Rig Veda

Mandala 31

Sukta 31


This overlay will guide you through the buttons:

संस्कृत्म
A English

अभू॒रेको॑ रयिपते रयी॒णामा हस्त॑योरधिथा इन्द्र कृ॒ष्टीः । वि तो॒के अ॒प्सु तन॑ये च॒ सूरेऽवो॑चन्त चर्ष॒णयो॒ विवा॑चः ॥ ६.०३१.०१ ॥
abhūreko rayipate rayīṇāmā hastayoradhithā indra kṛṣṭīḥ | vi toke apsu tanaye ca sūre'vocanta carṣaṇayo vivācaḥ || 6.031.01 ||

Mandala : 6

Sukta : 31

Suktam :   1



त्वद्भि॒येन्द्र॒ पार्थि॑वानि॒ विश्वाच्यु॑ता चिच्च्यावयन्ते॒ रजां॑सि । द्यावा॒क्षामा॒ पर्व॑तासो॒ वना॑नि॒ विश्वं॑ दृ॒ळ्हं भ॑यते॒ अज्म॒न्ना ते॑ ॥ ६.०३१.०२ ॥
tvadbhiyendra pārthivāni viśvācyutā ciccyāvayante rajāṃsi | dyāvākṣāmā parvatāso vanāni viśvaṃ dṛळ्haṃ bhayate ajmannā te || 6.031.02 ||

Mandala : 6

Sukta : 31

Suktam :   2



त्वं कुत्से॑ना॒भि शुष्ण॑मिन्द्रा॒शुषं॑ युध्य॒ कुय॑वं॒ गवि॑ष्टौ । दश॑ प्रपि॒त्वे अध॒ सूर्य॑स्य मुषा॒यश्च॒क्रमवि॑वे॒ रपां॑सि ॥ ६.०३१.०३ ॥
tvaṃ kutsenābhi śuṣṇamindrāśuṣaṃ yudhya kuyavaṃ gaviṣṭau | daśa prapitve adha sūryasya muṣāyaścakramavive rapāṃsi || 6.031.03 ||

Mandala : 6

Sukta : 31

Suktam :   3



त्वं श॒तान्यव॒ शम्ब॑रस्य॒ पुरो॑ जघन्थाप्र॒तीनि॒ दस्योः॑ । अशि॑क्षो॒ यत्र॒ शच्या॑ शचीवो॒ दिवो॑दासाय सुन्व॒ते सु॑तक्रे भ॒रद्वा॑जाय गृण॒ते वसू॑नि ॥ ६.०३१.०४ ॥
tvaṃ śatānyava śambarasya puro jaghanthāpratīni dasyoḥ | aśikṣo yatra śacyā śacīvo divodāsāya sunvate sutakre bharadvājāya gṛṇate vasūni || 6.031.04 ||

Mandala : 6

Sukta : 31

Suktam :   4



स स॑त्यसत्वन्मह॒ते रणा॑य॒ रथ॒मा ति॑ष्ठ तुविनृम्ण भी॒मम् । या॒हि प्र॑पथि॒न्नव॒सोप॑ म॒द्रिक्प्र च॑ श्रुत श्रावय चर्ष॒णिभ्यः॑ ॥ ६.०३१.०५ ॥
sa satyasatvanmahate raṇāya rathamā tiṣṭha tuvinṛmṇa bhīmam | yāhi prapathinnavasopa madrikpra ca śruta śrāvaya carṣaṇibhyaḥ || 6.031.05 ||

Mandala : 6

Sukta : 31

Suktam :   5


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In