥
sacasva nāyamavase abhīka ito vā tamindra pāhi riṣaḥ | amā cainamaraṇye pāhi riṣo madema śatahimāḥ suvīrāḥ || 6.024.10 ||

Mandala : 6

Sukta : 24

Suktam :   10


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In