Rig Veda

Mandala 46

Sukta 46


This overlay will guide you through the buttons:

संस्कृत्म
A English

त्वामिद्धि हवा॑महे सा॒ता वाज॑स्य का॒रवः॑ । त्वां वृ॒त्रेष्वि॑न्द्र॒ सत्प॑तिं॒ नर॒स्त्वां काष्ठा॒स्वर्व॑तः ॥ ६.०४६.०१ ॥
tvāmiddhi havāmahe sātā vājasya kāravaḥ | tvāṃ vṛtreṣvindra satpatiṃ narastvāṃ kāṣṭhāsvarvataḥ || 6.046.01 ||

Mandala : 6

Sukta : 46

Suktam :   1



स त्वं न॑श्चित्र वज्रहस्त धृष्णु॒या म॒हः स्त॑वा॒नो अ॑द्रिवः । गामश्वं॑ र॒थ्य॑मिन्द्र॒ सं कि॑र स॒त्रा वाजं॒ न जि॒ग्युषे॑ ॥ ६.०४६.०२ ॥
sa tvaṃ naścitra vajrahasta dhṛṣṇuyā mahaḥ stavāno adrivaḥ | gāmaśvaṃ rathyamindra saṃ kira satrā vājaṃ na jigyuṣe || 6.046.02 ||

Mandala : 6

Sukta : 46

Suktam :   2



यः स॑त्रा॒हा विच॑र्षणि॒रिन्द्रं॒ तं हू॑महे व॒यम् । सह॑स्रमुष्क॒ तुवि॑नृम्ण॒ सत्प॑ते॒ भवा॑ स॒मत्सु॑ नो वृ॒धे ॥ ६.०४६.०३ ॥
yaḥ satrāhā vicarṣaṇirindraṃ taṃ hūmahe vayam | sahasramuṣka tuvinṛmṇa satpate bhavā samatsu no vṛdhe || 6.046.03 ||

Mandala : 6

Sukta : 46

Suktam :   3



बाध॑से॒ जना॑न्वृष॒भेव॑ म॒न्युना॒ घृषौ॑ मी॒ळ्ह ऋ॑चीषम । अ॒स्माकं॑ बोध्यवि॒ता म॑हाध॒ने त॒नूष्व॒प्सु सूर्ये॑ ॥ ६.०४६.०४ ॥
bādhase janānvṛṣabheva manyunā ghṛṣau mīळ्ha ṛcīṣama | asmākaṃ bodhyavitā mahādhane tanūṣvapsu sūrye || 6.046.04 ||

Mandala : 6

Sukta : 46

Suktam :   4



इन्द्र॒ ज्येष्ठं॑ न॒ आ भ॑र॒ँ ओजि॑ष्ठं॒ पपु॑रि॒ श्रवः॑ । येने॒मे चि॑त्र वज्रहस्त॒ रोद॑सी॒ ओभे सु॑शिप्र॒ प्राः ॥ ६.०४६.०५ ॥
indra jyeṣṭhaṃ na ā bharaँ ojiṣṭhaṃ papuri śravaḥ | yeneme citra vajrahasta rodasī obhe suśipra prāḥ || 6.046.05 ||

Mandala : 6

Sukta : 46

Suktam :   5



त्वामु॒ग्रमव॑से चर्षणी॒सहं॒ राज॑न्दे॒वेषु॑ हूमहे । विश्वा॒ सु नो॑ विथु॒रा पि॑ब्द॒ना व॑सो॒ऽमित्रा॑न्सु॒षहा॑न्कृधि ॥ ६.०४६.०६ ॥
tvāmugramavase carṣaṇīsahaṃ rājandeveṣu hūmahe | viśvā su no vithurā pibdanā vaso'mitrānsuṣahānkṛdhi || 6.046.06 ||

Mandala : 6

Sukta : 46

Suktam :   6



यदि॑न्द्र॒ नाहु॑षी॒ष्वाँ ओजो॑ नृ॒म्णं च॑ कृ॒ष्टिषु॑ । यद्वा॒ पञ्च॑ क्षिती॒नां द्यु॒म्नमा भ॑र स॒त्रा विश्वा॑नि॒ पौंस्या॑ ॥ ६.०४६.०७ ॥
yadindra nāhuṣīṣvāँ ojo nṛmṇaṃ ca kṛṣṭiṣu | yadvā pañca kṣitīnāṃ dyumnamā bhara satrā viśvāni pauṃsyā || 6.046.07 ||

Mandala : 6

Sukta : 46

Suktam :   7



यद्वा॑ तृ॒क्षौ म॑घवन्द्रु॒ह्यावा जने॒ यत्पू॒रौ कच्च॒ वृष्ण्य॑म् । अ॒स्मभ्यं॒ तद्रि॑रीहि॒ सं नृ॒षाह्ये॒ऽमित्रा॑न्पृ॒त्सु तु॒र्वणे॑ ॥ ६.०४६.०८ ॥
yadvā tṛkṣau maghavandruhyāvā jane yatpūrau kacca vṛṣṇyam | asmabhyaṃ tadrirīhi saṃ nṛṣāhye'mitrānpṛtsu turvaṇe || 6.046.08 ||

Mandala : 6

Sukta : 46

Suktam :   8



इन्द्र॑ त्रि॒धातु॑ शर॒णं त्रि॒वरू॑थं स्वस्ति॒मत् । छ॒र्दिर्य॑च्छ म॒घव॑द्भ्यश्च॒ मह्यं॑ च या॒वया॑ दि॒द्युमे॑भ्यः ॥ ६.०४६.०९ ॥
indra tridhātu śaraṇaṃ trivarūthaṃ svastimat | chardiryaccha maghavadbhyaśca mahyaṃ ca yāvayā didyumebhyaḥ || 6.046.09 ||

Mandala : 6

Sukta : 46

Suktam :   9



ये ग॑व्य॒ता मन॑सा॒ शत्रु॑माद॒भुर॑भिप्र॒घ्नन्ति॑ धृष्णु॒या । अध॑ स्मा नो मघवन्निन्द्र गिर्वणस्तनू॒पा अन्त॑मो भव ॥ ६.०४६.१० ॥
ye gavyatā manasā śatrumādabhurabhipraghnanti dhṛṣṇuyā | adha smā no maghavannindra girvaṇastanūpā antamo bhava || 6.046.10 ||

Mandala : 6

Sukta : 46

Suktam :   10



अध॑ स्मा नो वृ॒धे भ॒वेन्द्र॑ ना॒यम॑वा यु॒धि । यद॒न्तरि॑क्षे प॒तय॑न्ति प॒र्णिनो॑ दि॒द्यव॑स्ति॒ग्ममू॑र्धानः ॥ ६.०४६.११ ॥
adha smā no vṛdhe bhavendra nāyamavā yudhi | yadantarikṣe patayanti parṇino didyavastigmamūrdhānaḥ || 6.046.11 ||

Mandala : 6

Sukta : 46

Suktam :   11



यत्र॒ शूरा॑सस्त॒न्वो॑ वितन्व॒ते प्रि॒या शर्म॑ पितॄ॒णाम् । अध॑ स्मा यच्छ त॒न्वे॒३॒॑ तने॑ च छ॒र्दिर॒चित्तं॑ या॒वय॒ द्वेषः॑ ॥ ६.०४६.१२ ॥
yatra śūrāsastanvo vitanvate priyā śarma pitṝṇām | adha smā yaccha tanve3 tane ca chardiracittaṃ yāvaya dveṣaḥ || 6.046.12 ||

Mandala : 6

Sukta : 46

Suktam :   12



यदि॑न्द्र॒ सर्गे॒ अर्व॑तश्चो॒दया॑से महाध॒ने । अ॒स॒म॒ने अध्व॑नि वृजि॒ने प॒थि श्ये॒नाँ इ॑व श्रवस्य॒तः ॥ ६.०४६.१३ ॥
yadindra sarge arvataścodayāse mahādhane | asamane adhvani vṛjine pathi śyenāँ iva śravasyataḥ || 6.046.13 ||

Mandala : 6

Sukta : 46

Suktam :   13



सिन्धू॑ँरिव प्रव॒ण आ॑शु॒या य॒तो यदि॒ क्लोश॒मनु॒ ष्वणि॑ । आ ये वयो॒ न वर्वृ॑त॒त्यामि॑षि गृभी॒ता बा॒ह्वोर्गवि॑ ॥ ६.०४६.१४ ॥
sindhūँriva pravaṇa āśuyā yato yadi klośamanu ṣvaṇi | ā ye vayo na varvṛtatyāmiṣi gṛbhītā bāhvorgavi || 6.046.14 ||

Mandala : 6

Sukta : 46

Suktam :   14


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In