Rig Veda

Mandala 25

Sukta 25


This overlay will guide you through the buttons:

संस्कृत्म
A English

या त॑ ऊ॒तिर॑व॒मा या प॑र॒मा या म॑ध्य॒मेन्द्र॑ शुष्मि॒न्नस्ति॑ । ताभि॑रू॒ षु वृ॑त्र॒हत्ये॑ऽवीर्न ए॒भिश्च॒ वाजै॑र्म॒हान्न॑ उग्र ॥ ६.०२५.०१ ॥
yā ta ūtiravamā yā paramā yā madhyamendra śuṣminnasti | tābhirū ṣu vṛtrahatye'vīrna ebhiśca vājairmahānna ugra || 6.025.01 ||

Mandala : 6

Sukta : 25

Suktam :   1



आभिः॒ स्पृधो॑ मिथ॒तीररि॑षण्यन्न॒मित्र॑स्य व्यथया म॒न्युमि॑न्द्र । आभि॒र्विश्वा॑ अभि॒युजो॒ विषू॑ची॒रार्या॑य॒ विशोऽव॑ तारी॒र्दासीः॑ ॥ ६.०२५.०२ ॥
ābhiḥ spṛdho mithatīrariṣaṇyannamitrasya vyathayā manyumindra | ābhirviśvā abhiyujo viṣūcīrāryāya viśo'va tārīrdāsīḥ || 6.025.02 ||

Mandala : 6

Sukta : 25

Suktam :   2



इन्द्र॑ जा॒मय॑ उ॒त येऽजा॑मयोऽर्वाची॒नासो॑ व॒नुषो॑ युयु॒ज्रे । त्वमे॑षां विथु॒रा शवां॑सि ज॒हि वृष्ण्या॑नि कृणु॒ही परा॑चः ॥ ६.०२५.०३ ॥
indra jāmaya uta ye'jāmayo'rvācīnāso vanuṣo yuyujre | tvameṣāṃ vithurā śavāṃsi jahi vṛṣṇyāni kṛṇuhī parācaḥ || 6.025.03 ||

Mandala : 6

Sukta : 25

Suktam :   3



शूरो॑ वा॒ शूरं॑ वनते॒ शरी॑रैस्तनू॒रुचा॒ तरु॑षि॒ यत्कृ॒ण्वैते॑ । तो॒के वा॒ गोषु॒ तन॑ये॒ यद॒प्सु वि क्रन्द॑सी उ॒र्वरा॑सु॒ ब्रवै॑ते ॥ ६.०२५.०४ ॥
śūro vā śūraṃ vanate śarīraistanūrucā taruṣi yatkṛṇvaite | toke vā goṣu tanaye yadapsu vi krandasī urvarāsu bravaite || 6.025.04 ||

Mandala : 6

Sukta : 25

Suktam :   4



न॒हि त्वा॒ शूरो॒ न तु॒रो न धृ॒ष्णुर्न त्वा॑ यो॒धो मन्य॑मानो यु॒योध॑ । इन्द्र॒ नकि॑ष्ट्वा॒ प्रत्य॑स्त्येषां॒ विश्वा॑ जा॒तान्य॒भ्य॑सि॒ तानि॑ ॥ ६.०२५.०५ ॥
nahi tvā śūro na turo na dhṛṣṇurna tvā yodho manyamāno yuyodha | indra nakiṣṭvā pratyastyeṣāṃ viśvā jātānyabhyasi tāni || 6.025.05 ||

Mandala : 6

Sukta : 25

Suktam :   5



स प॑त्यत उ॒भयो॑र्नृ॒म्णम॒योर्यदी॑ वे॒धसः॑ समि॒थे हव॑न्ते । वृ॒त्रे वा॑ म॒हो नृ॒वति॒ क्षये॑ वा॒ व्यच॑स्वन्ता॒ यदि॑ वितन्त॒सैते॑ ॥ ६.०२५.०६ ॥
sa patyata ubhayornṛmṇamayoryadī vedhasaḥ samithe havante | vṛtre vā maho nṛvati kṣaye vā vyacasvantā yadi vitantasaite || 6.025.06 ||

Mandala : 6

Sukta : 25

Suktam :   6



अध॑ स्मा ते चर्ष॒णयो॒ यदेजा॒निन्द्र॑ त्रा॒तोत भ॑वा वरू॒ता । अ॒स्माका॑सो॒ ये नृत॑मासो अ॒र्य इन्द्र॑ सू॒रयो॑ दधि॒रे पु॒रो नः॑ ॥ ६.०२५.०७ ॥
adha smā te carṣaṇayo yadejānindra trātota bhavā varūtā | asmākāso ye nṛtamāso arya indra sūrayo dadhire puro naḥ || 6.025.07 ||

Mandala : 6

Sukta : 25

Suktam :   7



अनु॑ ते दायि म॒ह इ॑न्द्रि॒याय॑ स॒त्रा ते॒ विश्व॒मनु॑ वृत्र॒हत्ये॑ । अनु॑ क्ष॒त्रमनु॒ सहो॑ यज॒त्रेन्द्र॑ दे॒वेभि॒रनु॑ ते नृ॒षह्ये॑ ॥ ६.०२५.०८ ॥
anu te dāyi maha indriyāya satrā te viśvamanu vṛtrahatye | anu kṣatramanu saho yajatrendra devebhiranu te nṛṣahye || 6.025.08 ||

Mandala : 6

Sukta : 25

Suktam :   8



ए॒वा नः॒ स्पृधः॒ सम॑जा स॒मत्स्विन्द्र॑ रार॒न्धि मि॑थ॒तीरदे॑वीः । वि॒द्याम॒ वस्तो॒रव॑सा गृ॒णन्तो॑ भ॒रद्वा॑जा उ॒त त॑ इन्द्र नू॒नम् ॥ ६.०२५.०९ ॥
evā naḥ spṛdhaḥ samajā samatsvindra rārandhi mithatīradevīḥ | vidyāma vastoravasā gṛṇanto bharadvājā uta ta indra nūnam || 6.025.09 ||

Mandala : 6

Sukta : 25

Suktam :   9


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In