Rig Veda

Mandala 4

Sukta 4


This overlay will guide you through the buttons:

संस्कृत्म
A English

यथा॑ होत॒र्मनु॑षो दे॒वता॑ता य॒ज्ञेभिः॑ सूनो सहसो॒ यजा॑सि । ए॒वा नो॑ अ॒द्य स॑म॒ना स॑मा॒नानु॒शन्न॑ग्न उश॒तो य॑क्षि दे॒वान् ॥ ६.००४.०१ ॥
yathā hotarmanuṣo devatātā yajñebhiḥ sūno sahaso yajāsi | evā no adya samanā samānānuśannagna uśato yakṣi devān || 6.004.01 ||

Mandala : 6

Sukta : 4

Suktam :   1



स नो॑ वि॒भावा॑ च॒क्षणि॒र्न वस्तो॑र॒ग्निर्व॒न्दारु॒ वेद्य॒श्चनो॑ धात् । वि॒श्वायु॒र्यो अ॒मृतो॒ मर्त्ये॑षूष॒र्भुद्भूदति॑थिर्जा॒तवे॑दाः ॥ ६.००४.०२ ॥
sa no vibhāvā cakṣaṇirna vastoragnirvandāru vedyaścano dhāt | viśvāyuryo amṛto martyeṣūṣarbhudbhūdatithirjātavedāḥ || 6.004.02 ||

Mandala : 6

Sukta : 4

Suktam :   2



द्यावो॒ न यस्य॑ प॒नय॒न्त्यभ्वं॒ भासां॑सि वस्ते॒ सूर्यो॒ न शु॒क्रः । वि य इ॒नोत्य॒जरः॑ पाव॒कोऽश्न॑स्य चिच्छिश्नथत्पू॒र्व्याणि॑ ॥ ६.००४.०३ ॥
dyāvo na yasya panayantyabhvaṃ bhāsāṃsi vaste sūryo na śukraḥ | vi ya inotyajaraḥ pāvako'śnasya cicchiśnathatpūrvyāṇi || 6.004.03 ||

Mandala : 6

Sukta : 4

Suktam :   3



व॒द्मा हि सू॑नो॒ अस्य॑द्म॒सद्वा॑ च॒क्रे अ॒ग्निर्ज॒नुषाज्मान्न॑म् । स त्वं न॑ ऊर्जसन॒ ऊर्जं॑ धा॒ राजे॑व जेरवृ॒के क्षे॑ष्य॒न्तः ॥ ६.००४.०४ ॥
vadmā hi sūno asyadmasadvā cakre agnirjanuṣājmānnam | sa tvaṃ na ūrjasana ūrjaṃ dhā rājeva jeravṛke kṣeṣyantaḥ || 6.004.04 ||

Mandala : 6

Sukta : 4

Suktam :   4



निति॑क्ति॒ यो वा॑र॒णमन्न॒मत्ति॑ वा॒युर्न राष्ट्र्यत्ये॑त्य॒क्तून् । तु॒र्याम॒ यस्त॑ आ॒दिशा॒मरा॑ती॒रत्यो॒ न ह्रुतः॒ पत॑तः परि॒ह्रुत् ॥ ६.००४.०५ ॥
nitikti yo vāraṇamannamatti vāyurna rāṣṭryatyetyaktūn | turyāma yasta ādiśāmarātīratyo na hrutaḥ patataḥ parihrut || 6.004.05 ||

Mandala : 6

Sukta : 4

Suktam :   5



आ सूर्यो॒ न भा॑नु॒मद्भि॑र॒र्कैरग्ने॑ त॒तन्थ॒ रोद॑सी॒ वि भा॒सा । चि॒त्रो न॑य॒त्परि॒ तमां॑स्य॒क्तः शो॒चिषा॒ पत्म॑न्नौशि॒जो न दीय॑न् ॥ ६.००४.०६ ॥
ā sūryo na bhānumadbhirarkairagne tatantha rodasī vi bhāsā | citro nayatpari tamāṃsyaktaḥ śociṣā patmannauśijo na dīyan || 6.004.06 ||

Mandala : 6

Sukta : 4

Suktam :   6



त्वां हि म॒न्द्रत॑ममर्कशो॒कैर्व॑वृ॒महे॒ महि॑ नः॒ श्रोष्य॑ग्ने । इन्द्रं॒ न त्वा॒ शव॑सा दे॒वता॑ वा॒युं पृ॑णन्ति॒ राध॑सा॒ नृत॑माः ॥ ६.००४.०७ ॥
tvāṃ hi mandratamamarkaśokairvavṛmahe mahi naḥ śroṣyagne | indraṃ na tvā śavasā devatā vāyuṃ pṛṇanti rādhasā nṛtamāḥ || 6.004.07 ||

Mandala : 6

Sukta : 4

Suktam :   7



नू नो॑ अग्नेऽवृ॒केभिः॑ स्व॒स्ति वेषि॑ रा॒यः प॒थिभिः॒ पर्ष्यंहः॑ । ता सू॒रिभ्यो॑ गृण॒ते रा॑सि सु॒म्नं मदे॑म श॒तहि॑माः सु॒वीराः॑ ॥ ६.००४.०८ ॥
nū no agne'vṛkebhiḥ svasti veṣi rāyaḥ pathibhiḥ parṣyaṃhaḥ | tā sūribhyo gṛṇate rāsi sumnaṃ madema śatahimāḥ suvīrāḥ || 6.004.08 ||

Mandala : 6

Sukta : 4

Suktam :   8


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In