Rig Veda

Mandala 33

Sukta 33


This overlay will guide you through the buttons:

संस्कृत्म
A English

य ओजि॑ष्ठ इन्द्र॒ तं सु नो॑ दा॒ मदो॑ वृषन्स्वभि॒ष्टिर्दास्वा॑न् । सौव॑श्व्यं॒ यो व॒नव॒त्स्वश्वो॑ वृ॒त्रा स॒मत्सु॑ सा॒सह॑द॒मित्रा॑न् ॥ ६.०३३.०१ ॥
ya ojiṣṭha indra taṃ su no dā mado vṛṣansvabhiṣṭirdāsvān | sauvaśvyaṃ yo vanavatsvaśvo vṛtrā samatsu sāsahadamitrān || 6.033.01 ||

Mandala : 6

Sukta : 33

Suktam :   1



त्वां ही॒३॒॑न्द्राव॑से॒ विवा॑चो॒ हव॑न्ते चर्ष॒णयः॒ शूर॑सातौ । त्वं विप्रे॑भि॒र्वि प॒णीँर॑शाय॒स्त्वोत॒ इत्सनि॑ता॒ वाज॒मर्वा॑ ॥ ६.०३३.०२ ॥
tvāṃ hī3ndrāvase vivāco havante carṣaṇayaḥ śūrasātau | tvaṃ viprebhirvi paṇīँraśāyastvota itsanitā vājamarvā || 6.033.02 ||

Mandala : 6

Sukta : 33

Suktam :   2



त्वं ताँ इ॑न्द्रो॒भया॑ँ अ॒मित्रा॒न्दासा॑ वृ॒त्राण्यार्या॑ च शूर । वधी॒र्वने॑व॒ सुधि॑तेभि॒रत्कै॒रा पृ॒त्सु द॑र्षि नृ॒णां नृ॑तम ॥ ६.०३३.०३ ॥
tvaṃ tāँ indrobhayāँ amitrāndāsā vṛtrāṇyāryā ca śūra | vadhīrvaneva sudhitebhiratkairā pṛtsu darṣi nṛṇāṃ nṛtama || 6.033.03 ||

Mandala : 6

Sukta : 33

Suktam :   3



स त्वं न॑ इ॒न्द्राक॑वाभिरू॒ती सखा॑ वि॒श्वायु॑रवि॒ता वृ॒धे भूः॑ । स्व॑र्षाता॒ यद्ध्वया॑मसि त्वा॒ युध्य॑न्तो ने॒मधि॑ता पृ॒त्सु शू॑र ॥ ६.०३३.०४ ॥
sa tvaṃ na indrākavābhirūtī sakhā viśvāyuravitā vṛdhe bhūḥ | svarṣātā yaddhvayāmasi tvā yudhyanto nemadhitā pṛtsu śūra || 6.033.04 ||

Mandala : 6

Sukta : 33

Suktam :   4



नू॒नं न॑ इन्द्राप॒राय॑ च स्या॒ भवा॑ मृळी॒क उ॒त नो॑ अ॒भिष्टौ॑ । इ॒त्था गृ॒णन्तो॑ म॒हिन॑स्य॒ शर्म॑न्दि॒वि ष्या॑म॒ पार्ये॑ गो॒षत॑माः ॥ ६.०३३.०५ ॥
nūnaṃ na indrāparāya ca syā bhavā mṛळ्īka uta no abhiṣṭau | itthā gṛṇanto mahinasya śarmandivi ṣyāma pārye goṣatamāḥ || 6.033.05 ||

Mandala : 6

Sukta : 33

Suktam :   5


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In