Rig Veda

Mandala 43

Sukta 43


This overlay will guide you through the buttons:

संस्कृत्म
A English

यस्य॒ त्यच्छम्ब॑रं॒ मदे॒ दिवो॑दासाय र॒न्धयः॑ । अ॒यं स सोम॑ इन्द्र ते सु॒तः पिब॑ ॥ ६.०४३.०१ ॥
yasya tyacchambaraṃ made divodāsāya randhayaḥ | ayaṃ sa soma indra te sutaḥ piba || 6.043.01 ||

Mandala : 6

Sukta : 43

Suktam :   1



यस्य॑ तीव्र॒सुतं॒ मदं॒ मध्य॒मन्तं॑ च॒ रक्ष॑से । अ॒यं स सोम॑ इन्द्र ते सु॒तः पिब॑ ॥ ६.०४३.०२ ॥
yasya tīvrasutaṃ madaṃ madhyamantaṃ ca rakṣase | ayaṃ sa soma indra te sutaḥ piba || 6.043.02 ||

Mandala : 6

Sukta : 43

Suktam :   2



यस्य॒ गा अ॒न्तरश्म॑नो॒ मदे॑ दृ॒ळ्हा अ॒वासृ॑जः । अ॒यं स सोम॑ इन्द्र ते सु॒तः पिब॑ ॥ ६.०४३.०३ ॥
yasya gā antaraśmano made dṛळ्hā avāsṛjaḥ | ayaṃ sa soma indra te sutaḥ piba || 6.043.03 ||

Mandala : 6

Sukta : 43

Suktam :   3



यस्य॑ मन्दा॒नो अन्ध॑सो॒ माघो॑नं दधि॒षे शवः॑ । अ॒यं स सोम॑ इन्द्र ते सु॒तः पिब॑ ॥ ६.०४३.०४ ॥
yasya mandāno andhaso māghonaṃ dadhiṣe śavaḥ | ayaṃ sa soma indra te sutaḥ piba || 6.043.04 ||

Mandala : 6

Sukta : 43

Suktam :   4


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In