Rig Veda

Mandala 38

Sukta 38


This overlay will guide you through the buttons:

संस्कृत्म
A English

अपा॑दि॒त उदु॑ नश्चि॒त्रत॑मो म॒हीं भ॑र्षद्द्यु॒मती॒मिन्द्र॑हूतिम् । पन्य॑सीं धी॒तिं दैव्य॑स्य॒ याम॒ञ्जन॑स्य रा॒तिं व॑नते सु॒दानुः॑ ॥ ६.०३८.०१ ॥
apādita udu naścitratamo mahīṃ bharṣaddyumatīmindrahūtim | panyasīṃ dhītiṃ daivyasya yāmañjanasya rātiṃ vanate sudānuḥ || 6.038.01 ||

Mandala : 6

Sukta : 38

Suktam :   1



दू॒राच्चि॒दा व॑सतो अस्य॒ कर्णा॒ घोषा॒दिन्द्र॑स्य तन्यति ब्रुवा॒णः । एयमे॑नं दे॒वहू॑तिर्ववृत्यान्म॒द्र्य१॒॑गिन्द्र॑मि॒यमृ॒च्यमा॑ना ॥ ६.०३८.०२ ॥
dūrāccidā vasato asya karṇā ghoṣādindrasya tanyati bruvāṇaḥ | eyamenaṃ devahūtirvavṛtyānmadrya1gindramiyamṛcyamānā || 6.038.02 ||

Mandala : 6

Sukta : 38

Suktam :   2



तं वो॑ धि॒या प॑र॒मया॑ पुरा॒जाम॒जर॒मिन्द्र॑म॒भ्य॑नूष्य॒र्कैः । ब्रह्मा॑ च॒ गिरो॑ दधि॒रे सम॑स्मिन्म॒हाँश्च॒ स्तोमो॒ अधि॑ वर्ध॒दिन्द्रे॑ ॥ ६.०३८.०३ ॥
taṃ vo dhiyā paramayā purājāmajaramindramabhyanūṣyarkaiḥ | brahmā ca giro dadhire samasminmahāँśca stomo adhi vardhadindre || 6.038.03 ||

Mandala : 6

Sukta : 38

Suktam :   3



वर्धा॒द्यं य॒ज्ञ उ॒त सोम॒ इन्द्रं॒ वर्धा॒द्ब्रह्म॒ गिर॑ उ॒क्था च॒ मन्म॑ । वर्धाहै॑नमु॒षसो॒ याम॑न्न॒क्तोर्वर्धा॒न्मासाः॑ श॒रदो॒ द्याव॒ इन्द्र॑म् ॥ ६.०३८.०४ ॥
vardhādyaṃ yajña uta soma indraṃ vardhādbrahma gira ukthā ca manma | vardhāhainamuṣaso yāmannaktorvardhānmāsāḥ śarado dyāva indram || 6.038.04 ||

Mandala : 6

Sukta : 38

Suktam :   4



ए॒वा ज॑ज्ञा॒नं सह॑से॒ असा॑मि वावृधा॒नं राध॑से च श्रु॒ताय॑ । म॒हामु॒ग्रमव॑से विप्र नू॒नमा वि॑वासेम वृत्र॒तूर्ये॑षु ॥ ६.०३८.०५ ॥
evā jajñānaṃ sahase asāmi vāvṛdhānaṃ rādhase ca śrutāya | mahāmugramavase vipra nūnamā vivāsema vṛtratūryeṣu || 6.038.05 ||

Mandala : 6

Sukta : 38

Suktam :   5


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In