Rig Veda

Mandala 44

Sukta 44


This overlay will guide you through the buttons:

संस्कृत्म
A English

यो र॑यिवो र॒यिंत॑मो॒ यो द्यु॒म्नैर्द्यु॒म्नव॑त्तमः । सोमः॑ सु॒तः स इ॑न्द्र॒ तेऽस्ति॑ स्वधापते॒ मदः॑ ॥ ६.०४४.०१ ॥
yo rayivo rayiṃtamo yo dyumnairdyumnavattamaḥ | somaḥ sutaḥ sa indra te'sti svadhāpate madaḥ || 6.044.01 ||

Mandala : 6

Sukta : 44

Suktam :   1



यः श॒ग्मस्तु॑विशग्म ते रा॒यो दा॒मा म॑ती॒नाम् । सोमः॑ सु॒तः स इ॑न्द्र॒ तेऽस्ति॑ स्वधापते॒ मदः॑ ॥ ६.०४४.०२ ॥
yaḥ śagmastuviśagma te rāyo dāmā matīnām | somaḥ sutaḥ sa indra te'sti svadhāpate madaḥ || 6.044.02 ||

Mandala : 6

Sukta : 44

Suktam :   2



येन॑ वृ॒द्धो न शव॑सा तु॒रो न स्वाभि॑रू॒तिभिः॑ । सोमः॑ सु॒तः स इ॑न्द्र॒ तेऽस्ति॑ स्वधापते॒ मदः॑ ॥ ६.०४४.०३ ॥
yena vṛddho na śavasā turo na svābhirūtibhiḥ | somaḥ sutaḥ sa indra te'sti svadhāpate madaḥ || 6.044.03 ||

Mandala : 6

Sukta : 44

Suktam :   3



त्यमु॑ वो॒ अप्र॑हणं गृणी॒षे शव॑स॒स्पति॑म् । इन्द्रं॑ विश्वा॒साहं॒ नरं॒ मंहि॑ष्ठं वि॒श्वच॑र्षणिम् ॥ ६.०४४.०४ ॥
tyamu vo aprahaṇaṃ gṛṇīṣe śavasaspatim | indraṃ viśvāsāhaṃ naraṃ maṃhiṣṭhaṃ viśvacarṣaṇim || 6.044.04 ||

Mandala : 6

Sukta : 44

Suktam :   4



यं व॒र्धय॒न्तीद्गिरः॒ पतिं॑ तु॒रस्य॒ राध॑सः । तमिन्न्व॑स्य॒ रोद॑सी दे॒वी शुष्मं॑ सपर्यतः ॥ ६.०४४.०५ ॥
yaṃ vardhayantīdgiraḥ patiṃ turasya rādhasaḥ | taminnvasya rodasī devī śuṣmaṃ saparyataḥ || 6.044.05 ||

Mandala : 6

Sukta : 44

Suktam :   5



तद्व॑ उ॒क्थस्य॑ ब॒र्हणेन्द्रा॑योपस्तृणी॒षणि॑ । विपो॒ न यस्यो॒तयो॒ वि यद्रोह॑न्ति स॒क्षितः॑ ॥ ६.०४४.०६ ॥
tadva ukthasya barhaṇendrāyopastṛṇīṣaṇi | vipo na yasyotayo vi yadrohanti sakṣitaḥ || 6.044.06 ||

Mandala : 6

Sukta : 44

Suktam :   6



अवि॑द॒द्दक्षं॑ मि॒त्रो नवी॑यान्पपा॒नो दे॒वेभ्यो॒ वस्यो॑ अचैत् । स॒स॒वान्स्तौ॒लाभि॑र्धौ॒तरी॑भिरुरु॒ष्या पा॒युर॑भव॒त्सखि॑भ्यः ॥ ६.०४४.०७ ॥
avidaddakṣaṃ mitro navīyānpapāno devebhyo vasyo acait | sasavānstaulābhirdhautarībhiruruṣyā pāyurabhavatsakhibhyaḥ || 6.044.07 ||

Mandala : 6

Sukta : 44

Suktam :   7



ऋ॒तस्य॑ प॒थि वे॒धा अ॑पायि श्रि॒ये मनां॑सि दे॒वासो॑ अक्रन् । दधा॑नो॒ नाम॑ म॒हो वचो॑भि॒र्वपु॑र्दृ॒शये॑ वे॒न्यो व्या॑वः ॥ ६.०४४.०८ ॥
ṛtasya pathi vedhā apāyi śriye manāṃsi devāso akran | dadhāno nāma maho vacobhirvapurdṛśaye venyo vyāvaḥ || 6.044.08 ||

Mandala : 6

Sukta : 44

Suktam :   8



द्यु॒मत्त॑मं॒ दक्षं॑ धेह्य॒स्मे सेधा॒ जना॑नां पू॒र्वीररा॑तीः । वर्षी॑यो॒ वयः॑ कृणुहि॒ शची॑भि॒र्धन॑स्य सा॒ताव॒स्माँ अ॑विड्ढि ॥ ६.०४४.०९ ॥
dyumattamaṃ dakṣaṃ dhehyasme sedhā janānāṃ pūrvīrarātīḥ | varṣīyo vayaḥ kṛṇuhi śacībhirdhanasya sātāvasmāँ aviḍḍhi || 6.044.09 ||

Mandala : 6

Sukta : 44

Suktam :   9



इन्द्र॒ तुभ्य॒मिन्म॑घवन्नभूम व॒यं दा॒त्रे ह॑रिवो॒ मा वि वे॑नः । नकि॑रा॒पिर्द॑दृशे मर्त्य॒त्रा किम॒ङ्ग र॑ध्र॒चोद॑नं त्वाहुः ॥ ६.०४४.१० ॥
indra tubhyaminmaghavannabhūma vayaṃ dātre harivo mā vi venaḥ | nakirāpirdadṛśe martyatrā kimaṅga radhracodanaṃ tvāhuḥ || 6.044.10 ||

Mandala : 6

Sukta : 44

Suktam :   10



मा जस्व॑ने वृषभ नो ररीथा॒ मा ते॑ रे॒वतः॑ स॒ख्ये रि॑षाम । पू॒र्वीष्ट॑ इन्द्र नि॒ष्षिधो॒ जने॑षु ज॒ह्यसु॑ष्वी॒न्प्र वृ॒हापृ॑णतः ॥ ६.०४४.११ ॥
mā jasvane vṛṣabha no rarīthā mā te revataḥ sakhye riṣāma | pūrvīṣṭa indra niṣṣidho janeṣu jahyasuṣvīnpra vṛhāpṛṇataḥ || 6.044.11 ||

Mandala : 6

Sukta : 44

Suktam :   11



उद॒भ्राणी॑व स्त॒नय॑न्निय॒र्तीन्द्रो॒ राधां॒स्यश्व्या॑नि॒ गव्या॑ । त्वम॑सि प्र॒दिवः॑ का॒रुधा॑या॒ मा त्वा॑दा॒मान॒ आ द॑भन्म॒घोनः॑ ॥ ६.०४४.१२ ॥
udabhrāṇīva stanayanniyartīndro rādhāṃsyaśvyāni gavyā | tvamasi pradivaḥ kārudhāyā mā tvādāmāna ā dabhanmaghonaḥ || 6.044.12 ||

Mandala : 6

Sukta : 44

Suktam :   12



अध्व॑र्यो वीर॒ प्र म॒हे सु॒ताना॒मिन्द्रा॑य भर॒ स ह्य॑स्य॒ राजा॑ । यः पू॒र्व्याभि॑रु॒त नूत॑नाभिर्गी॒र्भिर्वा॑वृ॒धे गृ॑ण॒तामृषी॑णाम् ॥ ६.०४४.१३ ॥
adhvaryo vīra pra mahe sutānāmindrāya bhara sa hyasya rājā | yaḥ pūrvyābhiruta nūtanābhirgīrbhirvāvṛdhe gṛṇatāmṛṣīṇām || 6.044.13 ||

Mandala : 6

Sukta : 44

Suktam :   13



अ॒स्य मदे॑ पु॒रु वर्पां॑सि वि॒द्वानिन्द्रो॑ वृ॒त्राण्य॑प्र॒ती ज॑घान । तमु॒ प्र हो॑षि॒ मधु॑मन्तमस्मै॒ सोमं॑ वी॒राय॑ शि॒प्रिणे॒ पिब॑ध्यै ॥ ६.०४४.१४ ॥
asya made puru varpāṃsi vidvānindro vṛtrāṇyapratī jaghāna | tamu pra hoṣi madhumantamasmai somaṃ vīrāya śipriṇe pibadhyai || 6.044.14 ||

Mandala : 6

Sukta : 44

Suktam :   14



पाता॑ सु॒तमिन्द्रो॑ अस्तु॒ सोमं॒ हन्ता॑ वृ॒त्रं वज्रे॑ण मन्दसा॒नः । गन्ता॑ य॒ज्ञं प॑रा॒वत॑श्चि॒दच्छा॒ वसु॑र्धी॒नाम॑वि॒ता का॒रुधा॑याः ॥ ६.०४४.१५ ॥
pātā sutamindro astu somaṃ hantā vṛtraṃ vajreṇa mandasānaḥ | gantā yajñaṃ parāvataścidacchā vasurdhīnāmavitā kārudhāyāḥ || 6.044.15 ||

Mandala : 6

Sukta : 44

Suktam :   15



इ॒दं त्यत्पात्र॑मिन्द्र॒पान॒मिन्द्र॑स्य प्रि॒यम॒मृत॑मपायि । मत्स॒द्यथा॑ सौमन॒साय॑ दे॒वं व्य१॒॑स्मद्द्वेषो॑ यु॒यव॒द्व्यंहः॑ ॥ ६.०४४.१६ ॥
idaṃ tyatpātramindrapānamindrasya priyamamṛtamapāyi | matsadyathā saumanasāya devaṃ vya1smaddveṣo yuyavadvyaṃhaḥ || 6.044.16 ||

Mandala : 6

Sukta : 44

Suktam :   16



ए॒ना म॑न्दा॒नो ज॒हि शू॑र॒ शत्रू॑ञ्जा॒मिमजा॑मिं मघवन्न॒मित्रा॑न् । अ॒भि॒षे॒णाँ अ॒भ्या॒३॒॑देदि॑शाना॒न्परा॑च इन्द्र॒ प्र मृ॑णा ज॒ही च॑ ॥ ६.०४४.१७ ॥
enā mandāno jahi śūra śatrūñjāmimajāmiṃ maghavannamitrān | abhiṣeṇāँ abhyā3dediśānānparāca indra pra mṛṇā jahī ca || 6.044.17 ||

Mandala : 6

Sukta : 44

Suktam :   17



आ॒सु ष्मा॑ णो मघवन्निन्द्र पृ॒त्स्व१॒॑स्मभ्यं॒ महि॒ वरि॑वः सु॒गं कः॑ । अ॒पां तो॒कस्य॒ तन॑यस्य जे॒ष इन्द्र॑ सू॒रीन्कृ॑णु॒हि स्मा॑ नो अ॒र्धम् ॥ ६.०४४.१८ ॥
āsu ṣmā ṇo maghavannindra pṛtsva1smabhyaṃ mahi varivaḥ sugaṃ kaḥ | apāṃ tokasya tanayasya jeṣa indra sūrīnkṛṇuhi smā no ardham || 6.044.18 ||

Mandala : 6

Sukta : 44

Suktam :   18



आ त्वा॒ हर॑यो॒ वृष॑णो युजा॒ना वृष॑रथासो॒ वृष॑रश्म॒योऽत्याः॑ । अ॒स्म॒त्राञ्चो॒ वृष॑णो वज्र॒वाहो॒ वृष्णे॒ मदा॑य सु॒युजो॑ वहन्तु ॥ ६.०४४.१९ ॥
ā tvā harayo vṛṣaṇo yujānā vṛṣarathāso vṛṣaraśmayo'tyāḥ | asmatrāñco vṛṣaṇo vajravāho vṛṣṇe madāya suyujo vahantu || 6.044.19 ||

Mandala : 6

Sukta : 44

Suktam :   19



आ ते॑ वृष॒न्वृष॑णो॒ द्रोण॑मस्थुर्घृत॒प्रुषो॒ नोर्मयो॒ मद॑न्तः । इन्द्र॒ प्र तुभ्यं॒ वृष॑भिः सु॒तानां॒ वृष्णे॑ भरन्ति वृष॒भाय॒ सोम॑म् ॥ ६.०४४.२० ॥
ā te vṛṣanvṛṣaṇo droṇamasthurghṛtapruṣo normayo madantaḥ | indra pra tubhyaṃ vṛṣabhiḥ sutānāṃ vṛṣṇe bharanti vṛṣabhāya somam || 6.044.20 ||

Mandala : 6

Sukta : 44

Suktam :   20



वृषा॑सि दि॒वो वृ॑ष॒भः पृ॑थि॒व्या वृषा॒ सिन्धू॑नां वृष॒भः स्तिया॑नाम् । वृष्णे॑ त॒ इन्दु॑र्वृषभ पीपाय स्वा॒दू रसो॑ मधु॒पेयो॒ वरा॑य ॥ ६.०४४.२१ ॥
vṛṣāsi divo vṛṣabhaḥ pṛthivyā vṛṣā sindhūnāṃ vṛṣabhaḥ stiyānām | vṛṣṇe ta indurvṛṣabha pīpāya svādū raso madhupeyo varāya || 6.044.21 ||

Mandala : 6

Sukta : 44

Suktam :   21



अ॒यं दे॒वः सह॑सा॒ जाय॑मान॒ इन्द्रे॑ण यु॒जा प॒णिम॑स्तभायत् । अ॒यं स्वस्य॑ पि॒तुरायु॑धा॒नीन्दु॑रमुष्णा॒दशि॑वस्य मा॒याः ॥ ६.०४४.२२ ॥
ayaṃ devaḥ sahasā jāyamāna indreṇa yujā paṇimastabhāyat | ayaṃ svasya piturāyudhānīnduramuṣṇādaśivasya māyāḥ || 6.044.22 ||

Mandala : 6

Sukta : 44

Suktam :   22



अ॒यम॑कृणोदु॒षसः॑ सु॒पत्नी॑र॒यं सूर्ये॑ अदधा॒ज्ज्योति॑र॒न्तः । अ॒यं त्रि॒धातु॑ दि॒वि रो॑च॒नेषु॑ त्रि॒तेषु॑ विन्दद॒मृतं॒ निगू॑ळ्हम् ॥ ६.०४४.२३ ॥
ayamakṛṇoduṣasaḥ supatnīrayaṃ sūrye adadhājjyotirantaḥ | ayaṃ tridhātu divi rocaneṣu triteṣu vindadamṛtaṃ nigūळ्ham || 6.044.23 ||

Mandala : 6

Sukta : 44

Suktam :   23



अ॒यं द्यावा॑पृथि॒वी वि ष्क॑भायद॒यं रथ॑मयुनक्स॒प्तर॑श्मिम् । अ॒यं गोषु॒ शच्या॑ प॒क्वम॒न्तः सोमो॑ दाधार॒ दश॑यन्त्र॒मुत्स॑म् ॥ ६.०४४.२४ ॥
ayaṃ dyāvāpṛthivī vi ṣkabhāyadayaṃ rathamayunaksaptaraśmim | ayaṃ goṣu śacyā pakvamantaḥ somo dādhāra daśayantramutsam || 6.044.24 ||

Mandala : 6

Sukta : 44

Suktam :   24


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In