Rig Veda

Mandala 48

Sukta 48


This overlay will guide you through the buttons:

संस्कृत्म
A English

य॒ज्ञाय॑ज्ञा वो अ॒ग्नये॑ गि॒रागि॑रा च॒ दक्ष॑से । प्रप्र॑ व॒यम॒मृतं॑ जा॒तवे॑दसं प्रि॒यं मि॒त्रं न शं॑सिषम् ॥ ६.०४८.०१ ॥
yajñāyajñā vo agnaye girāgirā ca dakṣase | prapra vayamamṛtaṃ jātavedasaṃ priyaṃ mitraṃ na śaṃsiṣam || 6.048.01 ||

Mandala : 6

Sukta : 48

Suktam :   1



ऊ॒र्जो नपा॑तं॒ स हि॒नायम॑स्म॒युर्दाशे॑म ह॒व्यदा॑तये । भुव॒द्वाजे॑ष्ववि॒ता भुव॑द्वृ॒ध उ॒त त्रा॒ता त॒नूना॑म् ॥ ६.०४८.०२ ॥
ūrjo napātaṃ sa hināyamasmayurdāśema havyadātaye | bhuvadvājeṣvavitā bhuvadvṛdha uta trātā tanūnām || 6.048.02 ||

Mandala : 6

Sukta : 48

Suktam :   2



वृषा॒ ह्य॑ग्ने अ॒जरो॑ म॒हान्वि॒भास्य॒र्चिषा॑ । अज॑स्रेण शो॒चिषा॒ शोशु॑चच्छुचे सुदी॒तिभिः॒ सु दी॑दिहि ॥ ६.०४८.०३ ॥
vṛṣā hyagne ajaro mahānvibhāsyarciṣā | ajasreṇa śociṣā śośucacchuce sudītibhiḥ su dīdihi || 6.048.03 ||

Mandala : 6

Sukta : 48

Suktam :   3



म॒हो दे॒वान्यज॑सि॒ यक्ष्या॑नु॒षक्तव॒ क्रत्वो॒त दं॒सना॑ । अ॒र्वाचः॑ सीं कृणुह्य॒ग्नेऽव॑से॒ रास्व॒ वाजो॒त वं॑स्व ॥ ६.०४८.०४ ॥
maho devānyajasi yakṣyānuṣaktava kratvota daṃsanā | arvācaḥ sīṃ kṛṇuhyagne'vase rāsva vājota vaṃsva || 6.048.04 ||

Mandala : 6

Sukta : 48

Suktam :   4



यमापो॒ अद्र॑यो॒ वना॒ गर्भ॑मृ॒तस्य॒ पिप्र॑ति । सह॑सा॒ यो म॑थि॒तो जाय॑ते॒ नृभिः॑ पृथि॒व्या अधि॒ सान॑वि ॥ ६.०४८.०५ ॥
yamāpo adrayo vanā garbhamṛtasya piprati | sahasā yo mathito jāyate nṛbhiḥ pṛthivyā adhi sānavi || 6.048.05 ||

Mandala : 6

Sukta : 48

Suktam :   5



आ यः प॒प्रौ भा॒नुना॒ रोद॑सी उ॒भे धू॒मेन॑ धावते दि॒वि । ति॒रस्तमो॑ ददृश॒ ऊर्म्या॒स्वा श्या॒वास्व॑रु॒षो वृषा श्या॒वा अ॑रु॒षो वृषा॑ ॥ ६.०४८.०६ ॥
ā yaḥ paprau bhānunā rodasī ubhe dhūmena dhāvate divi | tirastamo dadṛśa ūrmyāsvā śyāvāsvaruṣo vṛṣā śyāvā aruṣo vṛṣā || 6.048.06 ||

Mandala : 6

Sukta : 48

Suktam :   6



बृ॒हद्भि॑रग्ने अ॒र्चिभिः॑ शु॒क्रेण॑ देव शो॒चिषा॑ । भ॒रद्वा॑जे समिधा॒नो य॑विष्ठ्य रे॒वन्नः॑ शुक्र दीदिहि द्यु॒मत्पा॑वक दीदिहि ॥ ६.०४८.०७ ॥
bṛhadbhiragne arcibhiḥ śukreṇa deva śociṣā | bharadvāje samidhāno yaviṣṭhya revannaḥ śukra dīdihi dyumatpāvaka dīdihi || 6.048.07 ||

Mandala : 6

Sukta : 48

Suktam :   7



विश्वा॑सां गृ॒हप॑तिर्वि॒शाम॑सि॒ त्वम॑ग्ने॒ मानु॑षीणाम् । श॒तं पू॒र्भिर्य॑विष्ठ पा॒ह्यंह॑सः समे॒द्धारं॑ श॒तं हिमाः॑ स्तो॒तृभ्यो॒ ये च॒ दद॑ति ॥ ६.०४८.०८ ॥
viśvāsāṃ gṛhapatirviśāmasi tvamagne mānuṣīṇām | śataṃ pūrbhiryaviṣṭha pāhyaṃhasaḥ sameddhāraṃ śataṃ himāḥ stotṛbhyo ye ca dadati || 6.048.08 ||

Mandala : 6

Sukta : 48

Suktam :   8



त्वं न॑श्चि॒त्र ऊ॒त्या वसो॒ राधां॑सि चोदय । अ॒स्य रा॒यस्त्वम॑ग्ने र॒थीर॑सि वि॒दा गा॒धं तु॒चे तु नः॑ ॥ ६.०४८.०९ ॥
tvaṃ naścitra ūtyā vaso rādhāṃsi codaya | asya rāyastvamagne rathīrasi vidā gādhaṃ tuce tu naḥ || 6.048.09 ||

Mandala : 6

Sukta : 48

Suktam :   9



पर्षि॑ तो॒कं तन॑यं प॒र्तृभि॒ष्ट्वमद॑ब्धै॒रप्र॑युत्वभिः । अग्ने॒ हेळां॑सि॒ दैव्या॑ युयोधि॒ नोऽदे॑वानि॒ ह्वरां॑सि च ॥ ६.०४८.१० ॥
parṣi tokaṃ tanayaṃ partṛbhiṣṭvamadabdhairaprayutvabhiḥ | agne heळ्āṃsi daivyā yuyodhi no'devāni hvarāṃsi ca || 6.048.10 ||

Mandala : 6

Sukta : 48

Suktam :   10



आ स॑खायः सब॒र्दुघां॑ धे॒नुम॑जध्व॒मुप॒ नव्य॑सा॒ वचः॑ । सृ॒जध्व॒मन॑पस्फुराम् ॥ ६.०४८.११ ॥
ā sakhāyaḥ sabardughāṃ dhenumajadhvamupa navyasā vacaḥ | sṛjadhvamanapasphurām || 6.048.11 ||

Mandala : 6

Sukta : 48

Suktam :   11



या शर्धा॑य॒ मारु॑ताय॒ स्वभा॑नवे॒ श्रवोऽमृ॑त्यु॒ धुक्ष॑त । या मृ॑ळी॒के म॒रुतां॑ तु॒राणां॒ या सु॒म्नैरे॑व॒याव॑री ॥ ६.०४८.१२ ॥
yā śardhāya mārutāya svabhānave śravo'mṛtyu dhukṣata | yā mṛळ्īke marutāṃ turāṇāṃ yā sumnairevayāvarī || 6.048.12 ||

Mandala : 6

Sukta : 48

Suktam :   12



भ॒रद्वा॑जा॒याव॑ धुक्षत द्वि॒ता । धे॒नुं च॑ वि॒श्वदो॑हस॒मिषं॑ च वि॒श्वभो॑जसम् ॥ ६.०४८.१३ ॥
bharadvājāyāva dhukṣata dvitā | dhenuṃ ca viśvadohasamiṣaṃ ca viśvabhojasam || 6.048.13 ||

Mandala : 6

Sukta : 48

Suktam :   13



तं व॒ इन्द्रं॒ न सु॒क्रतुं॒ वरु॑णमिव मा॒यिन॑म् । अ॒र्य॒मणं॒ न म॒न्द्रं सृ॒प्रभो॑जसं॒ विष्णुं॒ न स्तु॑ष आ॒दिशे॑ ॥ ६.०४८.१४ ॥
taṃ va indraṃ na sukratuṃ varuṇamiva māyinam | aryamaṇaṃ na mandraṃ sṛprabhojasaṃ viṣṇuṃ na stuṣa ādiśe || 6.048.14 ||

Mandala : 6

Sukta : 48

Suktam :   14



त्वे॒षं शर्धो॒ न मारु॑तं तुवि॒ष्वण्य॑न॒र्वाणं॑ पू॒षणं॒ सं यथा॑ श॒ता । सं स॒हस्रा॒ कारि॑षच्चर्ष॒णिभ्य॒ आँ आ॒विर्गू॒ळ्हा वसू॑ करत्सु॒वेदा॑ नो॒ वसू॑ करत् ॥ ६.०४८.१५ ॥
tveṣaṃ śardho na mārutaṃ tuviṣvaṇyanarvāṇaṃ pūṣaṇaṃ saṃ yathā śatā | saṃ sahasrā kāriṣaccarṣaṇibhya āँ āvirgūळ्hā vasū karatsuvedā no vasū karat || 6.048.15 ||

Mandala : 6

Sukta : 48

Suktam :   15



आ मा॑ पूष॒न्नुप॑ द्रव॒ शंसि॑षं॒ नु ते॑ अपिक॒र्ण आ॑घृणे । अ॒घा अ॒र्यो अरा॑तयः ॥ ६.०४८.१६ ॥
ā mā pūṣannupa drava śaṃsiṣaṃ nu te apikarṇa āghṛṇe | aghā aryo arātayaḥ || 6.048.16 ||

Mandala : 6

Sukta : 48

Suktam :   16



मा का॑क॒म्बीर॒मुद्वृ॑हो॒ वन॒स्पति॒मश॑स्ती॒र्वि हि नीन॑शः । मोत सूरो॒ अह॑ ए॒वा च॒न ग्री॒वा आ॒दध॑ते॒ वेः ॥ ६.०४८.१७ ॥
mā kākambīramudvṛho vanaspatimaśastīrvi hi nīnaśaḥ | mota sūro aha evā cana grīvā ādadhate veḥ || 6.048.17 ||

Mandala : 6

Sukta : 48

Suktam :   17



दृते॑रिव तेऽवृ॒कम॑स्तु स॒ख्यम् । अच्छि॑द्रस्य दध॒न्वतः॒ सुपू॑र्णस्य दध॒न्वतः॑ ॥ ६.०४८.१८ ॥
dṛteriva te'vṛkamastu sakhyam | acchidrasya dadhanvataḥ supūrṇasya dadhanvataḥ || 6.048.18 ||

Mandala : 6

Sukta : 48

Suktam :   18



प॒रो हि मर्त्यै॒रसि॑ स॒मो दे॒वैरु॒त श्रि॒या । अ॒भि ख्यः॑ पूष॒न्पृत॑नासु न॒स्त्वमवा॑ नू॒नं यथा॑ पु॒रा ॥ ६.०४८.१९ ॥
paro hi martyairasi samo devairuta śriyā | abhi khyaḥ pūṣanpṛtanāsu nastvamavā nūnaṃ yathā purā || 6.048.19 ||

Mandala : 6

Sukta : 48

Suktam :   19



वा॒मी वा॒मस्य॑ धूतयः॒ प्रणी॑तिरस्तु सू॒नृता॑ । दे॒वस्य॑ वा मरुतो॒ मर्त्य॑स्य वेजा॒नस्य॑ प्रयज्यवः ॥ ६.०४८.२० ॥
vāmī vāmasya dhūtayaḥ praṇītirastu sūnṛtā | devasya vā maruto martyasya vejānasya prayajyavaḥ || 6.048.20 ||

Mandala : 6

Sukta : 48

Suktam :   20



स॒द्यश्चि॒द्यस्य॑ चर्कृ॒तिः परि॒ द्यां दे॒वो नैति॒ सूर्यः॑ । त्वे॒षं शवो॑ दधिरे॒ नाम॑ य॒ज्ञियं॑ म॒रुतो॑ वृत्र॒हं शवो॒ ज्येष्ठं॑ वृत्र॒हं शवः॑ ॥ ६.०४८.२१ ॥
sadyaścidyasya carkṛtiḥ pari dyāṃ devo naiti sūryaḥ | tveṣaṃ śavo dadhire nāma yajñiyaṃ maruto vṛtrahaṃ śavo jyeṣṭhaṃ vṛtrahaṃ śavaḥ || 6.048.21 ||

Mandala : 6

Sukta : 48

Suktam :   21



स॒कृद्ध॒ द्यौर॑जायत स॒कृद्भूमि॑रजायत । पृश्न्या॑ दु॒ग्धं स॒कृत्पय॒स्तद॒न्यो नानु॑ जायते ॥ ६.०४८.२२ ॥
sakṛddha dyaurajāyata sakṛdbhūmirajāyata | pṛśnyā dugdhaṃ sakṛtpayastadanyo nānu jāyate || 6.048.22 ||

Mandala : 6

Sukta : 48

Suktam :   22


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In