Rig Veda

Mandala 28

Sukta 28


This overlay will guide you through the buttons:

संस्कृत्म
A English

आ गावो॑ अग्मन्नु॒त भ॒द्रम॑क्र॒न्सीद॑न्तु गो॒ष्ठे र॒णय॑न्त्व॒स्मे । प्र॒जाव॑तीः पुरु॒रूपा॑ इ॒ह स्यु॒रिन्द्रा॑य पू॒र्वीरु॒षसो॒ दुहा॑नाः ॥ ६.०२८.०१ ॥
ā gāvo agmannuta bhadramakransīdantu goṣṭhe raṇayantvasme | prajāvatīḥ pururūpā iha syurindrāya pūrvīruṣaso duhānāḥ || 6.028.01 ||

Mandala : 6

Sukta : 28

Suktam :   1



इन्द्रो॒ यज्व॑ने पृण॒ते च॑ शिक्ष॒त्युपेद्द॑दाति॒ न स्वं मु॑षायति । भूयो॑भूयो र॒यिमिद॑स्य व॒र्धय॒न्नभि॑न्ने खि॒ल्ये नि द॑धाति देव॒युम् ॥ ६.०२८.०२ ॥
indro yajvane pṛṇate ca śikṣatyupeddadāti na svaṃ muṣāyati | bhūyobhūyo rayimidasya vardhayannabhinne khilye ni dadhāti devayum || 6.028.02 ||

Mandala : 6

Sukta : 28

Suktam :   2



न ता न॑शन्ति॒ न द॑भाति॒ तस्क॑रो॒ नासा॑मामि॒त्रो व्यथि॒रा द॑धर्षति । दे॒वाँश्च॒ याभि॒र्यज॑ते॒ ददा॑ति च॒ ज्योगित्ताभिः॑ सचते॒ गोप॑तिः स॒ह ॥ ६.०२८.०३ ॥
na tā naśanti na dabhāti taskaro nāsāmāmitro vyathirā dadharṣati | devāँśca yābhiryajate dadāti ca jyogittābhiḥ sacate gopatiḥ saha || 6.028.03 ||

Mandala : 6

Sukta : 28

Suktam :   3



न ता अर्वा॑ रे॒णुक॑काटो अश्नुते॒ न सं॑स्कृत॒त्रमुप॑ यन्ति॒ ता अ॒भि । उ॒रु॒गा॒यमभ॑यं॒ तस्य॒ ता अनु॒ गावो॒ मर्त॑स्य॒ वि च॑रन्ति॒ यज्व॑नः ॥ ६.०२८.०४ ॥
na tā arvā reṇukakāṭo aśnute na saṃskṛtatramupa yanti tā abhi | urugāyamabhayaṃ tasya tā anu gāvo martasya vi caranti yajvanaḥ || 6.028.04 ||

Mandala : 6

Sukta : 28

Suktam :   4



गावो॒ भगो॒ गाव॒ इन्द्रो॑ मे अच्छा॒न्गावः॒ सोम॑स्य प्रथ॒मस्य॑ भ॒क्षः । इ॒मा या गावः॒ स ज॑नास॒ इन्द्र॑ इ॒च्छामीद्धृ॒दा मन॑सा चि॒दिन्द्र॑म् ॥ ६.०२८.०५ ॥
gāvo bhago gāva indro me acchāngāvaḥ somasya prathamasya bhakṣaḥ | imā yā gāvaḥ sa janāsa indra icchāmīddhṛdā manasā cidindram || 6.028.05 ||

Mandala : 6

Sukta : 28

Suktam :   5



यू॒यं गा॑वो मेदयथा कृ॒शं चि॑दश्री॒रं चि॑त्कृणुथा सु॒प्रती॑कम् । भ॒द्रं गृ॒हं कृ॑णुथ भद्रवाचो बृ॒हद्वो॒ वय॑ उच्यते स॒भासु॑ ॥ ६.०२८.०६ ॥
yūyaṃ gāvo medayathā kṛśaṃ cidaśrīraṃ citkṛṇuthā supratīkam | bhadraṃ gṛhaṃ kṛṇutha bhadravāco bṛhadvo vaya ucyate sabhāsu || 6.028.06 ||

Mandala : 6

Sukta : 28

Suktam :   6



प्र॒जाव॑तीः सू॒यव॑सं रि॒शन्तीः॑ शु॒द्धा अ॒पः सु॑प्रपा॒णे पिब॑न्तीः । मा वः॑ स्ते॒न ई॑शत॒ माघशं॑सः॒ परि॑ वो हे॒ती रु॒द्रस्य॑ वृज्याः ॥ ६.०२८.०७ ॥
prajāvatīḥ sūyavasaṃ riśantīḥ śuddhā apaḥ suprapāṇe pibantīḥ | mā vaḥ stena īśata māghaśaṃsaḥ pari vo hetī rudrasya vṛjyāḥ || 6.028.07 ||

Mandala : 6

Sukta : 28

Suktam :   7



उपे॒दमु॑प॒पर्च॑नमा॒सु गोषूप॑ पृच्यताम् । उप॑ ऋष॒भस्य॒ रेत॒स्युपे॑न्द्र॒ तव॑ वी॒र्ये॑ ॥ ६.०२८.०८ ॥
upedamupaparcanamāsu goṣūpa pṛcyatām | upa ṛṣabhasya retasyupendra tava vīrye || 6.028.08 ||

Mandala : 6

Sukta : 28

Suktam :   8


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In