Rig Veda

Mandala 30

Sukta 30


This overlay will guide you through the buttons:

संस्कृत्म
A English

भूय॒ इद्वा॑वृधे वी॒र्या॑य॒ँ एको॑ अजु॒र्यो द॑यते॒ वसू॑नि । प्र रि॑रिचे दि॒व इन्द्रः॑ पृथि॒व्या अ॒र्धमिद॑स्य॒ प्रति॒ रोद॑सी उ॒भे ॥ ६.०३०.०१ ॥
bhūya idvāvṛdhe vīryāyaँ eko ajuryo dayate vasūni | pra ririce diva indraḥ pṛthivyā ardhamidasya prati rodasī ubhe || 6.030.01 ||

Mandala : 6

Sukta : 30

Suktam :   1



अधा॑ मन्ये बृ॒हद॑सु॒र्य॑मस्य॒ यानि॑ दा॒धार॒ नकि॒रा मि॑नाति । दि॒वेदि॑वे॒ सूर्यो॑ दर्श॒तो भू॒द्वि सद्मा॑न्युर्वि॒या सु॒क्रतु॑र्धात् ॥ ६.०३०.०२ ॥
adhā manye bṛhadasuryamasya yāni dādhāra nakirā mināti | divedive sūryo darśato bhūdvi sadmānyurviyā sukraturdhāt || 6.030.02 ||

Mandala : 6

Sukta : 30

Suktam :   2



अ॒द्या चि॒न्नू चि॒त्तदपो॑ न॒दीनां॒ यदा॑भ्यो॒ अर॑दो गा॒तुमि॑न्द्र । नि पर्व॑ता अद्म॒सदो॒ न से॑दु॒स्त्वया॑ दृ॒ळ्हानि॑ सुक्रतो॒ रजां॑सि ॥ ६.०३०.०३ ॥
adyā cinnū cittadapo nadīnāṃ yadābhyo arado gātumindra | ni parvatā admasado na sedustvayā dṛळ्hāni sukrato rajāṃsi || 6.030.03 ||

Mandala : 6

Sukta : 30

Suktam :   3



स॒त्यमित्तन्न त्वावा॑ँ अ॒न्यो अ॒स्तीन्द्र॑ दे॒वो न मर्त्यो॒ ज्याया॑न् । अह॒न्नहिं॑ परि॒शया॑न॒मर्णोऽवा॑सृजो अ॒पो अच्छा॑ समु॒द्रम् ॥ ६.०३०.०४ ॥
satyamittanna tvāvāँ anyo astīndra devo na martyo jyāyān | ahannahiṃ pariśayānamarṇo'vāsṛjo apo acchā samudram || 6.030.04 ||

Mandala : 6

Sukta : 30

Suktam :   4



त्वम॒पो वि दुरो॒ विषू॑ची॒रिन्द्र॑ दृ॒ळ्हम॑रुजः॒ पर्व॑तस्य । राजा॑भवो॒ जग॑तश्चर्षणी॒नां सा॒कं सूर्यं॑ ज॒नय॒न्द्यामु॒षास॑म् ॥ ६.०३०.०५ ॥
tvamapo vi duro viṣūcīrindra dṛळ्hamarujaḥ parvatasya | rājābhavo jagataścarṣaṇīnāṃ sākaṃ sūryaṃ janayandyāmuṣāsam || 6.030.05 ||

Mandala : 6

Sukta : 30

Suktam :   5


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In