Rig Veda

Mandala 40

Sukta 40


This overlay will guide you through the buttons:

संस्कृत्म
A English

इन्द्र॒ पिब॒ तुभ्यं॑ सु॒तो मदा॒याव॑ स्य॒ हरी॒ वि मु॑चा॒ सखा॑या । उ॒त प्र गा॑य ग॒ण आ नि॒षद्याथा॑ य॒ज्ञाय॑ गृण॒ते वयो॑ धाः ॥ ६.०४०.०१ ॥
indra piba tubhyaṃ suto madāyāva sya harī vi mucā sakhāyā | uta pra gāya gaṇa ā niṣadyāthā yajñāya gṛṇate vayo dhāḥ || 6.040.01 ||

Mandala : 6

Sukta : 40

Suktam :   1



अस्य॑ पिब॒ यस्य॑ जज्ञा॒न इ॑न्द्र॒ मदा॑य॒ क्रत्वे॒ अपि॑बो विरप्शिन् । तमु॑ ते॒ गावो॒ नर॒ आपो॒ अद्रि॒रिन्दुं॒ सम॑ह्यन्पी॒तये॒ सम॑स्मै ॥ ६.०४०.०२ ॥
asya piba yasya jajñāna indra madāya kratve apibo virapśin | tamu te gāvo nara āpo adririnduṃ samahyanpītaye samasmai || 6.040.02 ||

Mandala : 6

Sukta : 40

Suktam :   2



समि॑द्धे अ॒ग्नौ सु॒त इ॑न्द्र॒ सोम॒ आ त्वा॑ वहन्तु॒ हर॑यो॒ वहि॑ष्ठाः । त्वा॒य॒ता मन॑सा जोहवी॒मीन्द्रा या॑हि सुवि॒ताय॑ म॒हे नः॑ ॥ ६.०४०.०३ ॥
samiddhe agnau suta indra soma ā tvā vahantu harayo vahiṣṭhāḥ | tvāyatā manasā johavīmīndrā yāhi suvitāya mahe naḥ || 6.040.03 ||

Mandala : 6

Sukta : 40

Suktam :   3



आ या॑हि॒ शश्व॑दुश॒ता य॑या॒थेन्द्र॑ म॒हा मन॑सा सोम॒पेय॑म् । उप॒ ब्रह्मा॑णि श‍ृणव इ॒मा नोऽथा॑ ते य॒ज्ञस्त॒न्वे॒३॒॑ वयो॑ धात् ॥ ६.०४०.०४ ॥
ā yāhi śaśvaduśatā yayāthendra mahā manasā somapeyam | upa brahmāṇi śa‍्ṛṇava imā no'thā te yajñastanve3 vayo dhāt || 6.040.04 ||

Mandala : 6

Sukta : 40

Suktam :   4



यदि॑न्द्र दि॒वि पार्ये॒ यदृध॒ग्यद्वा॒ स्वे सद॑ने॒ यत्र॒ वासि॑ । अतो॑ नो य॒ज्ञमव॑से नि॒युत्वा॑न्स॒जोषाः॑ पाहि गिर्वणो म॒रुद्भिः॑ ॥ ६.०४०.०५ ॥
yadindra divi pārye yadṛdhagyadvā sve sadane yatra vāsi | ato no yajñamavase niyutvānsajoṣāḥ pāhi girvaṇo marudbhiḥ || 6.040.05 ||

Mandala : 6

Sukta : 40

Suktam :   5


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In