Rig Veda

Mandala 26

Sukta 26


This overlay will guide you through the buttons:

संस्कृत्म
A English

श्रु॒धी न॑ इन्द्र॒ ह्वया॑मसि त्वा म॒हो वाज॑स्य सा॒तौ वा॑वृषा॒णाः । सं यद्विशोऽय॑न्त॒ शूर॑साता उ॒ग्रं नोऽवः॒ पार्ये॒ अह॑न्दाः ॥ ६.०२६.०१ ॥
śrudhī na indra hvayāmasi tvā maho vājasya sātau vāvṛṣāṇāḥ | saṃ yadviśo'yanta śūrasātā ugraṃ no'vaḥ pārye ahandāḥ || 6.026.01 ||

Mandala : 6

Sukta : 26

Suktam :   1



त्वां वा॒जी ह॑वते वाजिने॒यो म॒हो वाज॑स्य॒ गध्य॑स्य सा॒तौ । त्वां वृ॒त्रेष्वि॑न्द्र॒ सत्प॑तिं॒ तरु॑त्रं॒ त्वां च॑ष्टे मुष्टि॒हा गोषु॒ युध्य॑न् ॥ ६.०२६.०२ ॥
tvāṃ vājī havate vājineyo maho vājasya gadhyasya sātau | tvāṃ vṛtreṣvindra satpatiṃ tarutraṃ tvāṃ caṣṭe muṣṭihā goṣu yudhyan || 6.026.02 ||

Mandala : 6

Sukta : 26

Suktam :   2



त्वं क॒विं चो॑दयो॒ऽर्कसा॑तौ॒ त्वं कुत्सा॑य॒ शुष्णं॑ दा॒शुषे॑ वर्क् । त्वं शिरो॑ अम॒र्मणः॒ परा॑हन्नतिथि॒ग्वाय॒ शंस्यं॑ करि॒ष्यन् ॥ ६.०२६.०३ ॥
tvaṃ kaviṃ codayo'rkasātau tvaṃ kutsāya śuṣṇaṃ dāśuṣe vark | tvaṃ śiro amarmaṇaḥ parāhannatithigvāya śaṃsyaṃ kariṣyan || 6.026.03 ||

Mandala : 6

Sukta : 26

Suktam :   3



त्वं रथं॒ प्र भ॑रो यो॒धमृ॒ष्वमावो॒ युध्य॑न्तं वृष॒भं दश॑द्युम् । त्वं तुग्रं॑ वेत॒सवे॒ सचा॑ह॒न्त्वं तुजिं॑ गृ॒णन्त॑मिन्द्र तूतोः ॥ ६.०२६.०४ ॥
tvaṃ rathaṃ pra bharo yodhamṛṣvamāvo yudhyantaṃ vṛṣabhaṃ daśadyum | tvaṃ tugraṃ vetasave sacāhantvaṃ tujiṃ gṛṇantamindra tūtoḥ || 6.026.04 ||

Mandala : 6

Sukta : 26

Suktam :   4



त्वं तदु॒क्थमि॑न्द्र ब॒र्हणा॑ कः॒ प्र यच्छ॒ता स॒हस्रा॑ शूर॒ दर्षि॑ । अव॑ गि॒रेर्दासं॒ शम्ब॑रं ह॒न्प्रावो॒ दिवो॑दासं चि॒त्राभि॑रू॒ती ॥ ६.०२६.०५ ॥
tvaṃ tadukthamindra barhaṇā kaḥ pra yacchatā sahasrā śūra darṣi | ava girerdāsaṃ śambaraṃ hanprāvo divodāsaṃ citrābhirūtī || 6.026.05 ||

Mandala : 6

Sukta : 26

Suktam :   5



त्वं श्र॒द्धाभि॑र्मन्दसा॒नः सोमै॑र्द॒भीत॑ये॒ चुमु॑रिमिन्द्र सिष्वप् । त्वं र॒जिं पिठी॑नसे दश॒स्यन्ष॒ष्टिं स॒हस्रा॒ शच्या॒ सचा॑हन् ॥ ६.०२६.०६ ॥
tvaṃ śraddhābhirmandasānaḥ somairdabhītaye cumurimindra siṣvap | tvaṃ rajiṃ piṭhīnase daśasyanṣaṣṭiṃ sahasrā śacyā sacāhan || 6.026.06 ||

Mandala : 6

Sukta : 26

Suktam :   6



अ॒हं च॒न तत्सू॒रिभि॑रानश्यां॒ तव॒ ज्याय॑ इन्द्र सु॒म्नमोजः॑ । त्वया॒ यत्स्तव॑न्ते सधवीर वी॒रास्त्रि॒वरू॑थेन॒ नहु॑षा शविष्ठ ॥ ६.०२६.०७ ॥
ahaṃ cana tatsūribhirānaśyāṃ tava jyāya indra sumnamojaḥ | tvayā yatstavante sadhavīra vīrāstrivarūthena nahuṣā śaviṣṭha || 6.026.07 ||

Mandala : 6

Sukta : 26

Suktam :   7



व॒यं ते॑ अ॒स्यामि॑न्द्र द्यु॒म्नहू॑तौ॒ सखा॑यः स्याम महिन॒ प्रेष्ठाः॑ । प्रात॑र्दनिः क्षत्र॒श्रीर॑स्तु॒ श्रेष्ठो॑ घ॒ने वृ॒त्राणां॑ स॒नये॒ धना॑नाम् ॥ ६.०२६.०८ ॥
vayaṃ te asyāmindra dyumnahūtau sakhāyaḥ syāma mahina preṣṭhāḥ | prātardaniḥ kṣatraśrīrastu śreṣṭho ghane vṛtrāṇāṃ sanaye dhanānām || 6.026.08 ||

Mandala : 6

Sukta : 26

Suktam :   8


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In