Rig Veda

Mandala 42

Sukta 42


This overlay will guide you through the buttons:

संस्कृत्म
A English

प्रत्य॑स्मै॒ पिपी॑षते॒ विश्वा॑नि वि॒दुषे॑ भर । अ॒रं॒ग॒माय॒ जग्म॒येऽप॑श्चाद्दघ्वने॒ नरे॑ ॥ ६.०४२.०१ ॥
pratyasmai pipīṣate viśvāni viduṣe bhara | araṃgamāya jagmaye'paścāddaghvane nare || 6.042.01 ||

Mandala : 6

Sukta : 42

Suktam :   1



एमे॑नं प्र॒त्येत॑न॒ सोमे॑भिः सोम॒पात॑मम् । अम॑त्रेभिरृजी॒षिण॒मिन्द्रं॑ सु॒तेभि॒रिन्दु॑भिः ॥ ६.०४२.०२ ॥
emenaṃ pratyetana somebhiḥ somapātamam | amatrebhirṛjīṣiṇamindraṃ sutebhirindubhiḥ || 6.042.02 ||

Mandala : 6

Sukta : 42

Suktam :   2



यदी॑ सु॒तेभि॒रिन्दु॑भिः॒ सोमे॑भिः प्रति॒भूष॑थ । वेदा॒ विश्व॑स्य॒ मेधि॑रो धृ॒षत्तंत॒मिदेष॑ते ॥ ६.०४२.०३ ॥
yadī sutebhirindubhiḥ somebhiḥ pratibhūṣatha | vedā viśvasya medhiro dhṛṣattaṃtamideṣate || 6.042.03 ||

Mandala : 6

Sukta : 42

Suktam :   3



अ॒स्माअ॑स्मा॒ इदन्ध॒सोऽध्व॑र्यो॒ प्र भ॑रा सु॒तम् । कु॒वित्स॑मस्य॒ जेन्य॑स्य॒ शर्ध॑तो॒ऽभिश॑स्तेरव॒स्पर॑त् ॥ ६.०४२.०४ ॥
asmāasmā idandhaso'dhvaryo pra bharā sutam | kuvitsamasya jenyasya śardhato'bhiśasteravasparat || 6.042.04 ||

Mandala : 6

Sukta : 42

Suktam :   4


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In