य आन॑यत्परा॒वतः॒ सुनी॑ती तु॒र्वशं॒ यदु॑म् । इन्द्रः॒ स नो॒ युवा॒ सखा॑ ॥ ६.०४५.०१ ॥
ya ānayatparāvataḥ sunītī turvaśaṃ yadum | indraḥ sa no yuvā sakhā || 6.045.01 ||
अ॒वि॒प्रे चि॒द्वयो॒ दध॑दना॒शुना॑ चि॒दर्व॑ता । इन्द्रो॒ जेता॑ हि॒तं धन॑म् ॥ ६.०४५.०२ ॥
avipre cidvayo dadhadanāśunā cidarvatā | indro jetā hitaṃ dhanam || 6.045.02 ||
म॒हीर॑स्य॒ प्रणी॑तयः पू॒र्वीरु॒त प्रश॑स्तयः । नास्य॑ क्षीयन्त ऊ॒तयः॑ ॥ ६.०४५.०३ ॥
mahīrasya praṇītayaḥ pūrvīruta praśastayaḥ | nāsya kṣīyanta ūtayaḥ || 6.045.03 ||
सखा॑यो॒ ब्रह्म॑वाह॒सेऽर्च॑त॒ प्र च॑ गायत । स हि नः॒ प्रम॑तिर्म॒ही ॥ ६.०४५.०४ ॥
sakhāyo brahmavāhase'rcata pra ca gāyata | sa hi naḥ pramatirmahī || 6.045.04 ||
त्वमेक॑स्य वृत्रहन्नवि॒ता द्वयो॑रसि । उ॒तेदृशे॒ यथा॑ व॒यम् ॥ ६.०४५.०५ ॥
tvamekasya vṛtrahannavitā dvayorasi | utedṛśe yathā vayam || 6.045.05 ||
नय॒सीद्वति॒ द्विषः॑ कृ॒णोष्यु॑क्थशं॒सिनः॑ । नृभिः॑ सु॒वीर॑ उच्यसे ॥ ६.०४५.०६ ॥
nayasīdvati dviṣaḥ kṛṇoṣyukthaśaṃsinaḥ | nṛbhiḥ suvīra ucyase || 6.045.06 ||
ब्र॒ह्माणं॒ ब्रह्म॑वाहसं गी॒र्भिः सखा॑यमृ॒ग्मिय॑म् । गां न दो॒हसे॑ हुवे ॥ ६.०४५.०७ ॥
brahmāṇaṃ brahmavāhasaṃ gīrbhiḥ sakhāyamṛgmiyam | gāṃ na dohase huve || 6.045.07 ||
यस्य॒ विश्वा॑नि॒ हस्त॑योरू॒चुर्वसू॑नि॒ नि द्वि॒ता । वी॒रस्य॑ पृतना॒षहः॑ ॥ ६.०४५.०८ ॥
yasya viśvāni hastayorūcurvasūni ni dvitā | vīrasya pṛtanāṣahaḥ || 6.045.08 ||
वि दृ॒ळ्हानि॑ चिदद्रिवो॒ जना॑नां शचीपते । वृ॒ह मा॒या अ॑नानत ॥ ६.०४५.०९ ॥
vi dṛळ्hāni cidadrivo janānāṃ śacīpate | vṛha māyā anānata || 6.045.09 ||
तमु॑ त्वा सत्य सोमपा॒ इन्द्र॑ वाजानां पते । अहू॑महि श्रव॒स्यवः॑ ॥ ६.०४५.१० ॥
tamu tvā satya somapā indra vājānāṃ pate | ahūmahi śravasyavaḥ || 6.045.10 ||
तमु॑ त्वा॒ यः पु॒रासि॑थ॒ यो वा॑ नू॒नं हि॒ते धने॑ । हव्यः॒ स श्रु॑धी॒ हव॑म् ॥ ६.०४५.११ ॥
tamu tvā yaḥ purāsitha yo vā nūnaṃ hite dhane | havyaḥ sa śrudhī havam || 6.045.11 ||
धी॒भिरर्व॑द्भि॒रर्व॑तो॒ वाजा॑ँ इन्द्र श्र॒वाय्या॑न् । त्वया॑ जेष्म हि॒तं धन॑म् ॥ ६.०४५.१२ ॥
dhībhirarvadbhirarvato vājāँ indra śravāyyān | tvayā jeṣma hitaṃ dhanam || 6.045.12 ||
अभू॑रु वीर गिर्वणो म॒हाँ इ॑न्द्र॒ धने॑ हि॒ते । भरे॑ वितन्त॒साय्यः॑ ॥ ६.०४५.१३ ॥
abhūru vīra girvaṇo mahāँ indra dhane hite | bhare vitantasāyyaḥ || 6.045.13 ||
या त॑ ऊ॒तिर॑मित्रहन्म॒क्षूज॑वस्त॒मास॑ति । तया॑ नो हिनुही॒ रथ॑म् ॥ ६.०४५.१४ ॥
yā ta ūtiramitrahanmakṣūjavastamāsati | tayā no hinuhī ratham || 6.045.14 ||
स रथे॑न र॒थीत॑मो॒ऽस्माके॑नाभि॒युग्व॑ना । जेषि॑ जिष्णो हि॒तं धन॑म् ॥ ६.०४५.१५ ॥
sa rathena rathītamo'smākenābhiyugvanā | jeṣi jiṣṇo hitaṃ dhanam || 6.045.15 ||
य एक॒ इत्तमु॑ ष्टुहि कृष्टी॒नां विच॑र्षणिः । पति॑र्ज॒ज्ञे वृष॑क्रतुः ॥ ६.०४५.१६ ॥
ya eka ittamu ṣṭuhi kṛṣṭīnāṃ vicarṣaṇiḥ | patirjajñe vṛṣakratuḥ || 6.045.16 ||
यो गृ॑ण॒तामिदासि॑था॒पिरू॒ती शि॒वः सखा॑ । स त्वं न॑ इन्द्र मृळय ॥ ६.०४५.१७ ॥
yo gṛṇatāmidāsithāpirūtī śivaḥ sakhā | sa tvaṃ na indra mṛळya || 6.045.17 ||
धि॒ष्व वज्रं॒ गभ॑स्त्यो रक्षो॒हत्या॑य वज्रिवः । सा॒स॒ही॒ष्ठा अ॒भि स्पृधः॑ ॥ ६.०४५.१८ ॥
dhiṣva vajraṃ gabhastyo rakṣohatyāya vajrivaḥ | sāsahīṣṭhā abhi spṛdhaḥ || 6.045.18 ||
प्र॒त्नं र॑यी॒णां युजं॒ सखा॑यं कीरि॒चोद॑नम् । ब्रह्म॑वाहस्तमं हुवे ॥ ६.०४५.१९ ॥
pratnaṃ rayīṇāṃ yujaṃ sakhāyaṃ kīricodanam | brahmavāhastamaṃ huve || 6.045.19 ||
स हि विश्वा॑नि॒ पार्थि॑वा॒ँ एको॒ वसू॑नि॒ पत्य॑ते । गिर्व॑णस्तमो॒ अध्रि॑गुः ॥ ६.०४५.२० ॥
sa hi viśvāni pārthivāँ eko vasūni patyate | girvaṇastamo adhriguḥ || 6.045.20 ||
स नो॑ नि॒युद्भि॒रा पृ॑ण॒ कामं॒ वाजे॑भिर॒श्विभिः॑ । गोम॑द्भिर्गोपते धृ॒षत् ॥ ६.०४५.२१ ॥
sa no niyudbhirā pṛṇa kāmaṃ vājebhiraśvibhiḥ | gomadbhirgopate dhṛṣat || 6.045.21 ||
तद्वो॑ गाय सु॒ते सचा॑ पुरुहू॒ताय॒ सत्व॑ने । शं यद्गवे॒ न शा॒किने॑ ॥ ६.०४५.२२ ॥
tadvo gāya sute sacā puruhūtāya satvane | śaṃ yadgave na śākine || 6.045.22 ||
न घा॒ वसु॒र्नि य॑मते दा॒नं वाज॑स्य॒ गोम॑तः । यत्सी॒मुप॒ श्रव॒द्गिरः॑ ॥ ६.०४५.२३ ॥
na ghā vasurni yamate dānaṃ vājasya gomataḥ | yatsīmupa śravadgiraḥ || 6.045.23 ||
कु॒वित्स॑स्य॒ प्र हि व्र॒जं गोम॑न्तं दस्यु॒हा गम॑त् । शची॑भि॒रप॑ नो वरत् ॥ ६.०४५.२४ ॥
kuvitsasya pra hi vrajaṃ gomantaṃ dasyuhā gamat | śacībhirapa no varat || 6.045.24 ||
इ॒मा उ॑ त्वा शतक्रतो॒ऽभि प्र णो॑नुवु॒र्गिरः॑ । इन्द्र॑ व॒त्सं न मा॒तरः॑ ॥ ६.०४५.२५ ॥
imā u tvā śatakrato'bhi pra ṇonuvurgiraḥ | indra vatsaṃ na mātaraḥ || 6.045.25 ||
दू॒णाशं॑ स॒ख्यं तव॒ गौर॑सि वीर गव्य॒ते । अश्वो॑ अश्वाय॒ते भ॑व ॥ ६.०४५.२६ ॥
dūṇāśaṃ sakhyaṃ tava gaurasi vīra gavyate | aśvo aśvāyate bhava || 6.045.26 ||
स म॑न्दस्वा॒ ह्यन्ध॑सो॒ राध॑से त॒न्वा॑ म॒हे । न स्तो॒तारं॑ नि॒दे क॑रः ॥ ६.०४५.२७ ॥
sa mandasvā hyandhaso rādhase tanvā mahe | na stotāraṃ nide karaḥ || 6.045.27 ||
इ॒मा उ॑ त्वा सु॒तेसु॑ते॒ नक्ष॑न्ते गिर्वणो॒ गिरः॑ । व॒त्सं गावो॒ न धे॒नवः॑ ॥ ६.०४५.२८ ॥
imā u tvā sutesute nakṣante girvaṇo giraḥ | vatsaṃ gāvo na dhenavaḥ || 6.045.28 ||
पु॒रू॒तमं॑ पुरू॒णां स्तो॑तॄ॒णां विवा॑चि । वाजे॑भिर्वाजय॒ताम् ॥ ६.०४५.२९ ॥
purūtamaṃ purūṇāṃ stotṝṇāṃ vivāci | vājebhirvājayatām || 6.045.29 ||
अ॒स्माक॑मिन्द्र भूतु ते॒ स्तोमो॒ वाहि॑ष्ठो॒ अन्त॑मः । अ॒स्मान्रा॒ये म॒हे हि॑नु ॥ ६.०४५.३० ॥
asmākamindra bhūtu te stomo vāhiṣṭho antamaḥ | asmānrāye mahe hinu || 6.045.30 ||
अधि॑ बृ॒बुः प॑णी॒नां वर्षि॑ष्ठे मू॒र्धन्न॑स्थात् । उ॒रुः कक्षो॒ न गा॒ङ्ग्यः ॥ ६.०४५.३१ ॥
adhi bṛbuḥ paṇīnāṃ varṣiṣṭhe mūrdhannasthāt | uruḥ kakṣo na gāṅgyaḥ || 6.045.31 ||
यस्य॑ वा॒योरि॑व द्र॒वद्भ॒द्रा रा॒तिः स॑ह॒स्रिणी॑ । स॒द्यो दा॒नाय॒ मंह॑ते ॥ ६.०४५.३२ ॥
yasya vāyoriva dravadbhadrā rātiḥ sahasriṇī | sadyo dānāya maṃhate || 6.045.32 ||
तत्सु नो॒ विश्वे॑ अ॒र्य आ सदा॑ गृणन्ति का॒रवः॑ । बृ॒बुं स॑हस्र॒दात॑मं सू॒रिं स॑हस्र॒सात॑मम् ॥ ६.०४५.३३ ॥
tatsu no viśve arya ā sadā gṛṇanti kāravaḥ | bṛbuṃ sahasradātamaṃ sūriṃ sahasrasātamam || 6.045.33 ||