Rig Veda

Mandala 41

Sukta 41


This overlay will guide you through the buttons:

संस्कृत्म
A English

अहे॑ळमान॒ उप॑ याहि य॒ज्ञं तुभ्यं॑ पवन्त॒ इन्द॑वः सु॒तासः॑ । गावो॒ न व॑ज्रि॒न्स्वमोको॒ अच्छेन्द्रा ग॑हि प्रथ॒मो य॒ज्ञिया॑नाम् ॥ ६.०४१.०१ ॥
aheळmāna upa yāhi yajñaṃ tubhyaṃ pavanta indavaḥ sutāsaḥ | gāvo na vajrinsvamoko acchendrā gahi prathamo yajñiyānām || 6.041.01 ||

Mandala : 6

Sukta : 41

Suktam :   1



या ते॑ का॒कुत्सुकृ॑ता॒ या वरि॑ष्ठा॒ यया॒ शश्व॒त्पिब॑सि॒ मध्व॑ ऊ॒र्मिम् । तया॑ पाहि॒ प्र ते॑ अध्व॒र्युर॑स्था॒त्सं ते॒ वज्रो॑ वर्ततामिन्द्र ग॒व्युः ॥ ६.०४१.०२ ॥
yā te kākutsukṛtā yā variṣṭhā yayā śaśvatpibasi madhva ūrmim | tayā pāhi pra te adhvaryurasthātsaṃ te vajro vartatāmindra gavyuḥ || 6.041.02 ||

Mandala : 6

Sukta : 41

Suktam :   2



ए॒ष द्र॒प्सो वृ॑ष॒भो वि॒श्वरू॑प॒ इन्द्रा॑य॒ वृष्णे॒ सम॑कारि॒ सोमः॑ । ए॒तं पि॑ब हरिवः स्थातरुग्र॒ यस्येशि॑षे प्र॒दिवि॒ यस्ते॒ अन्न॑म् ॥ ६.०४१.०३ ॥
eṣa drapso vṛṣabho viśvarūpa indrāya vṛṣṇe samakāri somaḥ | etaṃ piba harivaḥ sthātarugra yasyeśiṣe pradivi yaste annam || 6.041.03 ||

Mandala : 6

Sukta : 41

Suktam :   3



सु॒तः सोमो॒ असु॑तादिन्द्र॒ वस्या॑न॒यं श्रेया॑ञ्चिकि॒तुषे॒ रणा॑य । ए॒तं ति॑तिर्व॒ उप॑ याहि य॒ज्ञं तेन॒ विश्वा॒स्तवि॑षी॒रा पृ॑णस्व ॥ ६.०४१.०४ ॥
sutaḥ somo asutādindra vasyānayaṃ śreyāñcikituṣe raṇāya | etaṃ titirva upa yāhi yajñaṃ tena viśvāstaviṣīrā pṛṇasva || 6.041.04 ||

Mandala : 6

Sukta : 41

Suktam :   4



ह्वया॑मसि॒ त्वेन्द्र॑ याह्य॒र्वाङरं॑ ते॒ सोम॑स्त॒न्वे॑ भवाति । शत॑क्रतो मा॒दय॑स्वा सु॒तेषु॒ प्रास्माँ अ॑व॒ पृत॑नासु॒ प्र वि॒क्षु ॥ ६.०४१.०५ ॥
hvayāmasi tvendra yāhyarvāṅaraṃ te somastanve bhavāti | śatakrato mādayasvā suteṣu prāsmāँ ava pṛtanāsu pra vikṣu || 6.041.05 ||

Mandala : 6

Sukta : 41

Suktam :   5


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In