Rig Veda

Mandala 36

Sukta 36


This overlay will guide you through the buttons:

संस्कृत्म
A English

स॒त्रा मदा॑स॒स्तव॑ वि॒श्वज॑न्याः स॒त्रा रायोऽध॒ ये पार्थि॑वासः । स॒त्रा वाजा॑नामभवो विभ॒क्ता यद्दे॒वेषु॑ धा॒रय॑था असु॒र्य॑म् ॥ ६.०३६.०१ ॥
satrā madāsastava viśvajanyāḥ satrā rāyo'dha ye pārthivāsaḥ | satrā vājānāmabhavo vibhaktā yaddeveṣu dhārayathā asuryam || 6.036.01 ||

Mandala : 6

Sukta : 36

Suktam :   1



अनु॒ प्र ये॑जे॒ जन॒ ओजो॑ अस्य स॒त्रा द॑धिरे॒ अनु॑ वी॒र्या॑य । स्यू॒म॒गृभे॒ दुध॒येऽर्व॑ते च॒ क्रतुं॑ वृञ्ज॒न्त्यपि॑ वृत्र॒हत्ये॑ ॥ ६.०३६.०२ ॥
anu pra yeje jana ojo asya satrā dadhire anu vīryāya | syūmagṛbhe dudhaye'rvate ca kratuṃ vṛñjantyapi vṛtrahatye || 6.036.02 ||

Mandala : 6

Sukta : 36

Suktam :   2



तं स॒ध्रीची॑रू॒तयो॒ वृष्ण्या॑नि॒ पौंस्या॑नि नि॒युतः॑ सश्चु॒रिन्द्र॑म् । स॒मु॒द्रं न सिन्ध॑व उ॒क्थशु॑ष्मा उरु॒व्यच॑सं॒ गिर॒ आ वि॑शन्ति ॥ ६.०३६.०३ ॥
taṃ sadhrīcīrūtayo vṛṣṇyāni pauṃsyāni niyutaḥ saścurindram | samudraṃ na sindhava ukthaśuṣmā uruvyacasaṃ gira ā viśanti || 6.036.03 ||

Mandala : 6

Sukta : 36

Suktam :   3



स रा॒यस्खामुप॑ सृजा गृणा॒नः पु॑रुश्च॒न्द्रस्य॒ त्वमि॑न्द्र॒ वस्वः॑ । पति॑र्बभू॒थास॑मो॒ जना॑ना॒मेको॒ विश्व॑स्य॒ भुव॑नस्य॒ राजा॑ ॥ ६.०३६.०४ ॥
sa rāyaskhāmupa sṛjā gṛṇānaḥ puruścandrasya tvamindra vasvaḥ | patirbabhūthāsamo janānāmeko viśvasya bhuvanasya rājā || 6.036.04 ||

Mandala : 6

Sukta : 36

Suktam :   4



स तु श्रु॑धि॒ श्रुत्या॒ यो दु॑वो॒युर्द्यौर्न भूमा॒भि रायो॑ अ॒र्यः । असो॒ यथा॑ नः॒ शव॑सा चका॒नो यु॒गेयु॑गे॒ वय॑सा॒ चेकि॑तानः ॥ ६.०३६.०५ ॥
sa tu śrudhi śrutyā yo duvoyurdyaurna bhūmābhi rāyo aryaḥ | aso yathā naḥ śavasā cakāno yugeyuge vayasā cekitānaḥ || 6.036.05 ||

Mandala : 6

Sukta : 36

Suktam :   5


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In