Rig Veda

Mandala 49

Sukta 49


This overlay will guide you through the buttons:

संस्कृत्म
A English

स्तु॒षे जनं॑ सुव्र॒तं नव्य॑सीभिर्गी॒र्भिर्मि॒त्रावरु॑णा सुम्न॒यन्ता॑ । त आ ग॑मन्तु॒ त इ॒ह श्रु॑वन्तु सुक्ष॒त्रासो॒ वरु॑णो मि॒त्रो अ॒ग्निः ॥ ६.०४९.०१ ॥
stuṣe janaṃ suvrataṃ navyasībhirgīrbhirmitrāvaruṇā sumnayantā | ta ā gamantu ta iha śruvantu sukṣatrāso varuṇo mitro agniḥ || 6.049.01 ||

Mandala : 6

Sukta : 49

Suktam :   1



वि॒शोवि॑श॒ ईड्य॑मध्व॒रेष्वदृ॑प्तक्रतुमर॒तिं यु॑व॒त्योः । दि॒वः शिशुं॒ सह॑सः सू॒नुम॒ग्निं य॒ज्ञस्य॑ के॒तुम॑रु॒षं यज॑ध्यै ॥ ६.०४९.०२ ॥
viśoviśa īḍyamadhvareṣvadṛptakratumaratiṃ yuvatyoḥ | divaḥ śiśuṃ sahasaḥ sūnumagniṃ yajñasya ketumaruṣaṃ yajadhyai || 6.049.02 ||

Mandala : 6

Sukta : 49

Suktam :   2



अ॒रु॒षस्य॑ दुहि॒तरा॒ विरू॑पे॒ स्तृभि॑र॒न्या पि॑पि॒शे सूरो॑ अ॒न्या । मि॒थ॒स्तुरा॑ वि॒चर॑न्ती पाव॒के मन्म॑ श्रु॒तं न॑क्षत ऋ॒च्यमा॑ने ॥ ६.०४९.०३ ॥
aruṣasya duhitarā virūpe stṛbhiranyā pipiśe sūro anyā | mithasturā vicarantī pāvake manma śrutaṃ nakṣata ṛcyamāne || 6.049.03 ||

Mandala : 6

Sukta : 49

Suktam :   3



प्र वा॒युमच्छा॑ बृह॒ती म॑नी॒षा बृ॒हद्र॑यिं वि॒श्ववा॑रं रथ॒प्राम् । द्यु॒तद्या॑मा नि॒युतः॒ पत्य॑मानः क॒विः क॒विमि॑यक्षसि प्रयज्यो ॥ ६.०४९.०४ ॥
pra vāyumacchā bṛhatī manīṣā bṛhadrayiṃ viśvavāraṃ rathaprām | dyutadyāmā niyutaḥ patyamānaḥ kaviḥ kavimiyakṣasi prayajyo || 6.049.04 ||

Mandala : 6

Sukta : 49

Suktam :   4



स मे॒ वपु॑श्छदयद॒श्विनो॒र्यो रथो॑ वि॒रुक्मा॒न्मन॑सा युजा॒नः । येन॑ नरा नासत्येष॒यध्यै॑ व॒र्तिर्या॒थस्तन॑याय॒ त्मने॑ च ॥ ६.०४९.०५ ॥
sa me vapuśchadayadaśvinoryo ratho virukmānmanasā yujānaḥ | yena narā nāsatyeṣayadhyai vartiryāthastanayāya tmane ca || 6.049.05 ||

Mandala : 6

Sukta : 49

Suktam :   5



पर्ज॑न्यवाता वृषभा पृथि॒व्याः पुरी॑षाणि जिन्वत॒मप्या॑नि । सत्य॑श्रुतः कवयो॒ यस्य॑ गी॒र्भिर्जग॑तः स्थात॒र्जग॒दा कृ॑णुध्वम् ॥ ६.०४९.०६ ॥
parjanyavātā vṛṣabhā pṛthivyāḥ purīṣāṇi jinvatamapyāni | satyaśrutaḥ kavayo yasya gīrbhirjagataḥ sthātarjagadā kṛṇudhvam || 6.049.06 ||

Mandala : 6

Sukta : 49

Suktam :   6



पावी॑रवी क॒न्या॑ चि॒त्रायुः॒ सर॑स्वती वी॒रप॑त्नी॒ धियं॑ धात् । ग्नाभि॒रच्छि॑द्रं शर॒णं स॒जोषा॑ दुरा॒धर्षं॑ गृण॒ते शर्म॑ यंसत् ॥ ६.०४९.०७ ॥
pāvīravī kanyā citrāyuḥ sarasvatī vīrapatnī dhiyaṃ dhāt | gnābhiracchidraṃ śaraṇaṃ sajoṣā durādharṣaṃ gṛṇate śarma yaṃsat || 6.049.07 ||

Mandala : 6

Sukta : 49

Suktam :   7



प॒थस्प॑थः॒ परि॑पतिं वच॒स्या कामे॑न कृ॒तो अ॒भ्या॑नळ॒र्कम् । स नो॑ रासच्छु॒रुध॑श्च॒न्द्राग्रा॒ धियं॑धियं सीषधाति॒ प्र पू॒षा ॥ ६.०४९.०८ ॥
pathaspathaḥ paripatiṃ vacasyā kāmena kṛto abhyānaळrkam | sa no rāsacchurudhaścandrāgrā dhiyaṃdhiyaṃ sīṣadhāti pra pūṣā || 6.049.08 ||

Mandala : 6

Sukta : 49

Suktam :   8



प्र॒थ॒म॒भाजं॑ य॒शसं॑ वयो॒धां सु॑पा॒णिं दे॒वं सु॒गभ॑स्ति॒मृभ्व॑म् । होता॑ यक्षद्यज॒तं प॒स्त्या॑नाम॒ग्निस्त्वष्टा॑रं सु॒हवं॑ वि॒भावा॑ ॥ ६.०४९.०९ ॥
prathamabhājaṃ yaśasaṃ vayodhāṃ supāṇiṃ devaṃ sugabhastimṛbhvam | hotā yakṣadyajataṃ pastyānāmagnistvaṣṭāraṃ suhavaṃ vibhāvā || 6.049.09 ||

Mandala : 6

Sukta : 49

Suktam :   9



भुव॑नस्य पि॒तरं॑ गी॒र्भिरा॒भी रु॒द्रं दिवा॑ व॒र्धया॑ रु॒द्रम॒क्तौ । बृ॒हन्त॑मृ॒ष्वम॒जरं॑ सुषु॒म्नमृध॑ग्घुवेम क॒विने॑षि॒तासः॑ ॥ ६.०४९.१० ॥
bhuvanasya pitaraṃ gīrbhirābhī rudraṃ divā vardhayā rudramaktau | bṛhantamṛṣvamajaraṃ suṣumnamṛdhagghuvema kavineṣitāsaḥ || 6.049.10 ||

Mandala : 6

Sukta : 49

Suktam :   10



आ यु॑वानः कवयो यज्ञियासो॒ मरु॑तो ग॒न्त गृ॑ण॒तो व॑र॒स्याम् । अ॒चि॒त्रं चि॒द्धि जिन्व॑था वृ॒धन्त॑ इ॒त्था नक्ष॑न्तो नरो अङ्गिर॒स्वत् ॥ ६.०४९.११ ॥
ā yuvānaḥ kavayo yajñiyāso maruto ganta gṛṇato varasyām | acitraṃ ciddhi jinvathā vṛdhanta itthā nakṣanto naro aṅgirasvat || 6.049.11 ||

Mandala : 6

Sukta : 49

Suktam :   11



प्र वी॒राय॒ प्र त॒वसे॑ तु॒रायाजा॑ यू॒थेव॑ पशु॒रक्षि॒रस्त॑म् । स पि॑स्पृशति त॒न्वि॑ श्रु॒तस्य॒ स्तृभि॒र्न नाकं॑ वच॒नस्य॒ विपः॑ ॥ ६.०४९.१२ ॥
pra vīrāya pra tavase turāyājā yūtheva paśurakṣirastam | sa pispṛśati tanvi śrutasya stṛbhirna nākaṃ vacanasya vipaḥ || 6.049.12 ||

Mandala : 6

Sukta : 49

Suktam :   12



यो रजां॑सि विम॒मे पार्थि॑वानि॒ त्रिश्चि॒द्विष्णु॒र्मन॑वे बाधि॒ताय॑ । तस्य॑ ते॒ शर्म॑न्नुपद॒द्यमा॑ने रा॒या म॑देम त॒न्वा॒३॒॑ तना॑ च ॥ ६.०४९.१३ ॥
yo rajāṃsi vimame pārthivāni triścidviṣṇurmanave bādhitāya | tasya te śarmannupadadyamāne rāyā madema tanvā3 tanā ca || 6.049.13 ||

Mandala : 6

Sukta : 49

Suktam :   13



तन्नोऽहि॑र्बु॒ध्न्यो॑ अ॒द्भिर॒र्कैस्तत्पर्व॑त॒स्तत्स॑वि॒ता चनो॑ धात् । तदोष॑धीभिर॒भि रा॑ति॒षाचो॒ भगः॒ पुरं॑धिर्जिन्वतु॒ प्र रा॒ये ॥ ६.०४९.१४ ॥
tanno'hirbudhnyo adbhirarkaistatparvatastatsavitā cano dhāt | tadoṣadhībhirabhi rātiṣāco bhagaḥ puraṃdhirjinvatu pra rāye || 6.049.14 ||

Mandala : 6

Sukta : 49

Suktam :   14



नु नो॑ र॒यिं र॒थ्यं॑ चर्षणि॒प्रां पु॑रु॒वीरं॑ म॒ह ऋ॒तस्य॑ गो॒पाम् । क्षयं॑ दाता॒जरं॒ येन॒ जना॒न्स्पृधो॒ अदे॑वीर॒भि च॒ क्रमा॑म॒ विश॒ आदे॑वीर॒भ्य१॒॑श्नवा॑म ॥ ६.०४९.१५ ॥
nu no rayiṃ rathyaṃ carṣaṇiprāṃ puruvīraṃ maha ṛtasya gopām | kṣayaṃ dātājaraṃ yena janānspṛdho adevīrabhi ca kramāma viśa ādevīrabhya1śnavāma || 6.049.15 ||

Mandala : 6

Sukta : 49

Suktam :   15


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In