Rig Veda

Mandala 34

Sukta 34


This overlay will guide you through the buttons:

संस्कृत्म
A English

सं च॒ त्वे ज॒ग्मुर्गिर॑ इन्द्र पू॒र्वीर्वि च॒ त्वद्य॑न्ति वि॒भ्वो॑ मनी॒षाः । पु॒रा नू॒नं च॑ स्तु॒तय॒ ऋषी॑णां पस्पृ॒ध्र इन्द्रे॒ अध्यु॑क्था॒र्का ॥ ६.०३४.०१ ॥
saṃ ca tve jagmurgira indra pūrvīrvi ca tvadyanti vibhvo manīṣāḥ | purā nūnaṃ ca stutaya ṛṣīṇāṃ paspṛdhra indre adhyukthārkā || 6.034.01 ||

Mandala : 6

Sukta : 34

Suktam :   1



पु॒रु॒हू॒तो यः पु॑रुगू॒र्त ऋभ्वा॒ँ एकः॑ पुरुप्रश॒स्तो अस्ति॑ य॒ज्ञैः । रथो॒ न म॒हे शव॑से युजा॒नो॒३॒॑ऽस्माभि॒रिन्द्रो॑ अनु॒माद्यो॑ भूत् ॥ ६.०३४.०२ ॥
puruhūto yaḥ purugūrta ṛbhvāँ ekaḥ purupraśasto asti yajñaiḥ | ratho na mahe śavase yujāno3'smābhirindro anumādyo bhūt || 6.034.02 ||

Mandala : 6

Sukta : 34

Suktam :   2



न यं हिंस॑न्ति धी॒तयो॒ न वाणी॒रिन्द्रं॒ नक्ष॒न्तीद॒भि व॒र्धय॑न्तीः । यदि॑ स्तो॒तारः॑ श॒तं यत्स॒हस्रं॑ गृ॒णन्ति॒ गिर्व॑णसं॒ शं तद॑स्मै ॥ ६.०३४.०३ ॥
na yaṃ hiṃsanti dhītayo na vāṇīrindraṃ nakṣantīdabhi vardhayantīḥ | yadi stotāraḥ śataṃ yatsahasraṃ gṛṇanti girvaṇasaṃ śaṃ tadasmai || 6.034.03 ||

Mandala : 6

Sukta : 34

Suktam :   3



अस्मा॑ ए॒तद्दि॒व्य१॒॑र्चेव॑ मा॒सा मि॑मि॒क्ष इन्द्रे॒ न्य॑यामि॒ सोमः॑ । जनं॒ न धन्व॑न्न॒भि सं यदापः॑ स॒त्रा वा॑वृधु॒र्हव॑नानि य॒ज्ञैः ॥ ६.०३४.०४ ॥
asmā etaddivya1rceva māsā mimikṣa indre nyayāmi somaḥ | janaṃ na dhanvannabhi saṃ yadāpaḥ satrā vāvṛdhurhavanāni yajñaiḥ || 6.034.04 ||

Mandala : 6

Sukta : 34

Suktam :   4



अस्मा॑ ए॒तन्मह्या॑ङ्गू॒षम॑स्मा॒ इन्द्रा॑य स्तो॒त्रं म॒तिभि॑रवाचि । अस॒द्यथा॑ मह॒ति वृ॑त्र॒तूर्य॒ इन्द्रो॑ वि॒श्वायु॑रवि॒ता वृ॒धश्च॑ ॥ ६.०३४.०५ ॥
asmā etanmahyāṅgūṣamasmā indrāya stotraṃ matibhiravāci | asadyathā mahati vṛtratūrya indro viśvāyuravitā vṛdhaśca || 6.034.05 ||

Mandala : 6

Sukta : 34

Suktam :   5


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In