Rig Veda

Mandala 3

Sukta 3


This overlay will guide you through the buttons:

संस्कृत्म
A English

अग्ने॒ स क्षे॑षदृत॒पा ऋ॑ते॒जा उ॒रु ज्योति॑र्नशते देव॒युष्टे॑ । यं त्वं मि॒त्रेण॒ वरु॑णः स॒जोषा॒ देव॒ पासि॒ त्यज॑सा॒ मर्त॒मंहः॑ ॥ ६.००३.०१ ॥
agne sa kṣeṣadṛtapā ṛtejā uru jyotirnaśate devayuṣṭe | yaṃ tvaṃ mitreṇa varuṇaḥ sajoṣā deva pāsi tyajasā martamaṃhaḥ || 6.003.01 ||


ई॒जे य॒ज्ञेभिः॑ शश॒मे शमी॑भिरृ॒धद्वा॑राया॒ग्नये॑ ददाश । ए॒वा च॒न तं य॒शसा॒मजु॑ष्टि॒र्नांहो॒ मर्तं॑ नशते॒ न प्रदृ॑प्तिः ॥ ६.००३.०२ ॥
īje yajñebhiḥ śaśame śamībhirṛdhadvārāyāgnaye dadāśa | evā cana taṃ yaśasāmajuṣṭirnāṃho martaṃ naśate na pradṛptiḥ || 6.003.02 ||


सूरो॒ न यस्य॑ दृश॒तिर॑रे॒पा भी॒मा यदेति॑ शुच॒तस्त॒ आ धीः । हेष॑स्वतः शु॒रुधो॒ नायम॒क्तोः कुत्रा॑ चिद्र॒ण्वो व॑स॒तिर्व॑ने॒जाः ॥ ६.००३.०३ ॥
sūro na yasya dṛśatirarepā bhīmā yadeti śucatasta ā dhīḥ | heṣasvataḥ śurudho nāyamaktoḥ kutrā cidraṇvo vasatirvanejāḥ || 6.003.03 ||


ति॒ग्मं चि॒देम॒ महि॒ वर्पो॑ अस्य॒ भस॒दश्वो॒ न य॑मसा॒न आ॒सा । वि॒जेह॑मानः पर॒शुर्न जि॒ह्वां द्र॒विर्न द्रा॑वयति॒ दारु॒ धक्ष॑त् ॥ ६.००३.०४ ॥
tigmaṃ cidema mahi varpo asya bhasadaśvo na yamasāna āsā | vijehamānaḥ paraśurna jihvāṃ dravirna drāvayati dāru dhakṣat || 6.003.04 ||


स इदस्ते॑व॒ प्रति॑ धादसि॒ष्यञ्छिशी॑त॒ तेजोऽय॑सो॒ न धारा॑म् । चि॒त्रध्र॑जतिरर॒तिर्यो अ॒क्तोर्वेर्न द्रु॒षद्वा॑ रघु॒पत्म॑जंहाः ॥ ६.००३.०५ ॥
sa idasteva prati dhādasiṣyañchiśīta tejo'yaso na dhārām | citradhrajatiraratiryo aktorverna druṣadvā raghupatmajaṃhāḥ || 6.003.05 ||


स ईं॑ रे॒भो न प्रति॑ वस्त उ॒स्राः शो॒चिषा॑ रारपीति मि॒त्रम॑हाः । नक्तं॒ य ई॑मरु॒षो यो दिवा॒ नॄनम॑र्त्यो अरु॒षो यो दिवा॒ नॄन् ॥ ६.००३.०६ ॥
sa īṃ rebho na prati vasta usrāḥ śociṣā rārapīti mitramahāḥ | naktaṃ ya īmaruṣo yo divā nṝnamartyo aruṣo yo divā nṝn || 6.003.06 ||


दि॒वो न यस्य॑ विध॒तो नवी॑नो॒द्वृषा॑ रु॒क्ष ओष॑धीषु नूनोत् । घृणा॒ न यो ध्रज॑सा॒ पत्म॑ना॒ यन्ना रोद॑सी॒ वसु॑ना॒ दं सु॒पत्नी॑ ॥ ६.००३.०७ ॥
divo na yasya vidhato navīnodvṛṣā rukṣa oṣadhīṣu nūnot | ghṛṇā na yo dhrajasā patmanā yannā rodasī vasunā daṃ supatnī || 6.003.07 ||


धायो॑भिर्वा॒ यो युज्ये॑भिर॒र्कैर्वि॒द्युन्न द॑विद्यो॒त्स्वेभिः॒ शुष्मैः॑ । शर्धो॑ वा॒ यो म॒रुतां॑ त॒तक्ष॑ ऋ॒भुर्न त्वे॒षो र॑भसा॒नो अ॑द्यौत् ॥ ६.००३.०८ ॥
dhāyobhirvā yo yujyebhirarkairvidyunna davidyotsvebhiḥ śuṣmaiḥ | śardho vā yo marutāṃ tatakṣa ṛbhurna tveṣo rabhasāno adyaut || 6.003.08 ||

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In