Rig Veda

Mandala 29

Sukta 29


This overlay will guide you through the buttons:

संस्कृत्म
A English

इन्द्रं॑ वो॒ नरः॑ स॒ख्याय॑ सेपुर्म॒हो यन्तः॑ सुम॒तये॑ चका॒नाः । म॒हो हि दा॒ता वज्र॑हस्तो॒ अस्ति॑ म॒हामु॑ र॒ण्वमव॑से यजध्वम् ॥ ६.०२९.०१ ॥
indraṃ vo naraḥ sakhyāya sepurmaho yantaḥ sumataye cakānāḥ | maho hi dātā vajrahasto asti mahāmu raṇvamavase yajadhvam || 6.029.01 ||

Mandala : 6

Sukta : 29

Suktam :   1



आ यस्मि॒न्हस्ते॒ नर्या॑ मिमि॒क्षुरा रथे॑ हिर॒ण्यये॑ रथे॒ष्ठाः । आ र॒श्मयो॒ गभ॑स्त्योः स्थू॒रयो॒राध्व॒न्नश्वा॑सो॒ वृष॑णो युजा॒नाः ॥ ६.०२९.०२ ॥
ā yasminhaste naryā mimikṣurā rathe hiraṇyaye ratheṣṭhāḥ | ā raśmayo gabhastyoḥ sthūrayorādhvannaśvāso vṛṣaṇo yujānāḥ || 6.029.02 ||

Mandala : 6

Sukta : 29

Suktam :   2



श्रि॒ये ते॒ पादा॒ दुव॒ आ मि॑मिक्षुर्धृ॒ष्णुर्व॒ज्री शव॑सा॒ दक्षि॑णावान् । वसा॑नो॒ अत्कं॑ सुर॒भिं दृ॒शे कं स्व१॒॑र्ण नृ॑तविषि॒रो ब॑भूथ ॥ ६.०२९.०३ ॥
śriye te pādā duva ā mimikṣurdhṛṣṇurvajrī śavasā dakṣiṇāvān | vasāno atkaṃ surabhiṃ dṛśe kaṃ sva1rṇa nṛtaviṣiro babhūtha || 6.029.03 ||

Mandala : 6

Sukta : 29

Suktam :   3



स सोम॒ आमि॑श्लतमः सु॒तो भू॒द्यस्मि॑न्प॒क्तिः प॒च्यते॒ सन्ति॑ धा॒नाः । इन्द्रं॒ नरः॑ स्तु॒वन्तो॑ ब्रह्मका॒रा उ॒क्था शंस॑न्तो दे॒ववा॑ततमाः ॥ ६.०२९.०४ ॥
sa soma āmiślatamaḥ suto bhūdyasminpaktiḥ pacyate santi dhānāḥ | indraṃ naraḥ stuvanto brahmakārā ukthā śaṃsanto devavātatamāḥ || 6.029.04 ||

Mandala : 6

Sukta : 29

Suktam :   4



न ते॒ अन्तः॒ शव॑सो धाय्य॒स्य वि तु बा॑बधे॒ रोद॑सी महि॒त्वा । आ ता सू॒रिः पृ॑णति॒ तूतु॑जानो यू॒थेवा॒प्सु स॒मीज॑मान ऊ॒ती ॥ ६.०२९.०५ ॥
na te antaḥ śavaso dhāyyasya vi tu bābadhe rodasī mahitvā | ā tā sūriḥ pṛṇati tūtujāno yūthevāpsu samījamāna ūtī || 6.029.05 ||

Mandala : 6

Sukta : 29

Suktam :   5



ए॒वेदिन्द्रः॑ सु॒हव॑ ऋ॒ष्वो अ॑स्तू॒ती अनू॑ती हिरिशि॒प्रः सत्वा॑ । ए॒वा हि जा॒तो अस॑मात्योजाः पु॒रू च॑ वृ॒त्रा ह॑नति॒ नि दस्यू॑न् ॥ ६.०२९.०६ ॥
evedindraḥ suhava ṛṣvo astūtī anūtī hiriśipraḥ satvā | evā hi jāto asamātyojāḥ purū ca vṛtrā hanati ni dasyūn || 6.029.06 ||

Mandala : 6

Sukta : 29

Suktam :   6


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In