Rig Veda

Mandala 35

Sukta 35


This overlay will guide you through the buttons:

संस्कृत्म
A English

क॒दा भु॑व॒न्रथ॑क्षयाणि॒ ब्रह्म॑ क॒दा स्तो॒त्रे स॑हस्रपो॒ष्यं॑ दाः । क॒दा स्तोमं॑ वासयोऽस्य रा॒या क॒दा धियः॑ करसि॒ वाज॑रत्नाः ॥ ६.०३५.०१ ॥
kadā bhuvanrathakṣayāṇi brahma kadā stotre sahasrapoṣyaṃ dāḥ | kadā stomaṃ vāsayo'sya rāyā kadā dhiyaḥ karasi vājaratnāḥ || 6.035.01 ||

Mandala : 6

Sukta : 35

Suktam :   1



कर्हि॑ स्वि॒त्तदि॑न्द्र॒ यन्नृभि॒र्नॄन्वी॒रैर्वी॒रान्नी॒ळया॑से॒ जया॒जीन् । त्रि॒धातु॒ गा अधि॑ जयासि॒ गोष्विन्द्र॑ द्यु॒म्नं स्व॑र्वद्धेह्य॒स्मे ॥ ६.०३५.०२ ॥
karhi svittadindra yannṛbhirnṝnvīrairvīrānnīळyāse jayājīn | tridhātu gā adhi jayāsi goṣvindra dyumnaṃ svarvaddhehyasme || 6.035.02 ||

Mandala : 6

Sukta : 35

Suktam :   2



कर्हि॑ स्वि॒त्तदि॑न्द्र॒ यज्ज॑रि॒त्रे वि॒श्वप्सु॒ ब्रह्म॑ कृ॒णवः॑ शविष्ठ । क॒दा धियो॒ न नि॒युतो॑ युवासे क॒दा गोम॑घा॒ हव॑नानि गच्छाः ॥ ६.०३५.०३ ॥
karhi svittadindra yajjaritre viśvapsu brahma kṛṇavaḥ śaviṣṭha | kadā dhiyo na niyuto yuvāse kadā gomaghā havanāni gacchāḥ || 6.035.03 ||

Mandala : 6

Sukta : 35

Suktam :   3



स गोम॑घा जरि॒त्रे अश्व॑श्चन्द्रा॒ वाज॑श्रवसो॒ अधि॑ धेहि॒ पृक्षः॑ । पी॒पि॒हीषः॑ सु॒दुघा॑मिन्द्र धे॒नुं भ॒रद्वा॑जेषु सु॒रुचो॑ रुरुच्याः ॥ ६.०३५.०४ ॥
sa gomaghā jaritre aśvaścandrā vājaśravaso adhi dhehi pṛkṣaḥ | pīpihīṣaḥ sudughāmindra dhenuṃ bharadvājeṣu suruco rurucyāḥ || 6.035.04 ||

Mandala : 6

Sukta : 35

Suktam :   4



तमा नू॒नं वृ॒जन॑म॒न्यथा॑ चि॒च्छूरो॒ यच्छ॑क्र॒ वि दुरो॑ गृणी॒षे । मा निर॑रं शुक्र॒दुघ॑स्य धे॒नोरा॑ङ्गिर॒सान्ब्रह्म॑णा विप्र जिन्व ॥ ६.०३५.०५ ॥
tamā nūnaṃ vṛjanamanyathā cicchūro yacchakra vi duro gṛṇīṣe | mā niraraṃ śukradughasya dhenorāṅgirasānbrahmaṇā vipra jinva || 6.035.05 ||

Mandala : 6

Sukta : 35

Suktam :   5


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In