Rig Veda

Mandala 39

Sukta 39


This overlay will guide you through the buttons:

संस्कृत्म
A English

म॒न्द्रस्य॑ क॒वेर्दि॒व्यस्य॒ वह्ने॒र्विप्र॑मन्मनो वच॒नस्य॒ मध्वः॑ । अपा॑ न॒स्तस्य॑ सच॒नस्य॑ दे॒वेषो॑ युवस्व गृण॒ते गोअ॑ग्राः ॥ ६.०३९.०१ ॥
mandrasya kaverdivyasya vahnervipramanmano vacanasya madhvaḥ | apā nastasya sacanasya deveṣo yuvasva gṛṇate goagrāḥ || 6.039.01 ||

Mandala : 6

Sukta : 39

Suktam :   1



अ॒यमु॑शा॒नः पर्यद्रि॑मु॒स्रा ऋ॒तधी॑तिभिरृत॒युग्यु॑जा॒नः । रु॒जदरु॑ग्णं॒ वि व॒लस्य॒ सानुं॑ प॒णीँर्वचो॑भिर॒भि यो॑ध॒दिन्द्रः॑ ॥ ६.०३९.०२ ॥
ayamuśānaḥ paryadrimusrā ṛtadhītibhirṛtayugyujānaḥ | rujadarugṇaṃ vi valasya sānuṃ paṇīँrvacobhirabhi yodhadindraḥ || 6.039.02 ||

Mandala : 6

Sukta : 39

Suktam :   2



अ॒यं द्यो॑तयद॒द्युतो॒ व्य१॒॑क्तून्दो॒षा वस्तोः॑ श॒रद॒ इन्दु॑रिन्द्र । इ॒मं के॒तुम॑दधु॒र्नू चि॒दह्नां॒ शुचि॑जन्मन उ॒षस॑श्चकार ॥ ६.०३९.०३ ॥
ayaṃ dyotayadadyuto vya1ktūndoṣā vastoḥ śarada indurindra | imaṃ ketumadadhurnū cidahnāṃ śucijanmana uṣasaścakāra || 6.039.03 ||

Mandala : 6

Sukta : 39

Suktam :   3



अ॒यं रो॑चयद॒रुचो॑ रुचा॒नो॒३॒॑ऽयं वा॑सय॒द्व्यृ१॒॑तेन॑ पू॒र्वीः । अ॒यमी॑यत ऋत॒युग्भि॒रश्वैः॑ स्व॒र्विदा॒ नाभि॑ना चर्षणि॒प्राः ॥ ६.०३९.०४ ॥
ayaṃ rocayadaruco rucāno3'yaṃ vāsayadvyṛ1tena pūrvīḥ | ayamīyata ṛtayugbhiraśvaiḥ svarvidā nābhinā carṣaṇiprāḥ || 6.039.04 ||

Mandala : 6

Sukta : 39

Suktam :   4



नू गृ॑णा॒नो गृ॑ण॒ते प्र॑त्न राज॒न्निषः॑ पिन्व वसु॒देया॑य पू॒र्वीः । अ॒प ओष॑धीरवि॒षा वना॑नि॒ गा अर्व॑तो॒ नॄनृ॒चसे॑ रिरीहि ॥ ६.०३९.०५ ॥
nū gṛṇāno gṛṇate pratna rājanniṣaḥ pinva vasudeyāya pūrvīḥ | apa oṣadhīraviṣā vanāni gā arvato nṝnṛcase rirīhi || 6.039.05 ||

Mandala : 6

Sukta : 39

Suktam :   5


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In